Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 158

  1 [वै]
      शरुत्वा बहुविधैः शब्दैर नाद्यमाना गिरे गुहाः
      अजातशत्रुः कौन्तेयॊ माद्रीपुत्राव उभाव अपि
  2 धौम्यः कृष्णा च विप्राश च सर्वे च सुहृदस तथा
      भीमसेनम अपश्यन्तः सर्वे विमनसॊ ऽभवन
  3 दरौपदीम आर्ष्टिषेणाय परदाय तु महारथाः
      सहिताः सायुधाः शूराः शैलम आरुरुहुस तदा
  4 ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः
      ददृशुस ते महेष्वासा भीमसेनम अरिंदमम
  5 सफुरतश च महाकायान गतसत्त्वांश च राक्षसान
      महाबलान महाघॊरान भीमसेनेन पातितान
  6 शुशुभे स महाबाहुर गदाखड्गधनुर्धरः
      निहत्य समरे सर्वान दानवान मघवान इव
  7 ततस ते समतिक्रम्य परिष्वज्य वृकॊदरम
      तत्रॊपविविशुः पार्थाः पराप्ता गतिम अनुत्तमाम
  8 तैश चतुर्भिर महेष्वासैर गिरिशृङ्गम अशॊभत
      लॊकपालैर महाभागैर दिवं देववरैर इव
  9 कुबेर सदनं दृष्ट्वा राक्षसांश च निपातितान
      भराता भरातरम आसीनम अभ्यभाषत पाण्डवम
  10 साहसाद यदि वा मॊहाद भीम पापम इदं कृतम
     नैतत ते सदृशं वीर मुनेर इव मृषा वचः
 11 राजद्विष्टं न कर्तव्यम इति धर्मविदॊ विदुः
     तरिदशानाम इदं दविष्टं भीमसेन तवया कृतम
 12 अर्थधर्माव अनादृत्य यः पापे कुरुते मनः
     कर्मणां पार्थ पापानां सफलं विन्दते धरुवम
     पुनर एवं न कर्तव्यं मम चेद इच्छसि परियम
 13 एवम उक्त्वा स धर्मात्मा भराता भरातरम अच्युतम
     अर्थतत्त्वविघागज्ञः कुन्तीपुत्रॊ युधिष्ठिरः
     विरराम महातेजा तम एवार्थं विचिन्तयन
 14 ततस तु हतशिष्टा ये भीमसेनेन राक्षसाः
     सहिताः परत्यपद्यन्त कुबेर सदनं परति
 15 ते जवेन महावेगाः पराप्य वैश्रवणालयम
     भीमम आर्तस्वरं चक्रुर भीमसेनभयार्दिताः
 16 नयस्तशस्त्रायुधाः शरान्ताः शॊनिताक्त परिच्छदाः
     परकीर्णमूर्धजा राजन यक्षाधिपतिम अब्रुवन
 17 गदापरिघनिस्त्रिंश तॊमरप्रासयॊधिनः
     राक्षसा निहताः सर्वे तव देवपुरःसराः
 18 परमृद्य तरसा शैलं मानुषेण धनेश्वर
     एकेन सहिताः संख्ये हताः करॊधवशा गणाः
 19 परवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप
     शेरते निहता देव गतसत्त्वाः परासवः
 20 लब्धः शैलॊ वयं मुक्तामणिमांस ते सखा हतः
     मानुषेण कृतं कर्म विधत्स्व यद अनन्तरम
 21 स तच छरुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः
     कॊपसंरक्त नयनः कथम इत्य अब्रवीद वचः
 22 दवितीयम अपराध्यन्तं भीमं शरुत्वा धनेश्वरः
     चुक्रॊध यक्षाधिपतिर युज्यताम इति चाब्रवीत
 23 अथाभ्र धनसंकाशं गिरिकूटम इवॊच्छ्रितम
     हयैः संयॊजयाम आसुर गान्धर्वैर उत्तमं रथम
 24 तस्य सर्ग गुणॊपेता विमलाक्षा हयॊत्तमाः
     तेजॊबलजवॊपेता नानारत्नविभूषिताः
 25 शॊभमाना रथे युक्तास तरिष्यन्त इवाशुगाः
     हर्षयाम आसुर अन्यॊन्यम इङ्गितैर विजयावहैः
 26 स तम आस्थाय भगवान राजराजॊ महारथम
     परययौ देवगन्धर्वैः सतूयमानॊ महाद्युतिः
