Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 153

  1 [वै]
      ततस तानि महार्हाणि दिव्यानि भरतर्षभः
      बहूनि बहुरूपाणि विरजांसि समाददे
  2 ततॊ वायुर महाञ शीघ्रॊ नीचैः शर्कर कर्षणः
      परादुरासीत खरस्पर्शः संग्रामम अभिचॊदयन
  3 पपात महती चॊल्का सनिर्घाता महाप्रभा
      निष्प्रभश चाभवत सूर्यश छन्नरश्मिस तमॊवृतः
  4 निर्घातश चाभवद भीमॊ भीमे विक्रमम आस्थिते
      चचाल पृथिवी चापि पांसुवर्षं पपात च
  5 सलॊहिता दिशश चासन खरवाचॊ मृगद्विजाः
      तमॊवृतम अभूत सर्वं न परज्ञायत किं चन
  6 तद अद्भुतम अभिप्रेक्ष्य धर्मपुत्रॊ युधिष्ठिरः
      उवाच वदतां शरेष्ठः कॊ ऽसमान अभिभविष्यति
  7 सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः
      यथा रूपाणि पश्यामि सवभ्यग्रॊ नः पराक्रमः
  8 एवम उक्त्वा ततॊ राजा वीक्षां चक्रे समन्ततः
      अपश्यमानॊ भीमं च धर्मराजॊ युधिष्ठिरः
  9 तत्र कृष्णां यमौ चैव समीपस्थान अरिंदमः
      पप्रच्छ भरातरं भीमं भीमकर्माणम आहवे
  10 कच चिन न भीमः पाञ्चालि किं चित कृत्यं चिकीर्षति
     कृतवान अपि वा वीरः साहसं साहस परियः
 11 इमे हय अकस्माद उत्पाता महासमरदर्शिनः
     दर्शयन्तॊ भयं तीव्रं परादुर्भूताः समन्ततः
 12 तं तथा वादिनं कृष्णा परत्युवाच मनस्विनी
     परिया परियं चिकीर्षन्ती महिषी चारुहासिनी
 13 यत तत सौगन्धिकं राजन्न आहृतं मातरिश्वना
     तन मया भीमसेनस्य परीतयाद्यॊपपादितम
 14 अपि चॊक्तॊ मया वीरॊ यदि पश्येद बहून्य अपि
     तानि सर्वाण्य उपादाय शीघ्रम आगम्यताम इति
 15 स तु नूनं महाबाहुः परियार्थं मम पाण्डवः
     पराग उदीचीं दिशं राजंस तान्य आहर्तुम इतॊ गतः
 16 उक्तस तव एवं तया राजा यमाव इदम अथाब्रवीत
     गच्छाम सहितास तूर्णं येन यातॊ वृकॊदरः
 17 वहन्तु राक्षसा विप्रान यथा शरान्तान यथा कृशान
     तवम अप्य अमरसंकाश वह कृष्णां घटॊत्कच
 18 वयक्तं दूरम इतॊ भीमः परविष्ट इति मे मतिः
     चिरं च तस्य कालॊ ऽयं स च वायुसमॊ जवे
 19 तरस्वी वैनतेयस्य सदृशॊ भुवि लङ्घने
     उत्पतेद अपि चाकाशं निपतेच च यथेच्छकम
 20 तम अन्वियाम भवतां परभावाद रजनीचराः
     पुरा स नापराध्नॊति सिधानां बरह्मवादिनाम
 21 तथेत्य उक्त्वा तु ते सर्वे हैडिम्ब परमुखास तदा
     उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभः
 22 आदाय पाण्डवांश चैव तांश च विप्रान अनेकशः
     लॊमशेनैव सहिताः परययुः परीतमानसाः
 23 ते गत्वा सहिताः सर्वे ददृशुस तत्र कानने
     परफुल्लपङ्कज वतीं नलिनीं सुमनॊहराम
 24 तं च भीमं महात्मानं तस्यास तीरे वयवस्थिरम
     ददृशुर निहतां चैव यक्षान सुविपुलेक्षणान
 25 उद्यम्य च गदां दॊर्भ्यां नदीतीरे वयवस्थितम
     परजा संक्षेप समये दण्डहस्तम इवान्तकम
 26 तं दृष्ट्वा धर्मराजस तु परिष्वज्य पुनः पुनः
     उवाच शलक्ष्णया वाचा कौन्तेय किम इदं कृतम
 27 साहसं बत भद्रं ते देवानाम अपि चाप्रियम
     पुनर एवं न कर्तव्यं मम चेद इच्छसि परियम
 28 अनुशास्य च कौन्तेयं पद्मानि परतिगृह्य च
     तस्याम एव नलिन्यां ते विजह्रुर अमरॊपमाः
 29 एतस्मिन्न एव काले तु परगृहीतशिलायुधाः
     परादुरासन महाकायास तस्यॊद्यानस्य रक्षिणः
 30 ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लॊमशम
     नकुलं सहदेवं च तथान्यान बराह्मणर्षभान
     विनयेनानताः सर्वे परणिपेतुश च भारत
 31 सान्त्विता धर्मराजेन परसेदुः कषणदाचराः
     विदिताश च कुबेरस्य ततस ते नरपुंगवाः
     ऊषुर नातिचिरं कालं रममाणाः कुरूद्वहाः
  1 [vai]
      tatas tāni mahārhāṇi divyāni bharatarṣabhaḥ
      bahūni bahurūpāṇi virajāṃsi samādade
  2 tato vāyur mahāñ śīghro nīcaiḥ śarkara karṣaṇaḥ
      prādurāsīt kharasparśaḥ saṃgrāmam abhicodayan
