Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 157

  1 [जनम]
      पाण्डॊः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः
      कियन्तं कालम अवसन पर्वते गन्धमादने
  2 कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम
      वसतां लॊकवीराणाम आसंस तद बरूहि सत्तम
  3 विस्तरेण च मे शंस भीमसेन पराक्रमम
      यद यच चक्रे महाबाहुस तस्मिन हैमवते गिरौ
      न खल्व आसीत पुनर युद्धं तस्य यक्षैर दविजॊत्तम
  4 कच चित समागमस तेषाम आसीद वैश्रवणेन च
      तत्र हय आयाति धनद आर्ष्टिषेणॊ यथाब्रवीत
  5 एतद इच्छाम्य अहं शरॊतुं विस्तरेण तपॊधन
      न हि मे शृण्वतस तृप्तिर अस्ति तेषां विचेष्टितम
  6 [वै]
      एतद आत्महितं शरुत्वा तस्याप्रतिम तेजसः
      शासनं सततं चक्रुस तथैव भरतर्षभाः
  7 भुञ्जाना मुनिभॊज्यानि रसवन्ति फलानि च
      शुद्धबाणहतानां च मृगाणां पिशितान्य अपि
  8 मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च
      एवं ते नयवसंस तत्र पाण्डवा भरतर्षभाः
  9 तथा निवसतां तेषां पञ्चमं वर्षम अभ्यगात
      शृण्वतां लॊमशॊक्तानि वाक्यानि विविधानि च
  10 कृत्यकाल उपस्थास्य इति चॊक्त्वा घटॊत्कचः
     राक्षसैः सहितः सर्वैः पूर्वम एव गतः परभॊ
 11 आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम
     अगच्छन बहवॊ मासाः पश्यतां महद अद्भुतम
 12 तैस तत्र रममाणैश च विहरद्भिश च पाण्डवैः
     परीतिमन्तॊ महाभागा मुनयश चारणास तथा
 13 आजग्मुः पाण्डवान दरष्टुं सिद्धात्मानॊ यतव्रताः
     तैस तैः सह कथाश चक्रुर दिव्या भरतसत्तमाः
 14 ततः कतिपयाहस्य महाह्रद निवासिनम
     ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत
 15 पराकम्पत महाशैलः परामृद्यन्त महाद्रुमाः
     ददृशुः सर्वभूतानि पाण्डवाश च तद अद्भुतम
 16 ततः शैलॊत्तमस्याग्रात पाण्डवान परति मारुतः
     अवहत सर्वमाल्यानि गन्धवन्ति शुभानि च
 17 तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः
     ददृशुः पञ्च वर्णानि दरौपदी च यशस्विनी
 18 भीमसेनं ततः कृष्णा काले वचनम अब्रवीत
     विविक्ते पर्वतॊद्देशे सुक्खासीनं महाभुजम
 19 सुपर्णानिलवेगेन शवसनेन महाबलात
     पञ्च वर्णानि पात्यन्ते पुष्पाणि भरतर्षभ
     परत्यक्षं सर्वभूतानां नदीम अश्वरथां परति
 20 खाण्डवे सत्यसंधेन भरात्रा तव नरेश्वर
     गन्धर्वॊरगरक्षांसि वासवश च निवारितः
     हता मायाविनश चॊग्रा धनुः पराप्तं च गाण्डिवम
 21 तवापि सुमहत तेजॊ महद बाहुबलं च ते
     अविषह्यम अनाधृष्यं शतक्रतु बलॊपमम
 22 तवद बाहुबलवेगेन तरासिताः सर्वराक्षसाः
     हित्वा शैलं परपद्यन्तां भीमसेन दिशॊ दश
 23 ततः शैलॊत्तमस्याग्रं चित्रमाल्य धरं शिवम
     वयपेतभयसंमॊहाः पश्यन्तु सुहृदस तव
 24 एवं परणिहितं भीम चिरात परभृति मे मनः
     दरष्टुम इच्छामि शैलाग्रं तवद बाहुबलम आश्रिता
 25 ततः कषिप्तम इवात्मानं दरौपद्या स परंतपः
     नामृष्यत महाबाहुः परहारम इव सद्गवः
 26 सिंहर्षभ गतिः शरीमान उदारः कनकप्रभः
     मनस्वी बलवान दृप्तॊ मानी शूरश च पाण्डवः
 27 लॊहिताक्षः पृथु वयंसॊ मत्तवारणविक्रमः
     सिंहदंष्ट्रॊ बृहत सकन्धः शालपॊत इवॊद्गतः
 28 महात्मा चारुसर्वाङ्गः कम्बुग्रीवॊ महाभुजः
     रुक्मपृष्ठं धनुः खड्गं तूणांश चापि परामृशत
 29 केसरीव यथॊत्सिक्तः परभिन्न इव वारणः
