Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 195

  1 [मार्क]
      धुन्धुर नाम महातेजा तयॊः पुत्रॊ महाद्युतिः
      स तपॊ ऽतप्यत महन महावीर्यपराक्रमः
  2 अतिष्ठद एकपादेन कृशॊ धमनि संततः
      तस्मै बरह्मा ददौ परीतॊ वरं वव्रे स च परभॊ
  3 देवदानव यक्षाणां सर्पगन्धर्वरक्षसाम
      अवध्यॊ ऽहं भवेयं वै वर एष वृतॊ मया
  4 एवं भवतु गच्छेति तम उवाच पितामहः
      स एवम उक्तस तत पादौ मूर्ध्ना सपृश्य जगाम ह
  5 स तु धुन्धुर वरं लब्ध्वा महावीर्यपराक्रमः
      अनुस्मरन पितृवधं ततॊ विष्णुम उपाद्रवत
  6 स तु देवान सगन्धर्वाञ जित्वा धुन्धुर अमर्षणः
      बबाध सर्वान असकृद देवान विष्णुं च वै भृशम
  7 समुद्रॊ बालुका पूर्ण उज्जानक इति समृतः
      आगम्य च स दुष्टात्मा तं देशं भरतर्षभ
      बाधते सम परं शक्त्या तम उत्तङ्काश्रमं परभॊ
  8 अन्तर्भूमि गतस तत्र वालुकान्तर्हितस तदा
      मधुकैटभयॊः पुत्रॊ धुन्धुर भीमपराक्रमः
  9 शेते लॊकविनाशाय तपॊबलसमाश्रितः
      उत्तङ्कस्याश्रमाभ्याशे निःश्वसन पावकार्चिषः
  10 एतस्मिन्न एव काले तु संभृत्य बलवाहनः
     कुवलाश्वॊ नरपतिर अन्वितॊ बलशालिनाम
 11 सहस्रैर एकविंशत्या पुत्राणाम अरिमर्दनः
     परायाद उत्तङ्क सहितॊ धुन्धॊस तस्य निवेशनम
 12 तम आविशत ततॊ विष्णुर भगवांस तेजसा परभुः
     उत्तङ्कस्य नियॊगेन लॊकानां हितकाम्यया
 13 तस्मिन परयाते दुर्धर्षे दिवि शब्दॊ महान अभूत
     एष शरीमान नृपसुतॊ धुन्धुमारॊ भविष्यति
 14 दिव्यैश च पुष्पैस तं देवाः समन्तात पर्यवाकिरन
     देवदुन्दुभयश चैव नेदुः सवयम उदीरिताः
 15 शीतश च वायुः परववौ परयाणे तस्य धीमतः
     विपांसुलां महीं कुर्वन ववर्ष च सुरेश्वरः
 16 अन्तरिक्षे विमानानि देवतानां युधिष्ठिर
     तत्रैव समदृश्यन्त धुन्धुर यत्र महासुरः
 17 कुवलाश्वस्य धुन्धॊश च युद्धकौतूहलान्विताः
     देवगन्धर्वसहिताः समवैक्षन महर्षयः
 18 नारायणेन कौरव्य तेजसाप्यायितस तदा
     स गतॊ नृपतिः कषिप्रं पुत्रैस तैः सर्वतॊदिशम
 19 अर्णवं खानयाम आस कुवलाश्वॊ महीपतिः
     कुवलाश्वस्य पुत्रैस तु तस्मिन वै वालुकार्णवे
 20 सप्तभिर दिवसैः खात्वा दृष्टॊ धुन्धुर महाबलः
     आसीद घॊरं वपुस तस्य वालुकान्तर्हितं महत
     दीप्यमानं यथा सूर्यस तेजसा भरतर्षभ
 21 ततॊ धुन्धुर महाराज दिशम आश्रित्य पश्चिमाम
     सुप्तॊ ऽभूद राजशार्दूल कालानलसमद्युतिः
 22 कुवलाश्वस्य पुत्रैस तु सर्वतः परिवारितः
     अभिदुर्तः शरैस तीक्ष्णैर गदाभिर मुसलैर अपि
     पट्टिषैः परिघैः परासैः खड्गैश च विमलैः शितैः
 23 स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः
     करुद्धश चाभक्षयत तेषां शस्त्राणि विविधानि च
 24 आस्याद वमन पावकं स संवर्तक समं तदा
     तान सर्वान नृपतेः पुत्रान अदहत सवेन तेजसा
 25 मुखजेनाग्निना करुद्धॊ लॊकान उद्वर्तयन्न इव
     कषणेन राजशार्दूल पुरेव कपिलः परभुः
     सगरस्यात्मजान करुद्धस तद अद्भुतम इवाभवत
 26 तेषु करॊधाग्निदग्धेषु तदा भरतसत्तम
     तं परबुद्धं महात्मानं कुम्भकर्णम इवापरम
     आससाद महातेजा कुवलाश्वॊ महीपतिः
 27 तस्य वारि महाराज सुस्राव बहु देहतः
     तद आपीयत तत तेजॊ राजा वारिमयं नृप
     यॊगी यॊगेन वह्निं च शमयाम आस वारिणा
 28 बरह्मास्त्रेण तदा राजा दैत्यं करूप पराक्रमम
     ददाह भरतश्रेष्ठ सर्वलॊकाभयाय वै
 29 सॊ ऽसत्रेण दग्ध्वा राजर्षिः कुवलाश्वॊ महासुरम
