Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 202

  1 [मार्क]
      एवम उक्तः स विप्रस तु धर्मव्याधेन भारत
      कथाम अकथयद भूयॊ मनसः परीतिवर्धनीम
  2 [बरा]
      महाभूतानि यान्य आहुः पञ्च धर्मविदां वर
      एकैकस्य गुणान सम्यक पञ्चानाम अपि मे वद
  3 [वयध]
      भूमिर आपस तथा जयॊतिर वायुर आकाशम एव च
      गुणॊत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान
  4 भूमिः पञ्च गुणा बरह्मन्न उदकं च चतुर्गुणम
      गुणास तरयस तेजसि च तरयश चाकाशवातयॊः
  5 शब्दः सपर्शश च रूपं च रसश चापि दविजॊत्तम
      एते गुणाः पञ्च भूमेः सर्वेभ्यॊ गुणवत्तराः
  6 शब्दः सपर्शश च रूपं च तेजसॊ ऽथ गुणास तरयः
      अपाम एते गुणा बरह्मन कीर्तिमास तव सुव्रत
  7 शब्दः सपर्शश च रूपं च तेजसॊ ऽथ गुणास तरयः
      शब्दः सपर्शश च वायौ तु शब्द आकाश एव च
  8 एते पञ्चदश बरह्मन गुणा भूतेषु पञ्चसु
      वर्तन्ते सर्वभूतेषु येषु लॊकाः परतिष्ठिताः
      अन्यॊन्यं नातिवर्तन्ते संपच च भवति दविज
  9 यदा तु विषमी भावम आचरन्ति चराचराः
      तदा देही देहम अन्यं वयतिरॊहति कालतः
  10 आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः
     तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः
     यैर आवृतम इदं सर्वं जगत सथावरजङ्गमम
 11 इन्द्रियैः सृज्यते यद यत तत तद वयक्तम इति समृतम
     अव्यक्तम इति विज्ञेयं लिङ्गग्राह्यम अतीन्द्रियम
 12 यथा सवं गराहकान्य एषां शब्दादीनाम इमानि तु
     इन्द्रियाणि यदा देही धारयन्न इह तप्यते
 13 लॊके विततम आत्मानं लॊकं चात्मनि पश्यति
     परावरज्ञः सक्तः सन सर्वभूतानि पश्यति
 14 पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा
     बरह्मभूतस्य संयॊगॊ नाशुभेनॊपपद्यते
 15 जञानमूलात्मकं कलेशम अतिवृत्तस्य मॊहजम
     लॊकॊ बुद्धिप्रकाशेन जञेय मार्गेण दृश्यते
 16 अनादि निधनं जन्तुम आत्मयॊनिं सदाव्ययम
     अनौपम्यम अमूर्तं च भगवान आह बुद्धिमान
     तपॊ मूलम इदं सर्वं यन मां विप्रानुपृच्छसि
 17 इन्द्रियाण्य एव तत सर्वं यत सवर्गनरकाव उभौ
     निगृहीत विसृष्टानि सवर्गाय नरकाय च
 18 एष यॊगविधिः कृत्स्नॊ यावद इन्द्रियधारणम
     एतन मूलं हि तपसः कृत्स्नस्य नरकस्य च
 19 इन्द्रियाणां परसङ्गेन दॊषम ऋच्छत्य असंशयम
     संनियम्य तु तान्य एव ततः सिद्धिम अवाप्नुते
 20 षण्णाम आत्मनि नित्यानाम ऐश्वर्यं यॊ ऽधिगच्छति
     न स पापैः कुतॊ ऽनर्थैर युज्यते विजितेन्द्रियः
 21 रथः शरीरं पुरुषस्य दृष्टम; आत्मा नियतेन्द्रियाण्य आहुर अश्वान
     तैर अप्रमत्तः कुशली सदश्वैर; दान्तैः सुखं याति रथीव धीरः
 22 षण्णाम आत्मनि नित्यानाम इन्द्रियाणां परमाथिनाम
     यॊ धीरॊ धारयेद रश्मीन स सयात परमसारथिः
 23 इन्द्रियाणां परसृष्टानां हयानाम इव वर्त्मसु
     धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद धरुवम
 24 इन्द्रियाणां हि चरतां यन मनॊ ऽनुविधीयते
     तद अस्य हरते बुद्धिं नावं वायुर इवाम्भसि
 25 येषु विप्रतिपद्यन्ते षट्सु मॊहात फलागमे
     तेष्व अध्यवसिताध्यायी विन्दते धयानजं फलम
  1 [mārk]
      evam uktaḥ sa vipras tu dharmavyādhena bhārata
      kathām akathayad bhūyo manasaḥ prītivardhanīm
  2 [brā]
      mahābhūtāni yāny āhuḥ pañca dharmavidāṃ vara