     वयपेतभयसंमॊहः शैलम अभ्यपतद बली
 30 तं मृगेन्द्रम इवायान्तं परभिन्नम इव वारणम
     ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम
 31 दरौपद्या वर्धयन हर्षं गदाम आदाय पाण्डवः
     वयपेतभयसंमॊहः शैलराजं समाविशत
 32 न गलानिर न च कातर्यं न वैक्लव्यं न मत्सरः
     कदा चिज जुषते पार्थम आत्मजं मातरिश्वनः
 33 तद एकायनम आसाद्य विषमं भीमदर्शनम
     बहुतालॊछ्रयं शृङ्गम आरुरॊह महाबलः
 34 स किंनरमहानागमुनिगन्धर्वराक्षसान
     हर्षयन पर्तवस्याग्रम आससाद महाबलः
 35 तत्र वैश्रवणावासं ददर्श भरतर्षभः
     काञ्चनैः सफाटिकाकारैर वेश्मभिः समलंकृतम
 36 मॊदयन सर्वभूतानि गन्धमादन संभभः
     सर्वगन्धवहस तत्र मारुतः सुसुखॊ ववौ
 37 चित्रा विविधवर्णाभाश चित्रमञ्जलि धारिणः
     अचिन्त्या विविधास तत्र दरुमाः परमशॊभनाः
 38 रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम
     राक्षसाधिपतेः सथानं ददर्श भरतर्षभः
 39 गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः
     भीमसेनॊ महाबाहुस तस्थौ गिरिर इवाचलः
 40 ततः शङ्खम उपाध्मासीद दविषतां लॊमहर्षणम
     जयाघॊषतलघॊषं च कृत्वा भूतान्य अमॊहयत
 41 ततः संहृष्टरॊमाणः शब्दं तम अभिदुद्रुवुः
     यक्षराक्षस गन्धर्वाः पाण्डवस्य समीपतः
 42 गदापरिघनिस्त्रिंश शक्तिशूलपरश्वधाः
     परगृहीता वयरॊचन्त यक्षराक्षस बाहुभिः
 43 ततः परववृते युद्धं तेषां तस्य च भारत
     तैः परयुक्तान महाकायैः शक्तिशूलपरश्वधान
     भल्लैर भीमः परचिच्छेद भीमवेगतरैस ततः
 44 अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम
     शरैर विव्याध गात्राणि राक्षसानां महाबलः
 45 सा लॊहितमहावृष्टिर अभ्यवर्षन महाबलम
     कायेभ्यः परच्युता धारा राक्षसानां समन्ततः
 46 भीम बाहुबलॊत्सृष्टैर बहुधा यक्षरक्षसाम
     विनिकृत्तान्य अदृश्यन्त शरीराणि शिरांसि च
 47 परच्छाद्यमानं रक्षॊभिः पाण्डवं परियदर्शनम
     ददृशुः सर्वभूतानि सूर्यम अभ्रगणैर इव
 48 स रश्मिभिर इवादित्यः शरैर अरिनिघातिभिः
     सर्वान आर्छन महाबाहुर बलवान सत्यविक्रमः
 49 अभितर्जयमानाश च रुवन्तश च महारवान
     न मॊहं भीमसेनस्य ददृशुः सर्वराक्षसाः
 50 ते शरैः कषतसर्वाङ्गा भीमसेनभयार्दिताः
     भीमम आर्तस्वरं चक्रुर विप्रकीर्णमहायुधाः
 51 उत्सृज्य ते गदा शूलान असि शक्तिपरश्वधान
     दक्षिणां दिशम आजग्मुस तरासिता दृढ धन्वना
 52 तत्र शूलगदापाणिर वयूढॊरस्कॊ महाभुजः
     सखा वैश्वरणस्यासीन मणिमान नाम राक्षसः
 53 अदर्शयद अधीकारं पौरुषं च महाबलः
     स तान दृष्ट्वा परावृत्तान समयमान इवाब्रवीत
 54 एकेन बहवः संख्ये मानुषेण पराजिताः
     पराप्य वैश्रवणावासं किं वक्ष्य अथ धनेश्वरम
 55 एवम आभाष्य तान सर्वान नयवर्तत स राक्षसः
     शक्तिशूलगदा पाणिर अभ्यधावच च पाण्डवम
 56 तम आपतन्तं वेगेन परभिन्नम इव वारणम
     वत्सदन्तैस तरिभिः पार्श्वे भीमसेनः समर्पयत
 57 मणिमान अपि संक्रुद्धः परगृह्य महतीं गदाम
     पराहिणॊद भीमसेनाय परिक्षिप्य महाबलः
 58 विद्युद्रूपां महाघॊराम आकाशे महतीं गदाम
     शरैर बहुभिर अभ्यर्च्छद भीमसेनः शिलाशितैः
 59 परतिहन्यन्त ते सर्वे गदाम आसाद्य सायकाः
     न वेगं धारयाम आसुर गदा वेगस्य वेगिताः
 60 गदायुद्धसमाचारं बुध्यमानः स वीर्यवान
     वयंसयाम आस तं तस्य परहारं भीमविक्रमः
