Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 144

  1 [वै]
      ततः परयातमात्रेषु पाण्डवेषु महात्मसु
      पद्भ्याम अनुचिता गन्तुं दरौपदी समुपाविशत
  2 शरान्ता दुःखपरीता च वातवर्षेण तेन च
      सौकुमार्याच च पाञ्चाली संमुमॊह यशॊ विनी
  3 सा पात्यमाना मॊहेन बाहुभ्याम असितेक्षणा
      वृत्ताभ्याम अनुरूपाभ्याम ऊरू समवलम्बत
  4 आलम्बमाना सहिताव ऊरू गजकरॊपमौ
      पपात सहसा भूमौ वेपन्ती कदली यथा
  5 तां पतन्तीं वरारॊहां सज्जमानां लताम इव
      नकुलः समभिद्रुत्य परिजग्राह वीर्यवान
  6 [नकुल]
      राजन पाञ्चालराजस्य सुतेयम असितेक्षणा
      शरान्ता निपतिता भूमौ ताम अवेक्षस्व भारत
  7 अदुःखार्हा परं दुःखं पराप्तेयं मृदु गामिनी
      आश्वासय महाराज ताम इमां शरमकर्शिताम
  8 [वै]
      राजा तु वचनात तस्य भृशं दुःखसमन्वितः
      भीमश च सहदेवश च सहसा समुपाद्रवन
  9 ताम अवेक्ष्य तु कौन्तेयॊ विवर्णवदनां कृशाम
      अङ्कम आनीय धर्मात्मा पर्यदेवयद आतुरः
  10 कथं वेश्मसु गुप्तेषु सवास्तीर्णशयनॊचिताः
     शेते निपतिता भूमौ सुखार्हा वरवर्णिनी
 11 सुकुमारौ कथं पादौ मुखं च कमलप्रभम
     मत्कृते ऽदय वरार्हायाः शयामतां समुपागतम
 12 किम इदं दयूतकामेन मया कृतम अबुद्धिना
     आदाय कृष्णां चरता वने मृगगणायुते
 13 सुखं पराप्स्यति पाञ्चाली पाण्डवान पराप्य वै पतीन
     इति दरुपदराजेन पित्रा दत्तायतेक्षणा
 14 तत सर्वम अनवाप्यैव शरमशॊकाद धि कर्शिता
     शेते निपतिता भूमौ पापस्य मम कर्मभिः
 15 तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे
     धौम्यप्रभृतयः सर्वे तत्राजग्मुर दविजॊत्तमाः
 16 ते समाश्वासयाम आसुर आशीर्भिश चाप्य अपूजयन
     रक्ष घनांश च तथा मन्त्राञ जेपुश चक्रुश च ते करियाः
 17 पथ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः
     सपृश्यमाना करैः शीतैः पाण्डवैश च मुहुर मुहुः
 18 सेव्यमाना च शीतेन जलमिश्रेण वायुना
     पाञ्चाली सुखम आसाद्य लेभे चेतः शनैः शनैः
 19 परिगृह्य च तां दीनां कृष्णाम अजिन संस्तरे
     तदा विश्रामयाम आसुर लब्धसंज्ञां तपॊ विनीम
 20 तस्या यमौ रक्ततलौ पादौ पूजित लक्षणौ
     कराभ्यां किणजाताभ्यां शनकैः संववाहतुः
 21 पर्याश्वासयद अप्य एनां धर्मराजॊ युधिष्ठिरः
     उवाच च कुरुश्रेष्ठॊ भीमसेनम इदं वचः
 22 बहवः पर्वता भीम विषमा हिमदुर गमाः
     तेषु कृष्णा महाबाहॊ कथं नु विचरिष्यति
 23 [भम]
     तवां राजन राजपुत्रीं च यमौ च पुरुषर्षभौ
     सवयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः
 24 अथ वासौ मया जातॊ विहगॊ मद्बलॊपमः
     वहेद अनघ सर्वान नॊ वचनात ते घतॊत्कचः
 25 [वै]
     अनुज्ञातॊ धर्मराज्ञा पुत्रं सस्मार राक्षसम
     घतॊत्कचश च धर्मात्मा समृत मात्रः पितुस तदा
     कृताञ्जलिर उपातिष्ठद अभिवाद्याथ पाण्डवान
 26 बराह्मणांश च महाबाहुः स च तैर अभिनन्दितः
     उवाच भीमसेनं स पितरं सत्यविक्रमः
 27 समृतॊ ऽसमि भवता शीघ्रं शुश्रूषुर अहम आगतः
     आज्ञापय महाबाहॊ सर्वं कर्तास्म्य असंशयम
     तच छरुत्वा भीमसेनस तु राक्षसं परिसस्वजे
  1 [vai]
      tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu
      padbhyām anucitā gantuṃ draupadī samupāviśat
  2 śrāntā duḥkhaparītā ca vātavarṣeṇa tena ca
