Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 215

  1 [मार्क]
      ऋषयस तु महाघॊरान दृष्ट्वॊत्पातान पृथग्विधान
      अकुर्वञ शान्तिम उद्विग्ना लॊकानां मॊक भावनाः
  2 निवसन्ति वने ये तु तस्मिंश चैत्ररथे जनाः
      ते ऽबरुवन्न एष नॊ ऽनर्थः पावकेनाहृतॊ महान
      संगम्य षड्भिः पत्नीभिः सप्तर्षीणाम इति सम ह
  3 अपरे गरुडीम आहुस तवयानर्थॊ ऽयम आहृतः
      यैर दृष्टा सा तदा देवी तस्या रूपेण गच्छती
      न तु तत सवाहया कर्मकृतं जानाति वै जनः
  4 सुपर्णी तु वचॊ शरुत्वा ममायं तनयस तव इति
      उपगम्य शनैः सकन्दम आहाहं जननी तव
  5 अथ सप्तर्षयः शरुत्वा जातं पुत्रं महौजसम
      तत्यजुः षट तदा पत्नीर विना देवीम अरुन्धतीम
  6 षड्भिर एव तदा जातम आहुस तद वनवासिनः
      सप्तर्षीन आह च सवाहा मम पुत्रॊ ऽयम इत्य उत
      अहं जाने नैतद एवम इति राजन पुनः पुनः
  7 विश्वामित्रस तु कृत्वेष्टिं सप्तर्षीणां महामुनिः
      पावकं कामसंतप्तम अदृष्टः पृष्ठतॊ ऽनवगात
      तत तेन निखिलं सर्वम अवबुद्धं यथातथम
  8 विश्वामित्रस तु परथमं कुमारं शरणं गतः
      सतवं दिव्यं संप्रचक्रे महासेनस्य चापि सः
  9 मङ्गलानि च सर्वाणि कौमाराणि तरयॊदश
      जातकर्मादिकास तस्य करियाश चक्रे महामुनिः
  10 षड वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम
     शक्त्या देव्याः साधनं च तथा पारिषदाम अपि
 11 विश्वामित्रश चकारैतत कर्म लॊकहिताय वै
     तस्माद ऋषिः कुमारस्य विश्वामित्राभवत परियः
 12 अन्वजानाच च सवाहाया रूपान्यत्वं महामुनिः
     अब्रवीच च मुनी सर्वान नापराध्यन्ति वै सत्रियः
     शरुत्वा तु तत्त्वतस तस्मात ते पत्नीः सर्वतॊ ऽतयजन
 13 सकन्दं शरुत्वा ततॊ देवा वासवं सहिताब्रुवन
     अविषह्य बलं सकन्दं जहि शक्राशु माचिरम
 14 यदि वा न निहन्स्य एनम अद्येन्द्रॊ ऽयं भविष्यति
     तरैलॊक्यं संनिगृह्यास्मांस तवां च शक्र महाबलः
 15 स तान उवाच वयथितॊ बालॊ ऽयं सुमहाबलः
     सरष्टारम अपि लॊकानां युधि विक्रम्य नाशयेत
 16 सर्वास तवयाभिगच्छन्तु सकन्दं लॊकस्य मातरः
     कामवीर्या घनन्तु चैनं तथेत्य उक्त्वा च ता ययुः
 17 तम अप्रतिबलं दृष्ट्वा विषण्णवनदास तु ताः
     अशक्यॊ ऽयं विचिन्त्यैवं तम एव शरणं ययुः
 18 ऊचुश चापि तवम अस्माकं पुत्रास्माभिर धृतं जगत
     अभिनन्दस्व नः सर्वाः परस्नुताः सनेहविक्लवाः
 19 ताः संपूज्य महासेनः कामांश चासां परदाय सः
     अपश्यद अग्निम आयान्तं पितरं बलिनां बली
 20 स तु संपूजितस तेन सह मातृगणेन ह
     परिवार्य महासेनं रक्षमाणः सथितः सथिरम
 21 सर्वासां या तु मातॄणां नारी करॊधसमुद्भवा
     धात्री सा पुत्रवत सकन्दं शूलहस्ताभ्यरक्षत
 22 लॊहितस्यॊदधेः कन्या करूरा लॊहितभॊजना
     परिष्वज्य महासेनं पुत्रवत पर्यरक्षत
 23 अग्निर भूत्वा नैगमेयश छाग वक्त्रॊ बहु परजः
     रमयाम आस शैलस्थं बालं करीडनकैर इव
  1 [mārk]
      ṛṣayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān
      akurvañ śāntim udvignā lokānāṃ moka bhāvanāḥ
  2 nivasanti vane ye tu tasmiṃś caitrarathe janāḥ
