Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 191

  1 [वै]
      मार्कण्डेयम ऋषयः पाण्डवाश च पर्यपृच्छन
      अस्ति कश चिद भवतश चिरजाततरेति
  2 स तान उवाच
      अस्ति खलु राजर्षिर इन्द्रद्युम्नॊ नाम कषीणपुण्यस तरिदिवात परच्युतः
      कीर्तिस ते वयुच्छिन्नेति
      स माम उपातिष्ठत
      अथ परत्यभिजानाति मां भवान इति
  3 तम अहम अब्रुवम
      न वयं रासायनिकाः शरीरॊपतापेनात्मनः समारभामहे ऽरथानाम अनुष्ठानम
  4 अस्ति खलु हिमवति पराकारकर्णॊ नामॊलूकः
      स भवन्तं यदि जानीयात
      परकृष्टे चाध्वनि हिमवान
      तत्रासौ परतिवसतीति
  5 स माम अश्वॊ भूत्वा तत्रावहद यत्र बभूवॊलूकः
  6 अथैनं स राजर्षिः पर्यपृच्छत
      परत्यभिजानाति मां भवान इति
  7 स मुहूर्तं धयात्वाब्रवीद एनम
      नाभिजाने भवन्तम इति
  8 सैवम उक्तॊ राजर्षिर इन्द्रद्युमः पुनस तम उलूकम अब्रवीत
      अस्ति कश चिद भवतश चिरजाततरेति
  9 सैवम उक्तॊ ऽबरवीद एनम
      अस्ति खल्व इन्द्रद्युम्नसरॊ नाम
      तस्मिन नाडीजङ्घॊ नाम बकः परतिवसति
      सॊ ऽसमत्तश चिरजाततरः
      तं पृच्छेति
  10 ततेन्द्रद्युम्नॊ मां चॊलूकं चादाय तत सरॊ ऽगच्छद यत्रासौ नाडीजङ्घॊ नाम बकॊ बभूव
 11 सॊ ऽसमाभिः पृष्टः
     भवान इन्द्रद्युनं राजानं परत्यभिजानातीति
 12 सैवम उक्तॊ ऽबरवीन मुहूर्तं धयात्वा
     नाभिजानाम्य अहम इन्द्रद्युम्नं राजानम इति
 13 ततः सॊ ऽसमाभिः पृष्टः
     अस्ति कश चिद अन्यॊ भवतश चिरजाततरेति
 14 स नॊ ऽबरवीद अस्ति खल्व इहैव सरस्य अकूपारॊ नाम कच्छपः परतिवसति
     स मत्तश चिरजाततरेति
     स यदि कथं चिद अभिजानीयाद इमं राजानं तम अकूपारं पृच्छामेति
 15 ततः स बकस तम अकूपारं कच्छपं विज्ञापयाम आस
     अस्त्य अस्माकम अभिप्रेतं भवन्तं कं चिद अर्थम अभिप्रष्टुम
     साध्व आगम्यतां तावद इति
 16 एतच छरुत्वा स कच्छपस तस्मात सरसॊत्थायाभ्यगच्छद यत्र तिष्ठामॊ वयं तस्य सरसस तीरे
 17 आगतं चैनं वयम अपृच्छाम
     भवान इन्द्रद्युम्नं राजानम अभिजानातीति
 18 स मुहूर्तं धयात्वा बाष्पपूर्णनयन उद्विग्नहृदयॊ वेपमानॊ विसंज्ञकल्पः पराञ्जलिर अब्रवीत
     किम अहम एनं न परत्यभिजानामि
     अहं हय अनेन सहस्रकृत्वः पूर्वम अग्निचितिषूपहित पूर्वः
     सरश चेदम अस्य दक्षिणादत्ताभिर गॊभिर अतिक्रममाणाभिः कृतम
     अत्र चाहं परतिवसामीति
 19 अथैतत कच्छपेनॊदाहृतं शरुत्वा समनन्तरं देवलॊकाद देव रथः परादुरासीत
 20 वाचॊ चाश्रूयन्तेन्द्रद्युम्नं परति
     परस्तुतस ते सवर्गः
     यथॊचितं सथानम अभिपद्यस्व
     कीर्तिमान असि
     अव्यग्रॊ याहीति
 21 दिवं सपृशति भूमिं च शब्दः पुण्यस्य कर्मणः
     यावत स शब्दॊ भवति तावत पुरुष उच्यते
 22 अकीर्तिः कीर्त्यते यस्य लॊके भूतस्य कस्य चित
     पतत्य एवाधमाँल लॊकान यावच छब्दः स कीर्त्यते
 23 तस्मात कल्याण वृत्तः सयाद अत्यन्ताय नरॊ भुवि
     विहाय वृत्तं पापिष्ठं धर्मम एवाभिसंश्रयेत
 24 इत्य एतच छरुत्वा स राजाब्रवीत
     तिष्ठ तावद यावद इदानीम इमौ वृद्धौ यथास्थानं परतिपादयामीति
 25 स मां पराकारकर्णं चॊलूकं यथॊचिते सथाने परतिपाद्य तेनैव यानेन संसिद्धॊ यथॊचितं सथानं परतिपन्नः
 26 एतन मयानुभूतं चिरजीविना दृष्टम इति पाण्डवान उवाच मार्कण्डेयः
 27 पाण्डवाश चॊचुः परीताः
     साधु
     शॊभनं कृतं भवता राजानम इन्द्रद्युम्नं सवर्गलॊकाच चयुतं सवे सथाने सवर्गे पुनः परतिपादयतेति
 28 अथैनाम अब्रवीद असौ
     ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानॊ राजर्षिर नृगस तस्मात कृच्छ्रात समुद्धृत्य पुनः सवर्गं परतिपादितेति
  1 [vai]
      mārkaṇḍeyam ṛṣayaḥ pāṇḍavāś ca paryapṛcchan
      asti kaś cid bhavataś cirajātatareti
  2 sa tān uvāca
      asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyas tridivāt pracyutaḥ
      kīrtis te vyucchinneti
      sa mām upātiṣṭhat
      atha pratyabhijānāti māṃ bhavān iti
  3 tam aham abruvam
      na vayaṃ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabhāmahe 'rthānām anuṣṭhānam
  4 asti khalu himavati prākārakarṇo nāmolūkaḥ
      sa bhavantaṃ yadi jānīyāt
      prakṛṣṭe cādhvani himavān
      tatrāsau prativasatīti
  5 sa mām aśvo bhūtvā tatrāvahad yatra babhūvolūkaḥ
  6 athainaṃ sa rājarṣiḥ paryapṛcchat
      pratyabhijānāti māṃ bhavān iti
  7 sa muhūrtaṃ dhyātvābravīd enam
      nābhijāne bhavantam iti
  8 saivam ukto rājarṣir indradyumaḥ punas tam ulūkam abravīt
      asti kaś cid bhavataś cirajātatareti
  9 saivam ukto 'bravīd enam
      asti khalv indradyumnasaro nāma
      tasmin nāḍījaṅgho nāma bakaḥ prativasati
      so 'smattaś cirajātataraḥ
      taṃ pṛccheti
  10 tatendradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva
 11 so 'smābhiḥ pṛṣṭaḥ
     bhavān indradyunaṃ rājānaṃ pratyabhijānātīti
 12 saivam ukto 'bravīn muhūrtaṃ dhyātvā
     nābhijānāmy aham indradyumnaṃ rājānam iti
 13 tataḥ so 'smābhiḥ pṛṣṭaḥ
     asti kaś cid anyo bhavataś cirajātatareti
 14 sa no 'bravīd asti khalv ihaiva sarasy akūpāro nāma kacchapaḥ prativasati
     sa mattaś cirajātatareti
     sa yadi kathaṃ cid abhijānīyād imaṃ rājānaṃ tam akūpāraṃ pṛcchāmeti
 15 tataḥ sa bakas tam akūpāraṃ kacchapaṃ vijñāpayām āsa
     asty asmākam abhipretaṃ bhavantaṃ kaṃ cid artham abhipraṣṭum
     sādhv āgamyatāṃ tāvad iti
 16 etac chrutvā sa kacchapas tasmāt sarasotthāyābhyagacchad yatra tiṣṭhāmo vayaṃ tasya sarasas tīre
 17 āgataṃ cainaṃ vayam apṛcchāma
     bhavān indradyumnaṃ rājānam abhijānātīti
 18 sa muhūrtaṃ dhyātvā bāṣpapūrṇanayan udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt
     kim aham enaṃ na pratyabhijānāmi
     ahaṃ hy anena sahasrakṛtvaḥ pūrvam agnicitiṣūpahita pūrvaḥ
     saraś cedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam
     atra cāhaṃ prativasāmīti
 19 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād deva rathaḥ prādurāsīt
 20 vāco cāśrūyantendradyumnaṃ prati
     prastutas te svargaḥ
     yathocitaṃ sthānam abhipadyasva
     kīrtimān asi
     avyagro yāhīti
 21 divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ
     yāvat sa śabdo bhavati tāvat puruṣa ucyate
 22 akīrtiḥ kīrtyate yasya loke bhūtasya kasya cit
     pataty evādhamāṁl lokān yāvac chabdaḥ sa kīrtyate
 23 tasmāt kalyāṇa vṛttaḥ syād atyantāya naro bhuvi
     vihāya vṛttaṃ pāpiṣṭhaṃ dharmam evābhisaṃśrayet
 24 ity etac chrutvā sa rājābravīt
     tiṣṭha tāvad yāvad idānīm imau vṛddhau yathāsthānaṃ pratipādayāmīti
 25 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ
 26 etan mayānubhūtaṃ cirajīvinā dṛṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ
 27 pāṇḍavāś cocuḥ prītāḥ
     sādhu
     śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāc cyutaṃ sve sthāne svarge punaḥ pratipādayateti
 28 athainām abravīd asau
     nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgas tasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pratipāditeti


Next: Chapter 192