Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 140

  1 [ल]
      उशीरबीजं मैनाकं गिरिं शवेतं च भारत
      समतीतॊ ऽसि कौन्तेय कालशैलं च पार्थिव
  2 एषा गङ्गा सप्त विधा राजते भरतर्षभ
      सथानं विरजसं रम्यं यत्राग्निर नित्यम इध्यते
  3 एतद वै मानुषेणाद्य न शक्यं दरष्टुम अप्य उत
      समाधिं कुरुताव्यग्रास तीर्थान्य एतानि दरक्ष्यथ
  4 शवेतं गिरिं परवेक्ष्यामॊ मन्दरं चैव पर्वतम
      यत्र मानि चरॊ यक्षः कुवेरश चापि यक्षराट
  5 अष्टाशीति सहस्राणि गन्धर्वाः शीघ्रचारिणः
      तथा किंपुरुषा राजन यक्षाश चैव चतुर्गुणाः
  6 अनेकरूपसंस्थाना नानाप्रहरणाश च ते
      यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रम उपासते
  7 तेषाम ऋद्धिर अतीवाग्र्यागतौ वायुसमाश च ते
      सथानात परच्यावयेयुर ये देवराजम अपि धरुवम
  8 तैस तात बलिभिर गुप्ता यातुधानैश च रक्षिताः
      दुर गमाः पर्वताः पार्थ समाधिं परमं कुरु
  9 कुबेर सचिवाश चान्ये रौद्रा मैत्राश च राक्षसाः
      तैः समेष्याम कौन्तेय यत्तॊ विक्रमणे भव
  10 कैलासः पर्वतॊ राजन सॊ यॊजनशतान्य उत
     यत्र देवाः समायान्ति विशाला यत्र भारत
 11 असंख्येयास तु कौन्तेय यक्षराक्षस किंनराः
     नागाः सुपर्णा गन्धर्वाः कुबेर सदनं परति
 12 तान विगाहस्व पार्थाद्य तपसा च दमेन च
     रक्ष्यमाणॊ मया राजन भीमसेनबलेन च
 13 सवस्ति ते वरुणॊ राजा यमश च समितिंजयः
     गङ्गा च यमुना चैव पर्वतश च दधातु ते
 14 इन्द्रस्य जाम्बूनदपर्वताग्रे; शृणॊमि घॊषं तव देवि गङ्गे
     गॊपाययेमं सुभगे गिरिभ्यः; सर्वाजमीधापचितं नरेन्द्रम
     भवस्व शर्म परविविक्षतॊ ऽसय; शैलान इमाञ शैलसुते नृपस्य
 15 [य]
     अपूर्वॊ ऽयं संभ्रमॊ लॊमशस्य; कृष्णां सर्वे रक्षत मां परसादम
     देशॊ हय अयं दुर्ग तमॊ मतॊ ऽसय; तस्मात परं शौचम इहाचरध्वम
 16 ततॊ ऽबरवीद भीमम उदारवीर्यं; कृष्णां यत्तः पालय भीमसेन
     शून्ये ऽरजुने ऽसंनिहिते च तात; तवम एव कृष्णां भजसे ऽसुखेषु
 17 ततॊ महात्मा यमजौ समेत्य; मूर्धन्य उपाघ्राय विमृज्य गात्रे
     उवाच तौ भाष्प कलं स राजा; मा भैष्टम आगच्छतम अप्रमत्तौ
  1 [l]
      uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata
      samatīto 'si kaunteya kālaśailaṃ ca pārthiva
  2 eṣā gaṅgā sapta vidhā rājate bharatarṣabha
      sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate
  3 etad vai mānuṣeṇādya na śakyaṃ draṣṭum apy uta
      samādhiṃ kurutāvyagrās tīrthāny etāni drakṣyatha
  4 śvetaṃ giriṃ pravekṣyāmo mandaraṃ caiva parvatam
      yatra māni caro yakṣaḥ kuveraś cāpi yakṣarāṭ
  5 aṣṭāśīti sahasrāṇi gandharvāḥ śīghracāriṇaḥ
      tathā kiṃpuruṣā rājan yakṣāś caiva caturguṇāḥ
  6 anekarūpasaṃsthānā nānāpraharaṇāś ca te
      yakṣendraṃ manujaśreṣṭha māṇibhadram upāsate
  7 teṣām ṛddhir atīvāgryāgatau vāyusamāś ca te
      sthānāt pracyāvayeyur ye devarājam api dhruvam
  8 tais tāta balibhir guptā yātudhānaiś ca rakṣitāḥ
      dur gamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru
  9 kubera sacivāś cānye raudrā maitrāś ca rākṣasāḥ
      taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava
  10 kailāsaḥ parvato rājan so yojanaśatāny uta
     yatra devāḥ samāyānti viśālā yatra bhārata
 11 asaṃkhyeyās tu kaunteya yakṣarākṣasa kiṃnarāḥ
     nāgāḥ suparṇā gandharvāḥ kubera sadanaṃ prati
 12 tān vigāhasva pārthādya tapasā ca damena ca
     rakṣyamāṇo mayā rājan bhīmasenabalena ca
 13 svasti te varuṇo rājā yamaś ca samitiṃjayaḥ
     gaṅgā ca yamunā caiva parvataś ca dadhātu te
 14 indrasya jāmbūnadaparvatāgre; śṛṇomi ghoṣaṃ tava devi gaṅge
     gopāyayemaṃ subhage giribhyaḥ; sarvājamīdhāpacitaṃ narendram
     bhavasva śarma pravivikṣato 'sya; śailān imāñ śailasute nṛpasya
 15 [y]
     apūrvo 'yaṃ saṃbhramo lomaśasya; kṛṣṇāṃ sarve rakṣata māṃ prasādam
     deśo hy ayaṃ durga tamo mato 'sya; tasmāt paraṃ śaucam ihācaradhvam
 16 tato 'bravīd bhīmam udāravīryaṃ; kṛṣṇāṃ yattaḥ pālaya bhīmasena
     śūnye 'rjune 'saṃnihite ca tāta; tvam eva kṛṣṇāṃ bhajase 'sukheṣu
 17 tato mahātmā yamajau sametya; mūrdhany upāghrāya vimṛjya gātre
     uvāca tau bhāṣpa kalaṃ sa rājā; mā bhaiṣṭam āgacchatam apramattau


Next: Chapter 141