 61 ततः शक्तिं महाघॊरां रुक्मदण्डाम अयस्मयीम
     तस्मिन्न एवान्तरे धीमान परजहाराथ राक्षसः
 62 सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम
     साग्निज्वाला महारौद्रा पपात सहसा भुवि
 63 सॊ ऽतिविद्धॊ महेष्वासः शक्त्यामित पराक्रमः
     गदां जग्राह कौरव्यॊ गदायुद्धविशारदः
 64 तां परगृह्यॊन्नदन भीमः सर्वशैक्यायसीं गदाम
     तरसा सॊ ऽभिदुद्राव मणिमन्तं महाबलम
 65 दीप्यमानं महाशूलं परहृह्य मणिमान अपि
     पराहिणॊद भीमसेनाय वेगेन महता नदन
 66 भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः
     अभिदुद्राव तं तूर्णं गरुत्मान इव पन्नगम
 67 सॊ ऽनतरिक्षम अभिप्लुत्य विधूय सहसा गदाम
     परचिक्षेप महाबाहुर विनद्य रणमूर्धनि
 68 सेन्द्राशनिर इवेन्द्रेण विसृष्टा वातरंहसा
     हत्वा रक्षः कषितिं पराप्य कृत्येव निपपात ह
 69 तं राक्षसं भीमबलं भीमसेनेन पातितम
     ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम
 70 तं परेक्ष्य निहतं भूमौ हतशेषा निशाचराः
     भीमम आर्तस्वरं कृत्वा जग्मुः पराचीं दिशं परति
  1 [janam]
      pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ
      kiyantaṃ kālam avasan parvate gandhamādane
  2 kāni cābhyavahāryāṇi tatra teṣāṃ mahātmanām
      vasatāṃ lokavīrāṇām āsaṃs tad brūhi sattama
  3 vistareṇa ca me śaṃsa bhīmasena parākramam
      yad yac cakre mahābāhus tasmin haimavate girau
      na khalv āsīt punar yuddhaṃ tasya yakṣair dvijottama
  4 kac cit samāgamas teṣām āsīd vaiśravaṇena ca
      tatra hy āyāti dhanada ārṣṭiṣeṇo yathābravīt
  5 etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana
      na hi me śṛṇvatas tṛptir asti teṣāṃ viceṣṭitam
  6 [vai]
      etad ātmahitaṃ śrutvā tasyāpratima tejasaḥ
      śāsanaṃ satataṃ cakrus tathaiva bharatarṣabhāḥ
  7 bhuñjānā munibhojyāni rasavanti phalāni ca
      śuddhabāṇahatānāṃ ca mṛgāṇāṃ piśitāny api
  8 medhyāni himavatpṛṣṭhe madhūni vividhāni ca
      evaṃ te nyavasaṃs tatra pāṇḍavā bharatarṣabhāḥ
  9 tathā nivasatāṃ teṣāṃ pañcamaṃ varṣam abhyagāt
      śṛṇvatāṃ lomaśoktāni vākyāni vividhāni ca
  10 kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ
     rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho
 11 ārṣṭiṣeṇāśrame teṣāṃ vasatāṃ vai mahātmanām
     agacchan bahavo māsāḥ paśyatāṃ mahad adbhutam
 12 tais tatra ramamāṇaiś ca viharadbhiś ca pāṇḍavaiḥ
     prītimanto mahābhāgā munayaś cāraṇās tathā
 13 ājagmuḥ pāṇḍavān draṣṭuṃ siddhātmāno yatavratāḥ
     tais taiḥ saha kathāś cakrur divyā bharatasattamāḥ
 14 tataḥ katipayāhasya mahāhrada nivāsinam
     ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat
 15 prākampata mahāśailaḥ prāmṛdyanta mahādrumāḥ
     dadṛśuḥ sarvabhūtāni pāṇḍavāś ca tad adbhutam
 16 tataḥ śailottamasyāgrāt pāṇḍavān prati mārutaḥ
     avahat sarvamālyāni gandhavanti śubhāni ca
 17 tatra puṣpāṇi divyāni suhṛdbhiḥ saha pāṇḍavāḥ
     dadṛśuḥ pañca varṇāni draupadī ca yaśasvinī
 18 bhīmasenaṃ tataḥ kṛṣṇā kāle vacanam abravīt