 27 तं परयान्तं महात्मानं सर्वयक्षधनाधिपम
     रक्ताक्षा हेमसंकाशा महाकाया महाबलाः
 28 सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः
     जवेन महता वीराः परिवार्यॊपतस्थिरे
 29 तं महान्तम उपायान्तं धनेश्वरम उपान्तिके
     ददृशुर हृष्टरॊमाणः पाण्डवाः परियदर्शनम
 30 कुबेरस तु महासत्त्वान पान्दॊःपुत्रान महारथान
     आत्तकार्मुकनिस्त्रिंशान दृष्ट्वा परीतॊ ऽभवत तदा
 31 ते पक्षिण इवॊत्पत्य गिरेः शृङ्गं महाजवाः
     तस्थुस तेषां समभ्याशे धनेश्वर पुरःसराः
 32 ततस तं हृष्टमनसं पाण्डवान परति भारत
     समीक्ष्य यक्षगन्धर्वा निर्विकारा वयवस्थिताः
 33 पाण्डवाश च महात्मानः परणम्य धनदं परभुम
     नकुलः सहदेवश च धर्मपुत्रश च धर्मवित
 34 अपराधम इवात्मानं मन्यमाना महारथाः
     तस्थुः पराञ्जलयः सर्वे परिवार्य धनेश्वरम
 35 शय्यासनवरं शरीमत पुष्पकं विश्वकर्मणा
     विहितं चित्रपर्यन्तम आतिष्ठत धनाधिपः
 36 तम आसीनं महाकायाः शङ्कुकर्णा महाजवाः
     उपॊपविविशुर यक्षा राक्षसाश च सहस्रशः
 37 शतशश चापि गन्धर्वास तथैवाप्सरसां गणाः
     परिवार्यॊपतिष्ठन्त यथा देवाः शतक्रतुम
 38 काञ्चनीं शिरसा बिभ्रद भीमसेनः सरजं शुभाम
     बाणखड्गधनुष्पाणिर उदैक्षत धनाधिपम
 39 न भीर भीमस्य न गलानिर विक्षतस्यापि राक्षसैः
     आसीत तस्याम अवस्थायां कुबेरम अपि पश्यतः
 40 आददानं शितान बाणान यॊद्धुकामम अवस्थितम
     दृष्ट्वा भीमं धर्मसुतम अब्रवीन नरवाहनः
 41 विदुस तवां सर्वभूतानि पार्थ भूतहिते रतम
     निर्भयश चापि शैलाग्रे वस तवं सह बन्धुभिः
 42 न च मन्युस तवया कार्यॊ भीमसेनस्य पाण्डव
     कालेनैते हताः पूर्वं निमित्तम अनुजस तव
 43 वरीषा चात्र न कर्तव्या साहसं यद इदं कृतम
     दृष्टश चापि सुरैः पूर्वं विनाशॊ यक्षराक्षसाम
 44 न भीमसेने कॊपॊ मे परीतॊ ऽसमि भरतर्षभ
     कर्मणानेन भीमस्य मम तुष्टिर अभूत पुरा
 45 एवम उक्त्वा तु राजानं भीमसेनम अभाषत
     नैतन मनसि मे तात वर्तते कुरुसत्तम
     यद इदं साहसं भीमकृष्णार्थे कृतवान असि
 46 माम अनादृत्य देवांश च विनाशं यक्षरक्षसाम
     सवबाहुबलम आश्रित्य तेनाहं परीतिमांस तवयि
     शापाद अस्मि विनिर्मुक्तॊ घॊराद अद्य वृकॊदर
 47 अहं पूर्वम अगस्त्येन करुद्धेन परमर्षिणा
     शप्तॊ ऽपराधे कस्मिंश चित तस्यैषा निष्कृतिः कृता
 48 दृष्टॊ हि मम संक्लेशः पुरा पाण्डवनन्दन
     न तवात्रापराधॊ ऽसति कथं चिद अपि शत्रुहन
 49 [य]
     कथं शप्तॊ ऽसि भगवन्न अगस्त्येन महात्मना
     शरॊतुम इच्छाम्य अहं देव तवैतच छापकारणम
 50 इदं चाश्चर्य भूतं मे यत करॊधात तस्य धीमतः
     तवैव तवं न निर्दग्धः सबलः सपदानुगः
 51 [वैष्र]
     देवतानाम अभून मन्त्रः कुशवत्यां नरेश्वर
     कृतस तत्राहम अगमं महापद्मशतैस तरिभिः
     यक्षाणां घॊररूपाणां विविधायुधधारिणाम
 52 अध्वन्य अहम अथापश्यम अगस्त्यम ऋषिसत्तमम
     उग्रं तपस तपस्यन्तं यमुनातीरम आश्रितम