      saukumāryāc ca pāñcālī saṃmumoha yaśo vinī
  3 sā pātyamānā mohena bāhubhyām asitekṣaṇā
      vṛttābhyām anurūpābhyām ūrū samavalambata
  4 ālambamānā sahitāv ūrū gajakaropamau
      papāta sahasā bhūmau vepantī kadalī yathā
  5 tāṃ patantīṃ varārohāṃ sajjamānāṃ latām iva
      nakulaḥ samabhidrutya parijagrāha vīryavān
  6 [nakula]
      rājan pāñcālarājasya suteyam asitekṣaṇā
      śrāntā nipatitā bhūmau tām avekṣasva bhārata
  7 aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdu gāminī
      āśvāsaya mahārāja tām imāṃ śramakarśitām
  8 [vai]
      rājā tu vacanāt tasya bhṛśaṃ duḥkhasamanvitaḥ
      bhīmaś ca sahadevaś ca sahasā samupādravan
  9 tām avekṣya tu kaunteyo vivarṇavadanāṃ kṛśām
      aṅkam ānīya dharmātmā paryadevayad āturaḥ
  10 kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitāḥ
     śete nipatitā bhūmau sukhārhā varavarṇinī
 11 sukumārau kathaṃ pādau mukhaṃ ca kamalaprabham
     matkṛte 'dya varārhāyāḥ śyāmatāṃ samupāgatam
 12 kim idaṃ dyūtakāmena mayā kṛtam abuddhinā
     ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute
 13 sukhaṃ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn
     iti drupadarājena pitrā dattāyatekṣaṇā
 14 tat sarvam anavāpyaiva śramaśokād dhi karśitā
     śete nipatitā bhūmau pāpasya mama karmabhiḥ
 15 tathā lālapyamāne tu dharmarāje yudhiṣṭhire
     dhaumyaprabhṛtayaḥ sarve tatrājagmur dvijottamāḥ
 16 te samāśvāsayām āsur āśīrbhiś cāpy apūjayan
     rakṣa ghnāṃś ca tathā mantrāñ jepuś cakruś ca te kriyāḥ
 17 pathyamāneṣu mantreṣu śāntyarthaṃ paramarṣibhiḥ
     spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiś ca muhur muhuḥ
 18 sevyamānā ca śītena jalamiśreṇa vāyunā
     pāñcālī sukham āsādya lebhe cetaḥ śanaiḥ śanaiḥ
 19 parigṛhya ca tāṃ dīnāṃ kṛṣṇām ajina saṃstare
     tadā viśrāmayām āsur labdhasaṃjñāṃ tapo vinīm
 20 tasyā yamau raktatalau pādau pūjita lakṣaṇau
     karābhyāṃ kiṇajātābhyāṃ śanakaiḥ saṃvavāhatuḥ
 21 paryāśvāsayad apy enāṃ dharmarājo yudhiṣṭhiraḥ
     uvāca ca kuruśreṣṭho bhīmasenam idaṃ vacaḥ
 22 bahavaḥ parvatā bhīma viṣamā himadur gamāḥ
     teṣu kṛṣṇā mahābāho kathaṃ nu vicariṣyati
 23 [bhm]
     tvāṃ rājan rājaputrīṃ ca yamau ca puruṣarṣabhau
     svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ
 24 atha vāsau mayā jāto vihago madbalopamaḥ
     vahed anagha sarvān no vacanāt te ghatotkacaḥ
 25 [vai]
     anujñāto dharmarājñā putraṃ sasmāra rākṣasam
     ghatotkacaś ca dharmātmā smṛta mātraḥ pitus tadā
     kṛtāñjalir upātiṣṭhad abhivādyātha pāṇḍavān
 26 brāhmaṇāṃś ca mahābāhuḥ sa ca tair abhinanditaḥ
     uvāca bhīmasenaṃ sa pitaraṃ satyavikramaḥ
 27 smṛto 'smi bhavatā śīghraṃ śuśrūṣur aham āgataḥ
     ājñāpaya mahābāho sarvaṃ kartāsmy asaṃśayam
     tac chrutvā bhīmasenas tu rākṣasaṃ parisasvaje


Next: Chapter 145