      ekaikasya guṇān samyak pañcānām api me vada
  3 [vyadha]
      bhūmir āpas tathā jyotir vāyur ākāśam eva ca
      guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān
  4 bhūmiḥ pañca guṇā brahmann udakaṃ ca caturguṇam
      guṇās trayas tejasi ca trayaś cākāśavātayoḥ
  5 śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpi dvijottama
      ete guṇāḥ pañca bhūmeḥ sarvebhyo guṇavattarāḥ
  6 śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ
      apām ete guṇā brahman kīrtimās tava suvrata
  7 śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ
      śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca
  8 ete pañcadaśa brahman guṇā bhūteṣu pañcasu
      vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ
      anyonyaṃ nātivartante saṃpac ca bhavati dvija
  9 yadā tu viṣamī bhāvam ācaranti carācarāḥ
      tadā dehī deham anyaṃ vyatirohati kālataḥ
  10 ānupūrvyā vinaśyanti jāyante cānupūrvaśaḥ
     tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ
     yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam
 11 indriyaiḥ sṛjyate yad yat tat tad vyaktam iti smṛtam
     avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam
 12 yathā svaṃ grāhakāny eṣāṃ śabdādīnām imāni tu
     indriyāṇi yadā dehī dhārayann iha tapyate
 13 loke vitatam ātmānaṃ lokaṃ cātmani paśyati
     parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati
 14 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā
     brahmabhūtasya saṃyogo nāśubhenopapadyate
 15 jñānamūlātmakaṃ kleśam ativṛttasya mohajam
     loko buddhiprakāśena jñeya mārgeṇa dṛśyate
 16 anādi nidhanaṃ jantum ātmayoniṃ sadāvyayam
     anaupamyam amūrtaṃ ca bhagavān āha buddhimān
     tapo mūlam idaṃ sarvaṃ yan māṃ viprānupṛcchasi
 17 indriyāṇy eva tat sarvaṃ yat svarganarakāv ubhau
     nigṛhīta visṛṣṭāni svargāya narakāya ca
 18 eṣa yogavidhiḥ kṛtsno yāvad indriyadhāraṇam
     etan mūlaṃ hi tapasaḥ kṛtsnasya narakasya ca
 19 indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam
     saṃniyamya tu tāny eva tataḥ siddhim avāpnute
 20 ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati
     na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ
 21 rathaḥ śarīraṃ puruṣasya dṛṣṭam; ātmā niyatendriyāṇy āhur aśvān
     tair apramattaḥ kuśalī sadaśvair; dāntaiḥ sukhaṃ yāti rathīva dhīraḥ
 22 ṣaṇṇām ātmani nityānām indriyāṇāṃ pramāthinām
     yo dhīro dhārayed raśmīn sa syāt paramasārathiḥ
 23 indriyāṇāṃ prasṛṣṭānāṃ hayānām iva vartmasu
     dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam
 24 indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate
     tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi
 25 yeṣu vipratipadyante ṣaṭsu mohāt phalāgame
     teṣv adhyavasitādhyāyī vindate dhyānajaṃ phalam


Next: Chapter 203