     नानापक्षिगणाकीर्णं पुष्पितद्रुमशॊभितम
 53 तम ऊर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं सथितम
     तेजॊराशिं दीप्यमानं हुताशनम इवैधितम
 54 राक्षसाधिपतिः शरीमान मणिमान नाम मे सखा
     मौर्ख्याद अज्ञानभावाच च दर्पान मॊहाच च भारत
     नयष्ठीवद आकाशगतॊ महर्षेस तस्य मूर्धनि
 55 स कॊपान माम उवाचेदं दिशः सर्वा दहन्न इव
     माम अवज्ञाय दुष्टात्मा यस्माद एष सखा तव
 56 धर्षणां कृतवान एतां पश्यतस ते धनेश्वर
     तस्मात सहैभिः सैन्यैस ते वधं पराप्स्यति मानुषात
 57 तवं चाप्य एभिर हतैः सैन्यैः कलेशं पराप्स्यसि दुर्मते
     तम एव मानुषं दृष्ट्वा किल्बिषाद विप्रमॊक्ष्यसे
 58 सैन्यानां तु तवैतेषां पुत्रपौत्र बलान्वितम
     न शापं पराप्स्यते घॊरं गच्छ ते ऽऽजञां करिष्यति
 59 एष शापॊ मया पराप्तः पराक्तस्माद ऋषिसत्तमात
     स भीमेन महाराज भरात्रा तव विमॊक्षितः
  1 [vai]
      śrutvā bahuvidhaiḥ śabdair nādyamānā gire guhāḥ
      ajātaśatruḥ kaunteyo mādrīputrāv ubhāv api
  2 dhaumyaḥ kṛṣṇā ca viprāś ca sarve ca suhṛdas tathā
      bhīmasenam apaśyantaḥ sarve vimanaso 'bhavan
  3 draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ
      sahitāḥ sāyudhāḥ śūrāḥ śailam āruruhus tadā
  4 tataḥ saṃprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ
      dadṛśus te maheṣvāsā bhīmasenam ariṃdamam
  5 sphurataś ca mahākāyān gatasattvāṃś ca rākṣasān
      mahābalān mahāghorān bhīmasenena pātitān
  6 śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ
      nihatya samare sarvān dānavān maghavān iva
  7 tatas te samatikramya pariṣvajya vṛkodaram
      tatropaviviśuḥ pārthāḥ prāptā gatim anuttamām
  8 taiś caturbhir maheṣvāsair giriśṛṅgam aśobhata
      lokapālair mahābhāgair divaṃ devavarair iva
  9 kubera sadanaṃ dṛṣṭvā rākṣasāṃś ca nipātitān
      bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam
  10 sāhasād yadi vā mohād bhīma pāpam idaṃ kṛtam
     naitat te sadṛśaṃ vīra muner iva mṛṣā vacaḥ
 11 rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ
     tridaśānām idaṃ dviṣṭaṃ bhīmasena tvayā kṛtam
 12 arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ
     karmaṇāṃ pārtha pāpānāṃ saphalaṃ vindate dhruvam
     punar evaṃ na kartavyaṃ mama ced icchasi priyam
 13 evam uktvā sa dharmātmā bhrātā bhrātaram acyutam
     arthatattvavighāgajñaḥ kuntīputro yudhiṣṭhiraḥ
     virarāma mahātejā tam evārthaṃ vicintayan
 14 tatas tu hataśiṣṭā ye bhīmasenena rākṣasāḥ
     sahitāḥ pratyapadyanta kubera sadanaṃ prati
 15 te javena mahāvegāḥ prāpya vaiśravaṇālayam
     bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ
 16 nyastaśastrāyudhāḥ śrāntāḥ śonitākta paricchadāḥ
     prakīrṇamūrdhajā rājan yakṣādhipatim abruvan
 17 gadāparighanistriṃśa tomaraprāsayodhinaḥ
     rākṣasā nihatāḥ sarve tava devapuraḥsarāḥ
 18 pramṛdya tarasā śailaṃ mānuṣeṇa dhaneśvara
     ekena sahitāḥ saṃkhye hatāḥ krodhavaśā gaṇāḥ
 19 pravarā rakṣasendrāṇāṃ yakṣāṇāṃ ca dhanādhipa
     śerate nihatā deva gatasattvāḥ parāsavaḥ
 20 labdhaḥ śailo vayaṃ muktāmaṇimāṃs te sakhā hataḥ
     mānuṣeṇa kṛtaṃ karma vidhatsva yad anantaram
 21 sa tac chrutvā tu saṃkruddhaḥ sarvayakṣagaṇādhipaḥ
     kopasaṃrakta nayanaḥ katham ity abravīd vacaḥ
 22 dvitīyam aparādhyantaṃ bhīmaṃ śrutvā dhaneśvaraḥ
     cukrodha yakṣādhipatir yujyatām iti cābravīt
 23 athābhra dhanasaṃkāśaṃ girikūṭam ivocchritam
     hayaiḥ saṃyojayām āsur gāndharvair uttamaṃ ratham
 24 tasya sarga guṇopetā vimalākṣā hayottamāḥ
     tejobalajavopetā nānāratnavibhūṣitāḥ
 25 śobhamānā rathe yuktās tariṣyanta ivāśugāḥ
     harṣayām āsur anyonyam iṅgitair vijayāvahaiḥ
 26 sa tam āsthāya bhagavān rājarājo mahāratham
     prayayau devagandharvaiḥ stūyamāno mahādyutiḥ
 27 taṃ prayāntaṃ mahātmānaṃ sarvayakṣadhanādhipam
     raktākṣā hemasaṃkāśā mahākāyā mahābalāḥ
 28 sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ
     javena mahatā vīrāḥ parivāryopatasthire
 29 taṃ mahāntam upāyāntaṃ dhaneśvaram upāntike
     dadṛśur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam
 30 kuberas tu mahāsattvān pāndoḥputrān mahārathān
     āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā
 31 te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ
     tasthus teṣāṃ samabhyāśe dhaneśvara puraḥsarāḥ
 32 tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata
     samīkṣya yakṣagandharvā nirvikārā vyavasthitāḥ
 33 pāṇḍavāś ca mahātmānaḥ praṇamya dhanadaṃ prabhum
     nakulaḥ sahadevaś ca dharmaputraś ca dharmavit
 34 aparādham ivātmānaṃ manyamānā mahārathāḥ
     tasthuḥ prāñjalayaḥ sarve parivārya dhaneśvaram
 35 śayyāsanavaraṃ śrīmat puṣpakaṃ viśvakarmaṇā
     vihitaṃ citraparyantam ātiṣṭhata dhanādhipaḥ
 36 tam āsīnaṃ mahākāyāḥ śaṅkukarṇā mahājavāḥ
     upopaviviśur yakṣā rākṣasāś ca sahasraśaḥ
 37 śataśaś cāpi gandharvās tathaivāpsarasāṃ gaṇāḥ
     parivāryopatiṣṭhanta yathā devāḥ śatakratum
 38 kāñcanīṃ śirasā bibhrad bhīmasenaḥ srajaṃ śubhām
     bāṇakhaḍgadhanuṣpāṇir udaikṣata dhanādhipam
 39 na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ
     āsīt tasyām avasthāyāṃ kuberam api paśyataḥ
 40 ādadānaṃ śitān bāṇān yoddhukāmam avasthitam
     dṛṣṭvā bhīmaṃ dharmasutam abravīn naravāhanaḥ
 41 vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam
     nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ
 42 na ca manyus tvayā kāryo bhīmasenasya pāṇḍava
     kālenaite hatāḥ pūrvaṃ nimittam anujas tava
 43 vrīṣā cātra na kartavyā sāhasaṃ yad idaṃ kṛtam
     dṛṣṭaś cāpi suraiḥ pūrvaṃ vināśo yakṣarākṣasām
 44 na bhīmasene kopo me prīto 'smi bharatarṣabha
     karmaṇānena bhīmasya mama tuṣṭir abhūt purā
 45 evam uktvā tu rājānaṃ bhīmasenam abhāṣata
     naitan manasi me tāta vartate kurusattama
     yad idaṃ sāhasaṃ bhīmakṛṣṇārthe kṛtavān asi
 46 mām anādṛtya devāṃś ca vināśaṃ yakṣarakṣasām
     svabāhubalam āśritya tenāhaṃ prītimāṃs tvayi
     śāpād asmi vinirmukto ghorād adya vṛkodara
 47 ahaṃ pūrvam agastyena kruddhena paramarṣiṇā
     śapto 'parādhe kasmiṃś cit tasyaiṣā niṣkṛtiḥ kṛtā
 48 dṛṣṭo hi mama saṃkleśaḥ purā pāṇḍavanandana
     na tavātrāparādho 'sti kathaṃ cid api śatruhan
 49 [y]
     kathaṃ śapto 'si bhagavann agastyena mahātmanā
     śrotum icchāmy ahaṃ deva tavaitac chāpakāraṇam
 50 idaṃ cāścarya bhūtaṃ me yat krodhāt tasya dhīmataḥ
     tavaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ
 51 [vaiṣr]
     devatānām abhūn mantraḥ kuśavatyāṃ nareśvara
     kṛtas tatrāham agamaṃ mahāpadmaśatais tribhiḥ
     yakṣāṇāṃ ghorarūpāṇāṃ vividhāyudhadhāriṇām
 52 adhvany aham athāpaśyam agastyam ṛṣisattamam
     ugraṃ tapas tapasyantaṃ yamunātīram āśritam
     nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam
 53 tam ūrdhvabāhuṃ dṛṣṭvā tu sūryasyābhimukhaṃ sthitam
     tejorāśiṃ dīpyamānaṃ hutāśanam ivaidhitam
 54 rākṣasādhipatiḥ śrīmān maṇimān nāma me sakhā
     maurkhyād ajñānabhāvāc ca darpān mohāc ca bhārata
     nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani
 55 sa kopān mām uvācedaṃ diśaḥ sarvā dahann iva
     mām avajñāya duṣṭātmā yasmād eṣa sakhā tava
 56 dharṣaṇāṃ kṛtavān etāṃ paśyatas te dhaneśvara
     tasmāt sahaibhiḥ sainyais te vadhaṃ prāpsyati mānuṣāt
 57 tvaṃ cāpy ebhir hataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate
     tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase
 58 sainyānāṃ tu tavaiteṣāṃ putrapautra balānvitam
     na śāpaṃ prāpsyate ghoraṃ gaccha te ''jñāṃ kariṣyati
 59 eṣa śāpo mayā prāptaḥ prāktasmād ṛṣisattamāt
     sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ


Next: Chapter 159