     सुरशत्रुम अमित्रघ्नस तरिलॊकेश इवापरः
     धुधुमार इति खयातॊ नाम्ना समभवत ततः
 30 परीतैश च तरिदशैः सर्वैर महर्षिसहितैस तदा
     वरं वृणीष्वेत्य उक्तः स पराञ्जलिः परणतस तदा
     अतीव मुदितॊ राजन्न इदं वचनम अब्रवीत
 31 दद्यां वित्तं दविजाग्र्येभ्यः शत्रूणां चापि दुर्जयः
     सख्यं च विष्णुना मे सयाद भूतेष्व अद्रॊह एव च
     धर्मे रतिश च सततं सवर्गे वासस तथाक्षयः
 32 तथास्त्व इति ततॊ देवैः परीतैर उक्तः स पार्थिवः
     ऋषिभिश च सगन्धर्वैर उत्तङ्केन च धीमता
 33 सभाज्य चैनं विविधैर आशीर्वादैस ततॊ नृपम
     देवा महर्षयश चैव सवानि सथानानि भेजिरे
 34 तस्य पुत्रास तरयः शिष्टा युधिष्ठिर तदाभवन
     दृढाश्वः कपिलाश्वश च चन्द्राश्वश चैव भारत
     तेभ्यः परम्परा राजन्न इक्ष्वाकूणां महात्मनाम
 35 एवं स निहतस तेन कुवलाश्वेन सत्तम
     धुन्धुर दैत्यॊ महावीर्यॊ मधुकैटभयॊः सुतः
 36 कुवलाश्वस तु नृपतिर धुन्धुमार इति समृतः
     नाम्ना च गुणसंयुक्तस तदा परभृति सॊ ऽभवत
 37 एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि
     धौन्धुमारम उपाख्यानं परथितं यस्य कर्मणा
 38 इदं तु पुन्यम आख्यानं विष्णॊः समनुकीर्तनम
     शृणुयाद यः स धर्मात्मा पुत्रवांश च भवेन नरः
 39 आयुस्मान धृतिमांश चैव शरुत्वा भवति पर्वसु
     न व वयाधिभयं किं चित पराप्नॊति विगतज्वरः
  1 [mārk]
      dhundhur nāma mahātejā tayoḥ putro mahādyutiḥ
      sa tapo 'tapyata mahan mahāvīryaparākramaḥ
  2 atiṣṭhad ekapādena kṛśo dhamani saṃtataḥ
      tasmai brahmā dadau prīto varaṃ vavre sa ca prabho
  3 devadānava yakṣāṇāṃ sarpagandharvarakṣasām
      avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā
  4 evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ
      sa evam uktas tat pādau mūrdhnā spṛśya jagāma ha
  5 sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ
      anusmaran pitṛvadhaṃ tato viṣṇum upādravat
  6 sa tu devān sagandharvāñ jitvā dhundhur amarṣaṇaḥ
      babādha sarvān asakṛd devān viṣṇuṃ ca vai bhṛśam
  7 samudro bālukā pūrṇa ujjānaka iti smṛtaḥ
      āgamya ca sa duṣṭātmā taṃ deśaṃ bharatarṣabha
      bādhate sma paraṃ śaktyā tam uttaṅkāśramaṃ prabho
  8 antarbhūmi gatas tatra vālukāntarhitas tadā
      madhukaiṭabhayoḥ putro dhundhur bhīmaparākramaḥ
  9 śete lokavināśāya tapobalasamāśritaḥ
      uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣaḥ
  10 etasminn eva kāle tu saṃbhṛtya balavāhanaḥ
     kuvalāśvo narapatir anvito balaśālinām
 11 sahasrair ekaviṃśatyā putrāṇām arimardanaḥ
     prāyād uttaṅka sahito dhundhos tasya niveśanam
 12 tam āviśat tato viṣṇur bhagavāṃs tejasā prabhuḥ
     uttaṅkasya niyogena lokānāṃ hitakāmyayā
 13 tasmin prayāte durdharṣe divi śabdo mahān abhūt
     eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati
 14 divyaiś ca puṣpais taṃ devāḥ samantāt paryavākiran
     devadundubhayaś caiva neduḥ svayam udīritāḥ
 15 śītaś ca vāyuḥ pravavau prayāṇe tasya dhīmataḥ
     vipāṃsulāṃ mahīṃ kurvan vavarṣa ca sureśvaraḥ
 16 antarikṣe vimānāni devatānāṃ yudhiṣṭhira
     tatraiva samadṛśyanta dhundhur yatra mahāsuraḥ
