Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 132

  1 [ल]
      यः कथ्यते मन्त्रविद अग्र्यबुद्धिर; औद्दालकिः शवेतकेतुः पृथिव्याम
      तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदा फलैर उपपन्नं मही जैः
  2 साक्षाद अत्र शवेतकेतुर ददर्श; सरॊ वतीं मानुषदेहरूपाम
      वेत्स्यामि वानीम इति संप्रवृत्तां; सरॊ वतीं शवेतकेतुर बभाषे
  3 तस्मिन काले बरह्म विदां वरिष्ठाव; आस्तां तदा मातुलभागिनेयौ
      अष्टावक्रश चैव कहॊड सूनुर; औद्दालकिः शवेतकेतुश च राजन
  4 विदेहराजस्य महीपतेस तौ; विप्राव उभौ मातुलभागिनेयौ
      परविश्य यज्ञायतनं विवादे; बन्दिं निजग्राहतुर अप्रमेयम
  5 [य]
      कथं परभावः स बभूव विप्रस; तथायुक्तं यॊ निजग्राह बन्दिम
      अष्टावक्रः केन चासौ बभूव; तत सर्वं मे लॊमश शंस तत्त्वम
  6 उद्दालकस्य नियतः शिष्य एकॊ; नाम्ना कहॊडेति बभूव राजन
      शुश्रूषुर आचार्य वशानुवर्ती; दीर्घं कालं सॊ ऽधययनं चकार
  7 तं वै विप्राः पर्यभवंश च शिष्यास; तं च जञात्वा विप्रकारं गुरुः सः
      तस्मै परादात सद्य एव शरुतं च; भार्यां च वै दुहितरं सवां सुजाताम
  8 तस्या गर्भः समभवद अग्निकल्पः; सॊ ऽधीयानं पितरम अथाभ्युवाच
      सर्वां रात्रिम अध्ययनं करॊषि; नेदं पितः सम्यग इवॊपवर्तते
  9 उपालब्धः शिष्यमध्ये महर्षिः; स तं कॊपाद उदर सथं शशाप
      यस्मात कुक्षौ वर्तमानॊ बरवीषि; तस्माद वक्रॊ भवितास्य अष्ट कृत्वः
  10 स वै तथा वक्र एवाभ्यजायद; अष्टावक्रः परथितॊ वै महर्षिः
     तस्यासीद वै मातुलः शवेतकेतुः; स तेन तुल्यॊ वयसा बभूव
 11 संपीड्यमाना तु तदा सुजाता; विवर्धमानेन सुतेन कुक्षौ
     उवाच भर्तारम इदं रहॊगता; परसाद्य हीनं वसुना धनार्थिनी
 12 कथं करिष्याम्य अधना महर्षे; मासश चायं दशमॊ वर्तते मे
     न चास्ति ते वसु किं चित परजाता; येनाहम एताम आपदं निस्तरेयम
 13 उक्तस तव एवं भार्यया वै कहॊडॊ; वित्तस्यार्थे जनकम अथाभ्यगच्छत
     स वै तदा वादविदा निगृह्य; निमज्जितॊ बन्दिनेहाप्सु विप्रः
 14 उद्दालकस तं तु तदा निशम्य; सूतेन वादे ऽपसु तथा निमज्जितम
     उवाच तां तत्र ततः सुजाताम; अष्टावक्रे गूहितव्यॊ ऽयम अर्थः
 15 ररक्ष सा चाप्य अति तं सुमन्त्रं; जातॊ ऽपय एवं न स शुश्राव विप्रः
     उद्दालकं पितृवच चापि मेने; अष्टावक्रॊ भरातृवच छवेत केतुम
 16 ततॊ वर्षे दवादशे शवेतकेतुर; अष्टावक्रं पितुर अङ्के निसन्नम
     अपाकर्षद गृह्य पाणौ रुदन्तं; नायं तवाङ्कः पितुर इत्य उक्तवांश च
 17 यत तेनॊक्तं दुर उक्तं तत तदानीं; हृदि सथितं तस्य सुदुःखम आसीत
     गृहं गत्वा मातरं रॊदमानः; पप्रच्छेदं कव नु तातॊ ममेति
 18 ततः सुजाता परमार्तरूपा; शापाद भीता सर्वम एवाचचक्षे
     तद वै तत्त्वं सर्वम आज्ञाय मातुर; इत्य अब्रवीच छवेत केतुं स विप्रः
 19 गच्छाव यज्ञं जनकस्य राज्ञॊ; बह्वाश्चर्यः शरूयते तस्य यज्ञः
     शरॊष्यावॊ ऽतर बराह्मणानां विवादम; अन्नं चाग्र्यं तत्र भॊक्ष्यावहे च
     विचक्षण तवं च भविष्यते नौ; शिवश च सौम्यश च हि बरह्मघॊषः
 20 तौ जग्मतुर मातुलभागिनेयौ; यज्ञं समृद्धं जनकस्य राज्ञः
     अष्टावक्रः पथि राज्ञा समेत्य; उत्सार्यमाणॊ वाक्यम इदं जगाद
  1 [l]
      yaḥ kathyate mantravid agryabuddhir; auddālakiḥ śvetaketuḥ pṛthivyām
      tasyāśramaṃ paśya narendra puṇyaṃ; sadā phalair upapannaṃ mahī jaiḥ
