Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 187

  1 [देव]
      कामं देवापि मां विप्र न विजानन्ति तत्त्वतः
      तवत परीत्या तु परवक्ष्यामि यथेदं विसृजाम्य अहम
  2 पितृभक्तॊ ऽसि विप्रर्षे मां चैव शरणं गतः
      अतॊ दृष्टॊ ऽसमि ते साक्षाद बरह्मचर्यं च ते महत
  3 आपॊ नारा इति परॊक्ताः संज्ञा नाम कृतं मया
      तेन नारायणॊ ऽसम्य उक्तॊ मम तद धययनं सदा
  4 अहं नारायणॊ नाम परभवः शाश्वतॊ ऽवययः
      विधाता सर्वभूतानां संहर्ता च दविजॊत्तम
  5 अहं विष्णुर अहं बरह्मा शक्रश चाहं सुराधिपः
      अहं वैश्रवणॊ राजा यमः परेताधिपस तथा
  6 अहं शिवश च सॊमश च कश्यपश च परजापतिः
      अहं धाता विधाता च यज्ञश चाहं दविजॊत्तम
  7 अग्निर आस्यं कषितिः पादौ चन्द्रादित्यौ च लॊचने
      सदिशं च नभॊ कायॊ वायुर मनसि मे सथितः
  8 मया करतुशतैर इष्टं बहुभिः सवाप्तदक्षिणैः
      यजन्ते वेदविदुषॊ मां देवयजने सथितम
  9 पृथिव्यां कषत्रियेन्द्राश च पार्थिवाः सवर्गकाङ्क्षिणः
      यजन्ते मां तथा वैश्याः सवर्गलॊकजिगीषवः
  10 चतुःसमुद्र पर्यन्तां मेरुमन्दर भूषणाम
     शेषॊ भूत्वाहम एवैतां धारयामि वसुंधराम
 11 वाराहं रूपम आस्थाय मयेयं जगती पुरा
     मज्जमाना जले विप्र वीर्येणासीत समुद्धृता
 12 अग्निश च वडवा वक्त्रॊ भूत्वाहं दविजसत्तम
     पिबाम्य अपः समाविद्धास ताश चैव विसृजाम्य अहम
 13 बरह्म वक्त्रं भुजौ कषत्रम ऊरू मे संश्रिता विशः
     पादौ शूद्रा भजन्ते मे विक्रमेण करमेण च
 14 ऋग्वेदः सामवेदश च यजुर्वेदॊ ऽपय अथर्वणः
     मत्तः परादुर्भवन्त्य एते माम एव परविशन्ति च
 15 यतयः शान्ति परमा यतात्मानॊ मुमुक्षवः
     कामक्रॊधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः
 16 सत्त्वस्था निरहंकारा नित्यम अध्यात्मकॊविदाः
     माम एव सततं विप्राश चिन्तयन्त उपासते
 17 अहं संवर्तकॊ जयॊतिर अहं सर्वर्तकॊ यमः
     अहं संवर्तकः सूर्यॊ अहं संवर्तकॊ ऽनिलः
 18 तारा रूपाणि दृश्यन्ते यान्य एतानि नभस्तले
     मम रूपाण्य अथैतानि विद्धि तवं दविजसत्तम
 19 रत्नाकराः समुद्राश च सर्व एव चतुर्दिशम
     वसनं शयनं चैव निलयं चैव विद्धि मे
 20 कामं करॊधं च हर्षं च भयं मॊहं तथैव च
     ममैव विद्धि रूपाणि सर्वाण्य एतानि सत्तम
 21 पराप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशॊभनम
     सत्यं दानं तपॊ चॊग्रम अहिंसा चैव जन्तुषु
 22 मद्विधानेन विहिता मम देहविहारिणः
     मयाभिभूत विज्ञाना विचेष्टन्ते न कामतः
 23 सम्यग वेदम अधीयाना यजन्तॊ विविधैर मखैः
     शान्तात्मानॊ जितक्रॊधाः पराप्नुवन्ति दविजातयः
 24 पराप्तुं न शक्यॊ यॊ विद्वन नरैर दुष्कृतकर्मभिः
     लॊभाभिभूतैः कृपणैर अनार्यैर अकृतात्मभिः
 25 तं मां महाफलं विद्धि पदं सुकृतकर्मणः
     दुष्प्रापं विप्र मूढानां मार्गं यॊगैर निषेवितम
 26 यदा यदा च धर्मस्य गलानिर भवति सत्तम
     अभ्युत्थानम अधर्मस्य तदात्मानं सृजाम्य अहम
 27 दैत्या हिंसानुरक्ताश च अवध्याः सुरसत्तमैः
     राक्षसाश चापि लॊके ऽसमिन यदॊत्पत्स्यन्ति दारुणाः
 28 तदाहं संप्रसूयामि गृहेषु शुभकर्मणाम
     परविष्टॊ मानुषं देहं सर्वं परशमयाम्य अहम
 29 सृष्ट्वा देवमनुष्यांश च गन्धर्वॊरगराक्षसान
     सथावराणि च भूतानि संहराम्य आत्ममायया
 30 कर्मकाले पुनर देहम अनुचिन्त्य सृजाम्य अहम