 17 kuvalāśvasya dhundhoś ca yuddhakautūhalānvitāḥ
     devagandharvasahitāḥ samavaikṣan maharṣayaḥ
 18 nārāyaṇena kauravya tejasāpyāyitas tadā
     sa gato nṛpatiḥ kṣipraṃ putrais taiḥ sarvatodiśam
 19 arṇavaṃ khānayām āsa kuvalāśvo mahīpatiḥ
     kuvalāśvasya putrais tu tasmin vai vālukārṇave
 20 saptabhir divasaiḥ khātvā dṛṣṭo dhundhur mahābalaḥ
     āsīd ghoraṃ vapus tasya vālukāntarhitaṃ mahat
     dīpyamānaṃ yathā sūryas tejasā bharatarṣabha
 21 tato dhundhur mahārāja diśam āśritya paścimām
     supto 'bhūd rājaśārdūla kālānalasamadyutiḥ
 22 kuvalāśvasya putrais tu sarvataḥ parivāritaḥ
     abhidurtaḥ śarais tīkṣṇair gadābhir musalair api
     paṭṭiṣaiḥ parighaiḥ prāsaiḥ khaḍgaiś ca vimalaiḥ śitaiḥ
 23 sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ
     kruddhaś cābhakṣayat teṣāṃ śastrāṇi vividhāni ca
 24 āsyād vaman pāvakaṃ sa saṃvartaka samaṃ tadā
     tān sarvān nṛpateḥ putrān adahat svena tejasā
 25 mukhajenāgninā kruddho lokān udvartayann iva
     kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ
     sagarasyātmajān kruddhas tad adbhutam ivābhavat
 26 teṣu krodhāgnidagdheṣu tadā bharatasattama
     taṃ prabuddhaṃ mahātmānaṃ kumbhakarṇam ivāparam
     āsasāda mahātejā kuvalāśvo mahīpatiḥ
 27 tasya vāri mahārāja susrāva bahu dehataḥ
     tad āpīyata tat tejo rājā vārimayaṃ nṛpa
     yogī yogena vahniṃ ca śamayām āsa vāriṇā
 28 brahmāstreṇa tadā rājā daityaṃ krūpa parākramam
     dadāha bharataśreṣṭha sarvalokābhayāya vai
 29 so 'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram
     suraśatrum amitraghnas trilokeśa ivāparaḥ
     dhudhumāra iti khyāto nāmnā samabhavat tataḥ
 30 prītaiś ca tridaśaiḥ sarvair maharṣisahitais tadā
     varaṃ vṛṇīṣvety uktaḥ sa prāñjaliḥ praṇatas tadā
     atīva mudito rājann idaṃ vacanam abravīt
 31 dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ
     sakhyaṃ ca viṣṇunā me syād bhūteṣv adroha eva ca
     dharme ratiś ca satataṃ svarge vāsas tathākṣayaḥ
 32 tathāstv iti tato devaiḥ prītair uktaḥ sa pārthivaḥ
     ṛṣibhiś ca sagandharvair uttaṅkena ca dhīmatā
 33 sabhājya cainaṃ vividhair āśīrvādais tato nṛpam
     devā maharṣayaś caiva svāni sthānāni bhejire
 34 tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan
     dṛḍhāśvaḥ kapilāśvaś ca candrāśvaś caiva bhārata
     tebhyaḥ paramparā rājann ikṣvākūṇāṃ mahātmanām
 35 evaṃ sa nihatas tena kuvalāśvena sattama
     dhundhur daityo mahāvīryo madhukaiṭabhayoḥ sutaḥ
 36 kuvalāśvas tu nṛpatir dhundhumāra iti smṛtaḥ
     nāmnā ca guṇasaṃyuktas tadā prabhṛti so 'bhavat
 37 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
     dhaundhumāram upākhyānaṃ prathitaṃ yasya karmaṇā
 38 idaṃ tu punyam ākhyānaṃ viṣṇoḥ samanukīrtanam
     śṛṇuyād yaḥ sa dharmātmā putravāṃś ca bhaven naraḥ
 39 āyusmān dhṛtimāṃś caiva śrutvā bhavati parvasu
     na va vyādhibhayaṃ kiṃ cit prāpnoti vigatajvaraḥ


Next: Chapter 196