     vivikte parvatoddeśe sukkhāsīnaṃ mahābhujam
 19 suparṇānilavegena śvasanena mahābalāt
     pañca varṇāni pātyante puṣpāṇi bharatarṣabha
     pratyakṣaṃ sarvabhūtānāṃ nadīm aśvarathāṃ prati
 20 khāṇḍave satyasaṃdhena bhrātrā tava nareśvara
     gandharvoragarakṣāṃsi vāsavaś ca nivāritaḥ
     hatā māyāvinaś cogrā dhanuḥ prāptaṃ ca gāṇḍivam
 21 tavāpi sumahat tejo mahad bāhubalaṃ ca te
     aviṣahyam anādhṛṣyaṃ śatakratu balopamam
 22 tvad bāhubalavegena trāsitāḥ sarvarākṣasāḥ
     hitvā śailaṃ prapadyantāṃ bhīmasena diśo daśa
 23 tataḥ śailottamasyāgraṃ citramālya dharaṃ śivam
     vyapetabhayasaṃmohāḥ paśyantu suhṛdas tava
 24 evaṃ praṇihitaṃ bhīma cirāt prabhṛti me manaḥ
     draṣṭum icchāmi śailāgraṃ tvad bāhubalam āśritā
 25 tataḥ kṣiptam ivātmānaṃ draupadyā sa paraṃtapaḥ
     nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ
 26 siṃharṣabha gatiḥ śrīmān udāraḥ kanakaprabhaḥ
     manasvī balavān dṛpto mānī śūraś ca pāṇḍavaḥ
 27 lohitākṣaḥ pṛthu vyaṃso mattavāraṇavikramaḥ
     siṃhadaṃṣṭro bṛhat skandhaḥ śālapota ivodgataḥ
 28 mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ
     rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat
 29 kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ
     vyapetabhayasaṃmohaḥ śailam abhyapatad balī
 30 taṃ mṛgendram ivāyāntaṃ prabhinnam iva vāraṇam
     dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam
 31 draupadyā vardhayan harṣaṃ gadām ādāya pāṇḍavaḥ
     vyapetabhayasaṃmohaḥ śailarājaṃ samāviśat
 32 na glānir na ca kātaryaṃ na vaiklavyaṃ na matsaraḥ
     kadā cij juṣate pārtham ātmajaṃ mātariśvanaḥ
 33 tad ekāyanam āsādya viṣamaṃ bhīmadarśanam
     bahutālochrayaṃ śṛṅgam āruroha mahābalaḥ
 34 sa kiṃnaramahānāgamunigandharvarākṣasān
     harṣayan partavasyāgram āsasāda mahābalaḥ
 35 tatra vaiśravaṇāvāsaṃ dadarśa bharatarṣabhaḥ
     kāñcanaiḥ sphāṭikākārair veśmabhiḥ samalaṃkṛtam
 36 modayan sarvabhūtāni gandhamādana saṃbhabhaḥ
     sarvagandhavahas tatra mārutaḥ susukho vavau
 37 citrā vividhavarṇābhāś citramañjali dhāriṇaḥ
     acintyā vividhās tatra drumāḥ paramaśobhanāḥ
 38 ratnajālaparikṣiptaṃ citramālyadharaṃ śivam
     rākṣasādhipateḥ sthānaṃ dadarśa bharatarṣabhaḥ
 39 gadākhaḍgadhanuṣpāṇiḥ samabhityaktajīvitaḥ
     bhīmaseno mahābāhus tasthau girir ivācalaḥ
 40 tataḥ śaṅkham upādhmāsīd dviṣatāṃ lomaharṣaṇam
     jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtāny amohayat
 41 tataḥ saṃhṛṣṭaromāṇaḥ śabdaṃ tam abhidudruvuḥ
     yakṣarākṣasa gandharvāḥ pāṇḍavasya samīpataḥ
 42 gadāparighanistriṃśa śaktiśūlaparaśvadhāḥ
     pragṛhītā vyarocanta yakṣarākṣasa bāhubhiḥ
 43 tataḥ pravavṛte yuddhaṃ teṣāṃ tasya ca bhārata
     taiḥ prayuktān mahākāyaiḥ śaktiśūlaparaśvadhān
     bhallair bhīmaḥ praciccheda bhīmavegatarais tataḥ
 44 antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām
     śarair vivyādha gātrāṇi rākṣasānāṃ mahābalaḥ
 45 sā lohitamahāvṛṣṭir abhyavarṣan mahābalam
     kāyebhyaḥ pracyutā dhārā rākṣasānāṃ samantataḥ
 46 bhīma bāhubalotsṛṣṭair bahudhā yakṣarakṣasām
     vinikṛttāny adṛśyanta śarīrāṇi śirāṃsi ca
 47 pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam
     dadṛśuḥ sarvabhūtāni sūryam abhragaṇair iva
 48 sa raśmibhir ivādityaḥ śarair arinighātibhiḥ
     sarvān ārchan mahābāhur balavān satyavikramaḥ
 49 abhitarjayamānāś ca ruvantaś ca mahāravān
     na mohaṃ bhīmasenasya dadṛśuḥ sarvarākṣasāḥ
 50 te śaraiḥ kṣatasarvāṅgā bhīmasenabhayārditāḥ
     bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ
 51 utsṛjya te gadā śūlān asi śaktiparaśvadhān
     dakṣiṇāṃ diśam ājagmus trāsitā dṛḍha dhanvanā
 52 tatra śūlagadāpāṇir vyūḍhorasko mahābhujaḥ
     sakhā vaiśvaraṇasyāsīn maṇimān nāma rākṣasaḥ
 53 adarśayad adhīkāraṃ pauruṣaṃ ca mahābalaḥ
     sa tān dṛṣṭvā parāvṛttān smayamāna ivābravīt
 54 ekena bahavaḥ saṃkhye mānuṣeṇa parājitāḥ
     prāpya vaiśravaṇāvāsaṃ kiṃ vakṣy atha dhaneśvaram
 55 evam ābhāṣya tān sarvān nyavartata sa rākṣasaḥ
     śaktiśūlagadā pāṇir abhyadhāvac ca pāṇḍavam
 56 tam āpatantaṃ vegena prabhinnam iva vāraṇam
     vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat
 57 maṇimān api saṃkruddhaḥ pragṛhya mahatīṃ gadām
     prāhiṇod bhīmasenāya parikṣipya mahābalaḥ
 58 vidyudrūpāṃ mahāghorām ākāśe mahatīṃ gadām
     śarair bahubhir abhyarcchad bhīmasenaḥ śilāśitaiḥ
 59 pratihanyanta te sarve gadām āsādya sāyakāḥ
     na vegaṃ dhārayām āsur gadā vegasya vegitāḥ
 60 gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān
     vyaṃsayām āsa taṃ tasya prahāraṃ bhīmavikramaḥ
 61 tataḥ śaktiṃ mahāghorāṃ rukmadaṇḍām ayasmayīm
     tasminn evāntare dhīmān prajahārātha rākṣasaḥ
 62 sā bhujaṃ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam
     sāgnijvālā mahāraudrā papāta sahasā bhuvi
 63 so 'tividdho maheṣvāsaḥ śaktyāmita parākramaḥ
     gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ
 64 tāṃ pragṛhyonnadan bhīmaḥ sarvaśaikyāyasīṃ gadām
     tarasā so 'bhidudrāva maṇimantaṃ mahābalam
 65 dīpyamānaṃ mahāśūlaṃ prahṛhya maṇimān api
     prāhiṇod bhīmasenāya vegena mahatā nadan
 66 bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ
     abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam
 67 so 'ntarikṣam abhiplutya vidhūya sahasā gadām
     pracikṣepa mahābāhur vinadya raṇamūrdhani
 68 sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā
     hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha
 69 taṃ rākṣasaṃ bhīmabalaṃ bhīmasenena pātitam
     dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim
 70 taṃ prekṣya nihataṃ bhūmau hataśeṣā niśācarāḥ
     bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati


Next: Chapter 158