     परविश्य मानुषं देहं मर्यादा बन्धकारणात
 31 शवेतः कृतयुगे वर्णः पीतस तरेतायुगे मम
     रक्तॊ दवापरम आसाद्य कृष्णः कलियुगे तथा
 32 तरयॊ भागा हय अधर्मस्य तस्मिन काले भवन्त्य उत
     अन्तकाले च संप्राप्ते कालॊ भूत्वातिदारुणः
     तरैलॊक्यं नाशयाम्य एकः कृत्स्नं सथावरजङ्गमम
 33 अहं तरिवर्त्मा सर्वात्मा सर्वलॊकसुखावहः
     अभिभूः सर्वगॊ ऽनन्तॊ हृषीकेश उरु करमः
 34 कालचक्रं नयाम्य एकॊ बरह्मन्न अहम अरूपि वै
     शमनं सर्वभूतानां सर्वलॊककृतॊद्यमम
 35 एवं परणिहितः सम्यङ मयात्मा मुनिसत्तम
     सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश चन
 36 यच च किं चित तवया पराप्तं मयि कलेषात्मकं दविज
     सुखॊदयाय तत सर्वं शरेयसे च तवानघ
 37 यच च किं चित तवया लॊके दृष्टं सथावरजङ्गमम
     विहितः सर्वथैवासौ ममात्मा मुनिसत्तम
 38 अर्धं मम शरीरस्य सर्वलॊकपितामहः
     अहं नारायणॊ नाम शङ्खचक्रगदाधरः
 39 यावद युगानां विप्रर्षे सहस्रपरिवर्तनम
     तावत सवपिमि विश्वात्मा सर्वलॊकपितामहः
 40 एवं सर्वम अहं कालम इहासे मुनिसत्तम
     अशिशुः शिशुरूपेण यावद बरह्मा न बुध्यते
 41 मया च विप्र दत्तॊ ऽयं वरस ते बरह्मरूपिणा
     असकृत परितुष्टेन विप्रर्षिगणपूजित
 42 सर्वम एकार्णवं दृष्ट्वा नष्टं सथावरजङ्गमम
     विक्लवॊ ऽसि मया जञातस ततस ते दर्शितं जगत
 43 अभ्यन्तरं शरीरस्य परविष्टॊ ऽसि यदा मम
     दृष्ट्वा लॊकं समस्तं च विस्मितॊ नावबुध्यसे
 44 ततॊ ऽसि वक्त्राद विप्रर्षे दरुतं निःसारितॊ मया
     आख्यातस ते मया चात्मा दुर्ज्ञेयॊ ऽपि सुरासुरैः
 45 यावत स भगवान बरह्मा न बुध्यति महातपः
     तावत तवम इह विप्रर्षे विश्रब्धश चर वै सुखम
 46 ततॊ विभुद्धे तस्मिंस तु सर्वलॊकपितामहे
     एकीभूतॊ हि सरक्ष्यामि शरीराद दविजसत्तम
 47 आकाशं पृथिवीं जयॊतिर वायुं सलिलम एव च
     लॊके यच च भवेच छेषम इह सथावरजङ्गमम
 48 [मार्क]
     इत्य उक्त्वान्तर्हितस तात स देवः परमाद्भुतः
     परजाश चेमाः परपश्यामि विचित्रा बहुधा कृताः
 49 एतद दृष्टं मया राजंस तस्मिन पराप्ते युगक्षये
     आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर
 50 यः स देवॊ मया दृष्टः पुरा पद्मनिभेक्षणः
     स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः
 51 अस्यैव वरदानाद धि समृतिर न परजहाति माम
     दीर्घम आयुश च कौन्तेय सवच्छन्दमरणं तथा
 52 स एष कृष्णॊ वार्ष्णेयः पुराणपुरुषॊ विभुः
     आस्ते हरिर अचिन्त्यात्मा करीडन्न इव महाभुजः
 53 एष धाता विधाता च संहर्ता चैव सात्वतः
     शरीवत्स वक्षा गॊविन्दः परजापतिपतिः परभुः
 54 दृष्ट्वेमं वृष्णिशार्दूलं समृतिर माम इयम आगता
     आदिदेवम अजं विष्णुं पुरुषं पीतवाससम
 55 सर्वेषाम एव भूतानां पिता माता च माधवः
     गच्छध्वम एनं शरणं शरण्यं कौरवर्षभाः
  1 [deva]
      kāmaṃ devāpi māṃ vipra na vijānanti tattvataḥ
      tvat prītyā tu pravakṣyāmi yathedaṃ visṛjāmy aham
  2 pitṛbhakto 'si viprarṣe māṃ caiva śaraṇaṃ gataḥ
      ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat
  3 āpo nārā iti proktāḥ saṃjñā nāma kṛtaṃ mayā
      tena nārāyaṇo 'smy ukto mama tad dhyayanaṃ sadā
  4 ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ
      vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama
  5 ahaṃ viṣṇur ahaṃ brahmā śakraś cāhaṃ surādhipaḥ
      ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā
  6 ahaṃ śivaś ca somaś ca kaśyapaś ca prajāpatiḥ
      ahaṃ dhātā vidhātā ca yajñaś cāhaṃ dvijottama
  7 agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane
      sadiśaṃ ca nabho kāyo vāyur manasi me sthitaḥ
  8 mayā kratuśatair iṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ
      yajante vedaviduṣo māṃ devayajane sthitam
  9 pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ
      yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ
  10 catuḥsamudra paryantāṃ merumandara bhūṣaṇām
     śeṣo bhūtvāham evaitāṃ dhārayāmi vasuṃdharām
 11 vārāhaṃ rūpam āsthāya mayeyaṃ jagatī purā
     majjamānā jale vipra vīryeṇāsīt samuddhṛtā
 12 agniś ca vaḍavā vaktro bhūtvāhaṃ dvijasattama
     pibāmy apaḥ samāviddhās tāś caiva visṛjāmy aham
 13 brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ
     pādau śūdrā bhajante me vikrameṇa krameṇa ca
 14 ṛgvedaḥ sāmavedaś ca yajurvedo 'py atharvaṇaḥ
     mattaḥ prādurbhavanty ete mām eva praviśanti ca
 15 yatayaḥ śānti paramā yatātmāno mumukṣavaḥ
     kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ
 16 sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ
     mām eva satataṃ viprāś cintayanta upāsate
 17 ahaṃ saṃvartako jyotir ahaṃ sarvartako yamaḥ
     ahaṃ saṃvartakaḥ sūryo ahaṃ saṃvartako 'nilaḥ
 18 tārā rūpāṇi dṛśyante yāny etāni nabhastale
     mama rūpāṇy athaitāni viddhi tvaṃ dvijasattama
 19 ratnākarāḥ samudrāś ca sarva eva caturdiśam
     vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me
 20 kāmaṃ krodhaṃ ca harṣaṃ ca bhayaṃ mohaṃ tathaiva ca
     mamaiva viddhi rūpāṇi sarvāṇy etāni sattama
 21 prāpnuvanti narā vipra yatkṛtvā karmaśobhanam
     satyaṃ dānaṃ tapo cogram ahiṃsā caiva jantuṣu
 22 madvidhānena vihitā mama dehavihāriṇaḥ
     mayābhibhūta vijñānā viceṣṭante na kāmataḥ
 23 samyag vedam adhīyānā yajanto vividhair makhaiḥ
     śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ
 24 prāptuṃ na śakyo yo vidvan narair duṣkṛtakarmabhiḥ
     lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ
 25 taṃ māṃ mahāphalaṃ viddhi padaṃ sukṛtakarmaṇaḥ
     duṣprāpaṃ vipra mūḍhānāṃ mārgaṃ yogair niṣevitam
 26 yadā yadā ca dharmasya glānir bhavati sattama
     abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham
 27 daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ
     rākṣasāś cāpi loke 'smin yadotpatsyanti dāruṇāḥ
 28 tadāhaṃ saṃprasūyāmi gṛheṣu śubhakarmaṇām
     praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmy aham
 29 sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān
     sthāvarāṇi ca bhūtāni saṃharāmy ātmamāyayā