  3 papāta mahatī colkā sanirghātā mahāprabhā
      niṣprabhaś cābhavat sūryaś channaraśmis tamovṛtaḥ
  4 nirghātaś cābhavad bhīmo bhīme vikramam āsthite
      cacāla pṛthivī cāpi pāṃsuvarṣaṃ papāta ca
  5 salohitā diśaś cāsan kharavāco mṛgadvijāḥ
      tamovṛtam abhūt sarvaṃ na prajñāyata kiṃ cana
  6 tad adbhutam abhiprekṣya dharmaputro yudhiṣṭhiraḥ
      uvāca vadatāṃ śreṣṭhaḥ ko 'smān abhibhaviṣyati
  7 sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ
      yathā rūpāṇi paśyāmi svabhyagro naḥ parākramaḥ
  8 evam uktvā tato rājā vīkṣāṃ cakre samantataḥ
      apaśyamāno bhīmaṃ ca dharmarājo yudhiṣṭhiraḥ
  9 tatra kṛṣṇāṃ yamau caiva samīpasthān ariṃdamaḥ
      papraccha bhrātaraṃ bhīmaṃ bhīmakarmāṇam āhave
  10 kac cin na bhīmaḥ pāñcāli kiṃ cit kṛtyaṃ cikīrṣati
     kṛtavān api vā vīraḥ sāhasaṃ sāhasa priyaḥ
 11 ime hy akasmād utpātā mahāsamaradarśinaḥ
     darśayanto bhayaṃ tīvraṃ prādurbhūtāḥ samantataḥ
 12 taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī
     priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī
 13 yat tat saugandhikaṃ rājann āhṛtaṃ mātariśvanā
     tan mayā bhīmasenasya prītayādyopapāditam
 14 api cokto mayā vīro yadi paśyed bahūny api
     tāni sarvāṇy upādāya śīghram āgamyatām iti
 15 sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ
     prāg udīcīṃ diśaṃ rājaṃs tāny āhartum ito gataḥ
 16 uktas tv evaṃ tayā rājā yamāv idam athābravīt
     gacchāma sahitās tūrṇaṃ yena yāto vṛkodaraḥ
 17 vahantu rākṣasā viprān yathā śrāntān yathā kṛśān
     tvam apy amarasaṃkāśa vaha kṛṣṇāṃ ghaṭotkaca
 18 vyaktaṃ dūram ito bhīmaḥ praviṣṭa iti me matiḥ
     ciraṃ ca tasya kālo 'yaṃ sa ca vāyusamo jave
 19 tarasvī vainateyasya sadṛśo bhuvi laṅghane
     utpated api cākāśaṃ nipatec ca yathecchakam
 20 tam anviyāma bhavatāṃ prabhāvād rajanīcarāḥ
     purā sa nāparādhnoti sidhānāṃ brahmavādinām
 21 tathety uktvā tu te sarve haiḍimba pramukhās tadā
     uddeśajñāḥ kuberasya nalinyā bharatarṣabhaḥ
 22 ādāya pāṇḍavāṃś caiva tāṃś ca viprān anekaśaḥ
     lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ
 23 te gatvā sahitāḥ sarve dadṛśus tatra kānane
     praphullapaṅkaja vatīṃ nalinīṃ sumanoharām
 24 taṃ ca bhīmaṃ mahātmānaṃ tasyās tīre vyavasthiram
     dadṛśur nihatāṃ caiva yakṣān suvipulekṣaṇān
 25 udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam
     prajā saṃkṣepa samaye daṇḍahastam ivāntakam
 26 taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ
     uvāca ślakṣṇayā vācā kaunteya kim idaṃ kṛtam
 27 sāhasaṃ bata bhadraṃ te devānām api cāpriyam
     punar evaṃ na kartavyaṃ mama ced icchasi priyam
 28 anuśāsya ca kaunteyaṃ padmāni pratigṛhya ca
     tasyām eva nalinyāṃ te vijahrur amaropamāḥ
 29 etasminn eva kāle tu pragṛhītaśilāyudhāḥ
     prādurāsan mahākāyās tasyodyānasya rakṣiṇaḥ
 30 te dṛṣṭvā dharmarājānaṃ devarṣiṃ cāpi lomaśam
     nakulaṃ sahadevaṃ ca tathānyān brāhmaṇarṣabhān
     vinayenānatāḥ sarve praṇipetuś ca bhārata
 31 sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ
     viditāś ca kuberasya tatas te narapuṃgavāḥ
     ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ


Next: Chapter 154