Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 129

  1 [ल]
      अस्मिन किल सवयं राजन्न इष्टवान वै परजापतिः
      सत्रम इष्टी कृतं नाम पुरा वर्षसहस्रिकम
  2 अम्बरीसश च नाभाग इष्टवान यमुनाम अनु
      यज्ञैश च तपसा चैव परां सिद्धिम अवाप सः
  3 देशॊ नाहुष यज्ञानाम अयं पुण्यतमॊ नृप
      यत्रेष्ट्वा दशपद्मानि सदस्येभ्यॊ निसृष्टवान
  4 सार्वभौमस्य कौन्तेय ययातेर अमितौजसः
      सपर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्व इह
  5 पश्य नानाविधाकारैर अग्निभिर निचितां महीम
      मज्जन्तीम इव चाक्रान्तां ययातेर यज्ञकर्मभिः
  6 एषा शम्य एकपत्रा सा शरकं चैतद उत्तमम
      पश्य रामह्रदान एतान पश्य नारायणाश्रयम
  7 एतद आर्चीक पुत्रस्य यॊगैर विचरतॊ महीम
      अपसर्पणं महीपाल रौप्यायाम अमितौजसः
  8 अत्रानुवंशं पठतः शृणु मे कुरुनन्दन
      उलूखलैर आभरणैः पिशाची यद अभाषत
  9 युगं धरे दधि पराश्य उषित्वा चाच्युतस्थले
      तद्वद भूतिलये सनात्वा सपुत्रा वस्तुम इच्छसि
  10 एकरात्रम उषित्वेह दवितीयं यदि वत्स्यसि
     एतद वै ते दिवा वृत्तं रात्रौ वृत्तम अतॊ ऽनयथा
 11 अत्राद्याहॊ निवत्स्यामः कषपां भरतसत्तम
     दवारम एतद धि कौन्तेय कुरुक्षेत्रस्य भारत
 12 अत्रैव नाहुषॊ राजा राजन करतुभिर इष्टवान
     ययातिर बहुरत्नाढ्यैर यत्रेन्द्रॊ मुदम अभ्यगात
 13 एतत पलक्षावतरणं यमुनातीर्थम उच्यते
     एतद वै नाकपृष्ठस्य दवारम आहुर मनीषिणः
 14 अत्र सारस्वतैर यज्ञैर ईजानाः परमर्षयः
     यूपॊलुखलिनस तात गच्छन्त्य अवभृथा पलवम
 15 अत्रैव भरतॊ राजा मेध्यम अश्वम अवासृजत
     असकृत कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम
 16 अत्रैव पुरुषव्याघ्र मरुत्तः सत्रम उत्तमम
     आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः
 17 अत्रॊपस्पृश्य राजेन्द्र सर्वाँल लॊकान परपश्यति
     पूयते दुष्कृताच चैव समुपस्पृश्य भारत
 18 [व]
     तत्र सभ्रातृकः सनात्वा सतूयमानॊ महर्षिभिः
     लॊमशं पाण्डवश्रेष्ठ इदं वचनम अब्रवीत
 19 सर्वाँल लॊकान परपश्यामि तपसा सत्यविक्रम
     इह सथाः पाण्डवश्रेष्ठं पश्यामि शवेतवाहनम
 20 [ल]
     एवम एतन महाबाहॊ पश्यन्ति परमर्षयः
     सरॊ वतीम इमां पुण्यां पश्यैक शरणावृताम
 21 यत्र सनात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति
     इह सारस्वतैर यज्ञैर इष्टवन्तः सुरर्षयः
     ऋषयश चैव कौन्तेय तथा राजर्षयॊ ऽपि च
 22 वेदी परजापतेर एषा समन्तात पञ्चयॊजना
     कुरॊर वै यज्ञशीलस्य कषेत्रम एतन महात्मनः
  1 [l]
      asmin kila svayaṃ rājann iṣṭavān vai prajāpatiḥ
      satram iṣṭī kṛtaṃ nāma purā varṣasahasrikam
  2 ambarīsaś ca nābhāga iṣṭavān yamunām anu
      yajñaiś ca tapasā caiva parāṃ siddhim avāpa saḥ
  3 deśo nāhuṣa yajñānām ayaṃ puṇyatamo nṛpa
      yatreṣṭvā daśapadmāni sadasyebhyo nisṛṣṭavān
  4 sārvabhaumasya kaunteya yayāter amitaujasaḥ
      spardhamānasya śakreṇa paśyedaṃ yajñavāstv iha
  5 paśya nānāvidhākārair agnibhir nicitāṃ mahīm
      majjantīm iva cākrāntāṃ yayāter yajñakarmabhiḥ
  6 eṣā śamy ekapatrā sā śarakaṃ caitad uttamam
      paśya rāmahradān etān paśya nārāyaṇāśrayam
  7 etad ārcīka putrasya yogair vicarato mahīm
      apasarpaṇaṃ mahīpāla raupyāyām amitaujasaḥ
  8 atrānuvaṃśaṃ paṭhataḥ śṛṇu me kurunandana
      ulūkhalair ābharaṇaiḥ piśācī yad abhāṣata
  9 yugaṃ dhare dadhi prāśya uṣitvā cācyutasthale
      tadvad bhūtilaye snātvā saputrā vastum icchasi
  10 ekarātram uṣitveha dvitīyaṃ yadi vatsyasi
     etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā
 11 atrādyāho nivatsyāmaḥ kṣapāṃ bharatasattama
     dvāram etad dhi kaunteya kurukṣetrasya bhārata
 12 atraiva nāhuṣo rājā rājan kratubhir iṣṭavān
     yayātir bahuratnāḍhyair yatrendro mudam abhyagāt
 13 etat plakṣāvataraṇaṃ yamunātīrtham ucyate
     etad vai nākapṛṣṭhasya dvāram āhur manīṣiṇaḥ
 14 atra sārasvatair yajñair ījānāḥ paramarṣayaḥ
     yūpolukhalinas tāta gacchanty avabhṛthā plavam
 15 atraiva bharato rājā medhyam aśvam avāsṛjat
     asakṛt kṛṣṇasāraṅgaṃ dharmeṇāvāpya medinīm
 16 atraiva puruṣavyāghra maruttaḥ satram uttamam
     āste devarṣimukhyena saṃvartenābhipālitaḥ
 17 atropaspṛśya rājendra sarvāṁl lokān prapaśyati
     pūyate duṣkṛtāc caiva samupaspṛśya bhārata
 18 [v]
     tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ
     lomaśaṃ pāṇḍavaśreṣṭha idaṃ vacanam abravīt
 19 sarvāṁl lokān prapaśyāmi tapasā satyavikrama
     iha sthāḥ pāṇḍavaśreṣṭhaṃ paśyāmi śvetavāhanam
 20 [l]
     evam etan mahābāho paśyanti paramarṣayaḥ
     saro vatīm imāṃ puṇyāṃ paśyaika śaraṇāvṛtām
 21 yatra snātvā naraśreṣṭha dhūtapāpmā bhaviṣyati
     iha sārasvatair yajñair iṣṭavantaḥ surarṣayaḥ
     ṛṣayaś caiva kaunteya tathā rājarṣayo 'pi ca
 22 vedī prajāpater eṣā samantāt pañcayojanā
     kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ


Next: Chapter 130