Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 143

  1 [वै]
      ते शूरास तत धन्वानस तूनवन्तः समार्गणाः
      बद्धगॊधाङ्गुलि तराणाः खद्गवन्तॊ ऽमितौजसः
  2 परिगृह्य दविजश्रेष्ठाञ शरेष्ठाः सर्वधनुष्मताम
      पाञ्चाली सहिता राजन परययुर गन्धमादनम
  3 सरांसि सरितश चैव पर्वतांश च वनानि च
      वृक्षांश च बहुल छायान ददृशुर गिरिमूर्धनि
      नित्यपुष्पफलान देशान देवर्षिगणसेवितान
  4 आत्मन्य आत्मानम आधाय वीरा मूलफलाशनाः
      चेरुर उच्चावचाकारान देशान विषमसंकटान
      पश्यन्तॊ मृगजातानि बहूनि विविधानि च
  5 ऋरि सिद्धामर युतं गन्धर्वाप्सरसां परियम
      विविशुस ते महात्मानः किंनराचरितं गिरिम
  6 परविशत्स्व अथ वीरेषु पर्वतं गन्धमादनम
      चन्दवातं महद वर्षं परादुरासीद विशां पते
  7 ततॊ रेणुः समुद्भूतः सपत्र बहुलॊ महान
      पृथिवीं चान्तरिक्षं च दयां चैव तमसावृणॊत
  8 न सम परज्ञायते किं चिद आवृते वयॊम्नि रेणुना
      न चापि शेकुस ते कर्तुम अन्यॊन्यस्याभिभाषणम
  9 न चापश्यन्त ते ऽनयॊन्यं तमसा हतचक्षुसः
      आकृष्यमाणा वातेन साश्म चूर्णेन भारत
  10 दरुमाणां वातभग्नानां पततां भूतले भृशम
     अन्येषां च मही जानां शब्दः समभवन महान
 11 दयौः सवित पतति किं भूमौ दीर्यन्ते पर्वता नु किम
     इति ते मेनिरे सर्वे पवनेन विमॊहिताः
 12 ते यथानन्तरान वृक्षान वल्मीकान विषमाणि च
     पाणिभिः परिमार्गन्तॊ भीता वायॊर निलिल्यिरे
 13 ततः कार्मुकम उद्यम्य भीमसेनॊ महाबलः
     कृष्णाम आदाय संगत्या तस्थाव आश्रित्य पादपम
 14 धर्मराजश च धौम्यश च निलिल्याते महावने
     अग्निहॊत्राण्य उपादाय सहदेवस तु पर्वते
 15 नकुलॊ बराह्मणाश चान्ये लॊमशश च महातपः
     वृक्षान आसाद्य संत्रस्तास तत्र तत्र निलिल्यिरे
 16 मन्दी भूते च पवने तस्मिन रजसि शाम्यति
     महद्भिः पृषतैस तूर्णं वर्षम अभ्याजगाम ह
 17 ततॊ ऽशमसहिता धाराः संवृण्वन्त्यः समन्ततः
     परपेतुर अनिशं तत्र शीघ्रवातसमीरिताः
 18 ततः सागरगा आपः कीर्यमाणः समन्ततः
     परादुरासन सकलुसाः फेनवत्यॊ विशां पते
 19 वहन्त्यॊ वारि बहुलं फेनॊदुप परिप्लुतम
     परिसस्रुर महाशब्दाः परकर्षन्त्यॊ महीरुहान
 20 तस्मिन्न उपरते वर्षे वाते च समतां गते
     गते हय अम्भसि निम्नानि परादुर्भूते दिवाकरे
 21 निर्जग्मुस ते शनैः सर्वे समाजग्मुश च भारत
     परतस्थुश च पुनर वीराः पर्वतं गन्धमादनम
  1 [vai]
      te śūrās tata dhanvānas tūnavantaḥ samārgaṇāḥ
      baddhagodhāṅguli trāṇāḥ khadgavanto 'mitaujasaḥ
  2 parigṛhya dvijaśreṣṭhāñ śreṣṭhāḥ sarvadhanuṣmatām
      pāñcālī sahitā rājan prayayur gandhamādanam
  3 sarāṃsi saritaś caiva parvatāṃś ca vanāni ca
      vṛkṣāṃś ca bahula chāyān dadṛśur girimūrdhani
      nityapuṣpaphalān deśān devarṣigaṇasevitān
  4 ātmany ātmānam ādhāya vīrā mūlaphalāśanāḥ
      cerur uccāvacākārān deśān viṣamasaṃkaṭān
      paśyanto mṛgajātāni bahūni vividhāni ca
  5 ṛri siddhāmara yutaṃ gandharvāpsarasāṃ priyam
      viviśus te mahātmānaḥ kiṃnarācaritaṃ girim
  6 praviśatsv atha vīreṣu parvataṃ gandhamādanam
      candavātaṃ mahad varṣaṃ prādurāsīd viśāṃ pate
  7 tato reṇuḥ samudbhūtaḥ sapatra bahulo mahān
      pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot
  8 na sma prajñāyate kiṃ cid āvṛte vyomni reṇunā
      na cāpi śekus te kartum anyonyasyābhibhāṣaṇam
  9 na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣusaḥ
      ākṛṣyamāṇā vātena sāśma cūrṇena bhārata
  10 drumāṇāṃ vātabhagnānāṃ patatāṃ bhūtale bhṛśam
     anyeṣāṃ ca mahī jānāṃ śabdaḥ samabhavan mahān
 11 dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim
     iti te menire sarve pavanena vimohitāḥ
 12 te yathānantarān vṛkṣān valmīkān viṣamāṇi ca
     pāṇibhiḥ parimārganto bhītā vāyor nililyire
 13 tataḥ kārmukam udyamya bhīmaseno mahābalaḥ
     kṛṣṇām ādāya saṃgatyā tasthāv āśritya pādapam
 14 dharmarājaś ca dhaumyaś ca nililyāte mahāvane
     agnihotrāṇy upādāya sahadevas tu parvate
 15 nakulo brāhmaṇāś cānye lomaśaś ca mahātapaḥ
     vṛkṣān āsādya saṃtrastās tatra tatra nililyire
 16 mandī bhūte ca pavane tasmin rajasi śāmyati
     mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha
 17 tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ
     prapetur aniśaṃ tatra śīghravātasamīritāḥ
 18 tataḥ sāgaragā āpaḥ kīryamāṇaḥ samantataḥ
     prādurāsan sakalusāḥ phenavatyo viśāṃ pate
 19 vahantyo vāri bahulaṃ phenodupa pariplutam
     parisasrur mahāśabdāḥ prakarṣantyo mahīruhān
 20 tasminn uparate varṣe vāte ca samatāṃ gate
     gate hy ambhasi nimnāni prādurbhūte divākare
 21 nirjagmus te śanaiḥ sarve samājagmuś ca bhārata
     pratasthuś ca punar vīrāḥ parvataṃ gandhamādanam


Next: Chapter 144