 30 karmakāle punar deham anucintya sṛjāmy aham
     praviśya mānuṣaṃ dehaṃ maryādā bandhakāraṇāt
 31 śvetaḥ kṛtayuge varṇaḥ pītas tretāyuge mama
     rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā
 32 trayo bhāgā hy adharmasya tasmin kāle bhavanty uta
     antakāle ca saṃprāpte kālo bhūtvātidāruṇaḥ
     trailokyaṃ nāśayāmy ekaḥ kṛtsnaṃ sthāvarajaṅgamam
 33 ahaṃ trivartmā sarvātmā sarvalokasukhāvahaḥ
     abhibhūḥ sarvago 'nanto hṛṣīkeśa uru kramaḥ
 34 kālacakraṃ nayāmy eko brahmann aham arūpi vai
     śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam
 35 evaṃ praṇihitaḥ samyaṅ mayātmā munisattama
     sarvabhūteṣu viprendra na ca māṃ vetti kaś cana
 36 yac ca kiṃ cit tvayā prāptaṃ mayi kleṣātmakaṃ dvija
     sukhodayāya tat sarvaṃ śreyase ca tavānagha
 37 yac ca kiṃ cit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam
     vihitaḥ sarvathaivāsau mamātmā munisattama
 38 ardhaṃ mama śarīrasya sarvalokapitāmahaḥ
     ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ
 39 yāvad yugānāṃ viprarṣe sahasraparivartanam
     tāvat svapimi viśvātmā sarvalokapitāmahaḥ
 40 evaṃ sarvam ahaṃ kālam ihāse munisattama
     aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate
 41 mayā ca vipra datto 'yaṃ varas te brahmarūpiṇā
     asakṛt parituṣṭena viprarṣigaṇapūjita
 42 sarvam ekārṇavaṃ dṛṣṭvā naṣṭaṃ sthāvarajaṅgamam
     viklavo 'si mayā jñātas tatas te darśitaṃ jagat
 43 abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama
     dṛṣṭvā lokaṃ samastaṃ ca vismito nāvabudhyase
 44 tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā
     ākhyātas te mayā cātmā durjñeyo 'pi surāsuraiḥ
 45 yāvat sa bhagavān brahmā na budhyati mahātapaḥ
     tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham
 46 tato vibhuddhe tasmiṃs tu sarvalokapitāmahe
     ekībhūto hi srakṣyāmi śarīrād dvijasattama
 47 ākāśaṃ pṛthivīṃ jyotir vāyuṃ salilam eva ca
     loke yac ca bhavec cheṣam iha sthāvarajaṅgamam
 48 [mārk]
     ity uktvāntarhitas tāta sa devaḥ paramādbhutaḥ
     prajāś cemāḥ prapaśyāmi vicitrā bahudhā kṛtāḥ
 49 etad dṛṣṭaṃ mayā rājaṃs tasmin prāpte yugakṣaye
     āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara
 50 yaḥ sa devo mayā dṛṣṭaḥ purā padmanibhekṣaṇaḥ
     sa eṣa puruṣavyāghra saṃbandhī te janārdanaḥ
 51 asyaiva varadānād dhi smṛtir na prajahāti mām
     dīrgham āyuś ca kaunteya svacchandamaraṇaṃ tathā
 52 sa eṣa kṛṣṇo vārṣṇeyaḥ purāṇapuruṣo vibhuḥ
     āste harir acintyātmā krīḍann iva mahābhujaḥ
 53 eṣa dhātā vidhātā ca saṃhartā caiva sātvataḥ
     śrīvatsa vakṣā govindaḥ prajāpatipatiḥ prabhuḥ
 54 dṛṣṭvemaṃ vṛṣṇiśārdūlaṃ smṛtir mām iyam āgatā
     ādidevam ajaṃ viṣṇuṃ puruṣaṃ pītavāsasam
 55 sarveṣām eva bhūtānāṃ pitā mātā ca mādhavaḥ
     gacchadhvam enaṃ śaraṇaṃ śaraṇyaṃ kauravarṣabhāḥ


Next: Chapter 188