  2 sākṣād atra śvetaketur dadarśa; saro vatīṃ mānuṣadeharūpām
      vetsyāmi vānīm iti saṃpravṛttāṃ; saro vatīṃ śvetaketur babhāṣe
  3 tasmin kāle brahma vidāṃ variṣṭhāv; āstāṃ tadā mātulabhāgineyau
      aṣṭāvakraś caiva kahoḍa sūnur; auddālakiḥ śvetaketuś ca rājan
  4 videharājasya mahīpates tau; viprāv ubhau mātulabhāgineyau
      praviśya yajñāyatanaṃ vivāde; bandiṃ nijagrāhatur aprameyam
  5 [y]
      kathaṃ prabhāvaḥ sa babhūva vipras; tathāyuktaṃ yo nijagrāha bandim
      aṣṭāvakraḥ kena cāsau babhūva; tat sarvaṃ me lomaśa śaṃsa tattvam
  6 uddālakasya niyataḥ śiṣya eko; nāmnā kahoḍeti babhūva rājan
      śuśrūṣur ācārya vaśānuvartī; dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra
  7 taṃ vai viprāḥ paryabhavaṃś ca śiṣyās; taṃ ca jñātvā viprakāraṃ guruḥ saḥ
      tasmai prādāt sadya eva śrutaṃ ca; bhāryāṃ ca vai duhitaraṃ svāṃ sujātām
  8 tasyā garbhaḥ samabhavad agnikalpaḥ; so 'dhīyānaṃ pitaram athābhyuvāca
      sarvāṃ rātrim adhyayanaṃ karoṣi; nedaṃ pitaḥ samyag ivopavartate
  9 upālabdhaḥ śiṣyamadhye maharṣiḥ; sa taṃ kopād udara sthaṃ śaśāpa
      yasmāt kukṣau vartamāno bravīṣi; tasmād vakro bhavitāsy aṣṭa kṛtvaḥ
  10 sa vai tathā vakra evābhyajāyad; aṣṭāvakraḥ prathito vai maharṣiḥ
     tasyāsīd vai mātulaḥ śvetaketuḥ; sa tena tulyo vayasā babhūva
 11 saṃpīḍyamānā tu tadā sujātā; vivardhamānena sutena kukṣau
     uvāca bhartāram idaṃ rahogatā; prasādya hīnaṃ vasunā dhanārthinī
 12 kathaṃ kariṣyāmy adhanā maharṣe; māsaś cāyaṃ daśamo vartate me
     na cāsti te vasu kiṃ cit prajātā; yenāham etām āpadaṃ nistareyam
 13 uktas tv evaṃ bhāryayā vai kahoḍo; vittasyārthe janakam athābhyagacchat
     sa vai tadā vādavidā nigṛhya; nimajjito bandinehāpsu vipraḥ
 14 uddālakas taṃ tu tadā niśamya; sūtena vāde 'psu tathā nimajjitam
     uvāca tāṃ tatra tataḥ sujātām; aṣṭāvakre gūhitavyo 'yam arthaḥ
 15 rarakṣa sā cāpy ati taṃ sumantraṃ; jāto 'py evaṃ na sa śuśrāva vipraḥ
     uddālakaṃ pitṛvac cāpi mene; aṣṭāvakro bhrātṛvac chveta ketum
 16 tato varṣe dvādaśe śvetaketur; aṣṭāvakraṃ pitur aṅke nisannam
     apākarṣad gṛhya pāṇau rudantaṃ; nāyaṃ tavāṅkaḥ pitur ity uktavāṃś ca
 17 yat tenoktaṃ dur uktaṃ tat tadānīṃ; hṛdi sthitaṃ tasya suduḥkham āsīt
     gṛhaṃ gatvā mātaraṃ rodamānaḥ; papracchedaṃ kva nu tāto mameti
 18 tataḥ sujātā paramārtarūpā; śāpād bhītā sarvam evācacakṣe
     tad vai tattvaṃ sarvam ājñāya mātur; ity abravīc chveta ketuṃ sa vipraḥ
 19 gacchāva yajñaṃ janakasya rājño; bahvāścaryaḥ śrūyate tasya yajñaḥ
     śroṣyāvo 'tra brāhmaṇānāṃ vivādam; annaṃ cāgryaṃ tatra bhokṣyāvahe ca
     vicakṣaṇa tvaṃ ca bhaviṣyate nau; śivaś ca saumyaś ca hi brahmaghoṣaḥ
 20 tau jagmatur mātulabhāgineyau; yajñaṃ samṛddhaṃ janakasya rājñaḥ
     aṣṭāvakraḥ pathi rājñā sametya; utsāryamāṇo vākyam idaṃ jagāda


Next: Chapter 133