Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 208

  1 [मार्क]
      बरह्मणॊ यस तृतीयस तु पुत्रः कुरुकुलॊद्वह
      तस्यापव सुता भार्या परजास तस्यापि मे शृणु
  2 बृहज्ज्यॊतिर बृहत्कीर्तिर बृहद्ब्रह्मा बृहन्मनाः
      बृहन्मन्त्रॊ बृहद्भासस तथा राजन बृहस्पतिः
  3 परजासु तासु सर्वासु रूपेणाप्रतिमाभवत
      देवी भानुमती नाम परथमाङ्गिरसः सुता
  4 भूतानाम एव सर्वेषां यस्यां रागस तदाभवत
      रागाद रागेति याम आहुर दवितीयाङ्गिरसः सुता
  5 यां कपर्दि सुताम आहुर दृश्यादृश्येति देहिनः
      तनुत्वात सा सिनीवाली तृतीयाङ्गिरसः सुता
  6 पश्यत्य अर्चिष्मती भाभिर हविर भिश च हविष्मती
      षष्ठम अङ्गिरसः कन्यां पुण्याम आहुर हविष्मतीम
  7 महामखेष्व आङ्गिरषी दीप्तिमत्सु महामती
      महामतीति विख्याता सप्तमी कथ्यते सुता
  8 यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते
      एकानंशेति याम आहुः कुहूम अङ्ग्निरसः सुताम
  1 [mārk]
      brahmaṇo yas tṛtīyas tu putraḥ kurukulodvaha
      tasyāpava sutā bhāryā prajās tasyāpi me śṛṇu
  2 bṛhajjyotir bṛhatkīrtir bṛhadbrahmā bṛhanmanāḥ
      bṛhanmantro bṛhadbhāsas tathā rājan bṛhaspatiḥ
  3 prajāsu tāsu sarvāsu rūpeṇāpratimābhavat
      devī bhānumatī nāma prathamāṅgirasaḥ sutā
  4 bhūtānām eva sarveṣāṃ yasyāṃ rāgas tadābhavat
      rāgād rāgeti yām āhur dvitīyāṅgirasaḥ sutā
  5 yāṃ kapardi sutām āhur dṛśyādṛśyeti dehinaḥ
      tanutvāt sā sinīvālī tṛtīyāṅgirasaḥ sutā
  6 paśyaty arciṣmatī bhābhir havir bhiś ca haviṣmatī
      ṣaṣṭham aṅgirasaḥ kanyāṃ puṇyām āhur haviṣmatīm
  7 mahāmakheṣv āṅgiraṣī dīptimatsu mahāmatī
      mahāmatīti vikhyātā saptamī kathyate sutā
  8 yāṃ tu dṛṣṭvā bhagavatīṃ janaḥ kuhukuhāyate
      ekānaṃśeti yām āhuḥ kuhūm aṅgnirasaḥ sutām


Next: Chapter 209