      te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān
      saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha
  3 apare garuḍīm āhus tvayānartho 'yam āhṛtaḥ
      yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī
      na tu tat svāhayā karmakṛtaṃ jānāti vai janaḥ
  4 suparṇī tu vaco śrutvā mamāyaṃ tanayas tv iti
      upagamya śanaiḥ skandam āhāhaṃ jananī tava
  5 atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam
      tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm
  6 ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ
      saptarṣīn āha ca svāhā mama putro 'yam ity uta
      ahaṃ jāne naitad evam iti rājan punaḥ punaḥ
  7 viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ
      pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt
      tat tena nikhilaṃ sarvam avabuddhaṃ yathātatham
  8 viśvāmitras tu prathamaṃ kumāraṃ śaraṇaṃ gataḥ
      stavaṃ divyaṃ saṃpracakre mahāsenasya cāpi saḥ
  9 maṅgalāni ca sarvāṇi kaumārāṇi trayodaśa
      jātakarmādikās tasya kriyāś cakre mahāmuniḥ
  10 ṣaḍ vaktrasya tu māhātmyaṃ kukkuṭasya ca sādhanam
     śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api
 11 viśvāmitraś cakāraitat karma lokahitāya vai
     tasmād ṛṣiḥ kumārasya viśvāmitrābhavat priyaḥ
 12 anvajānāc ca svāhāyā rūpānyatvaṃ mahāmuniḥ
     abravīc ca munī sarvān nāparādhyanti vai striyaḥ
     śrutvā tu tattvatas tasmāt te patnīḥ sarvato 'tyajan
 13 skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan
     aviṣahya balaṃ skandaṃ jahi śakrāśu māciram
 14 yadi vā na nihansy enam adyendro 'yaṃ bhaviṣyati
     trailokyaṃ saṃnigṛhyāsmāṃs tvāṃ ca śakra mahābalaḥ
 15 sa tān uvāca vyathito bālo 'yaṃ sumahābalaḥ
     sraṣṭāram api lokānāṃ yudhi vikramya nāśayet
 16 sarvās tvayābhigacchantu skandaṃ lokasya mātaraḥ
     kāmavīryā ghnantu cainaṃ tathety uktvā ca tā yayuḥ
 17 tam apratibalaṃ dṛṣṭvā viṣaṇṇavanadās tu tāḥ
     aśakyo 'yaṃ vicintyaivaṃ tam eva śaraṇaṃ yayuḥ
 18 ūcuś cāpi tvam asmākaṃ putrāsmābhir dhṛtaṃ jagat
     abhinandasva naḥ sarvāḥ prasnutāḥ snehaviklavāḥ
 19 tāḥ saṃpūjya mahāsenaḥ kāmāṃś cāsāṃ pradāya saḥ
     apaśyad agnim āyāntaṃ pitaraṃ balināṃ balī
 20 sa tu saṃpūjitas tena saha mātṛgaṇena ha
     parivārya mahāsenaṃ rakṣamāṇaḥ sthitaḥ sthiram
 21 sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā
     dhātrī sā putravat skandaṃ śūlahastābhyarakṣata
 22 lohitasyodadheḥ kanyā krūrā lohitabhojanā
     pariṣvajya mahāsenaṃ putravat paryarakṣata
 23 agnir bhūtvā naigameyaś chāga vaktro bahu prajaḥ
     ramayām āsa śailasthaṃ bālaṃ krīḍanakair iva


Next: Chapter 216