Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 123

  1 [ल]
      कस्य चित तव अथ कालस्य सुराणाम अश्विनौ नृप
      कृताभिषेकां विवृतां सुकन्यां ताम अपश्यताम
  2 तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुताम इव
      ऊचतुः समभिद्रुत्य नासत्याव अश्विनाव इदम
  3 कस्य तवम असि वामॊरु किं वने वै करॊषि च
      इच्छाव भद्रे जञातुं तवां तत तवम आख्याहि शॊभने
  4 ततः सुकन्या संवीता ताव उवाच सुरॊत्तमौ
      शर्याति तनयां वित्तं भार्यां च चयवनस्य माम
  5 अथाश्विनौ परहस्यैताम अब्रूतां पुनर एव तु
      कथं तवम असि कल्याणि पित्रा दत्ता गताध्वने
  6 भराजसे वनमध्ये तवं विद्युत सौदामिनी यथा
      न देवेष्व अपि तुल्यां हि तवया पश्याव भामिनि
  7 सर्वाभरणसंपन्ना परमाम्बर धारिणी
      शॊभेथास तव अनवद्याङ्गि न तव एवं मलपङ्किनी
  8 कस्माद एवंविधा भूत्वा जराजर्जरितं पतिम
      तवम उपास्से ह कल्याणि कामभॊग बहिष्कृतम
  9 असमर्थं परित्राणे पॊषणे च शुचिस्मिते
      साधु चयवनम उत्सृज्य वरयस्वैकम आवयॊः
      पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः
  10 एवम उक्ता सुकन्या तु सुरौ ताव इदम अब्रवीत
     रताहं चयवने पत्यौ मैवं मा पर्यशङ्किथाः
 11 ताव अब्रूतां पुनस तव एनाम आवां देव भिषग वरौ
     युवानं रूपसंपन्नं करिष्यावः पतिं तव
 12 ततस तस्यावयॊश चैव पतिम एकतमं वृणु
     एतेन समयेनैनम आमन्त्रय वरानने
 13 सा तयॊर वचनाद राजन्न उपसंगम्य भार्गवम
     उवाच वाक्यं यत ताभ्याम उक्तं भृगुसुतं परति
 14 तच छरुत्वा चयवनॊ भार्याम उवाच करियताम इति
     भर्त्रा सा समनुज्ञाता करियताम इत्य अथाब्रवीत
 15 शरुत्वा तद अश्विनौ वाक्यं तत तस्याः करियताम इति
     ऊचतू राजपुत्रीं तां पतिस तव विशत्व अपः
 16 ततॊ ऽमभश चयवनः शीघ्रं रूपार्थी परविवेश ह
     अश्विनाव अपि तद राजन सरः परविषतां परभॊ
 17 ततॊ मुहूर्ताद उत्तीर्णाः सर्वे ते सरसस ततः
     दिव्यरूपधराः सर्वे युवानॊ मृष्टकुण्डलाः
     तुल्यरूपधराश चैव मनसः परीतिवर्धनाः
 18 ते ऽबरुवन सहिता सर्वे वृणीष्वान्य तमं शुभे
     अस्माकम ईप्सितं भद्रे पतित्वे वरवर्णिनि
     यत्र वाप्य अभिकामासि तं वृणीष्व सुशॊभने
 19 सा समीक्ष्य तु तान सर्वांस तुल्यरूपधरान सथितान
     निश्चित्य मनसा बुद्ध्या देवी वव्रे सवकं पतिम
 20 लब्ध्वा तु चयवनॊ भार्यां वयॊ रूपं च वाञ्छितम
     हृष्टॊ ऽबरवीन महातेजास तौ नासत्याव इदं वचः
 21 यथाहं रूपसंपन्नॊ वयसा च समन्वितः
     कृतॊ भवद्भ्यां वृद्धः सन भार्यां च पराप्तवान इमाम
 22 तस्माद युवां करिष्यामि परीत्याहं सॊमपीथिनौ
     मिषतॊ देवराजस्य सत्यम एतद बरवीमि वाम
 23 तच छरुत्वा हृष्टमनसौ दिवं तौ परतिजग्मतुः
     चयवनॊ ऽपि सुकन्या च सुराव इव विजह्रतुः
  1 [l]
      kasya cit tv atha kālasya surāṇām aśvinau nṛpa
      kṛtābhiṣekāṃ vivṛtāṃ sukanyāṃ tām apaśyatām
  2 tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva
      ūcatuḥ samabhidrutya nāsatyāv aśvināv idam
  3 kasya tvam asi vāmoru kiṃ vane vai karoṣi ca
      icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane
  4 tataḥ sukanyā saṃvītā tāv uvāca surottamau
      śaryāti tanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām
  5 athāśvinau prahasyaitām abrūtāṃ punar eva tu
      kathaṃ tvam asi kalyāṇi pitrā dattā gatādhvane
  6 bhrājase vanamadhye tvaṃ vidyut saudāminī yathā
      na deveṣv api tulyāṃ hi tvayā paśyāva bhāmini
  7 sarvābharaṇasaṃpannā paramāmbara dhāriṇī
      śobhethās tv anavadyāṅgi na tv evaṃ malapaṅkinī
  8 kasmād evaṃvidhā bhūtvā jarājarjaritaṃ patim
      tvam upāsse ha kalyāṇi kāmabhoga bahiṣkṛtam
  9 asamarthaṃ paritrāṇe poṣaṇe ca śucismite
      sādhu cyavanam utsṛjya varayasvaikam āvayoḥ
      patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ
  10 evam uktā sukanyā tu surau tāv idam abravīt
     ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ
 11 tāv abrūtāṃ punas tv enām āvāṃ deva bhiṣag varau
     yuvānaṃ rūpasaṃpannaṃ kariṣyāvaḥ patiṃ tava
 12 tatas tasyāvayoś caiva patim ekatamaṃ vṛṇu
     etena samayenainam āmantraya varānane
 13 sā tayor vacanād rājann upasaṃgamya bhārgavam
     uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati
 14 tac chrutvā cyavano bhāryām uvāca kriyatām iti
     bhartrā sā samanujñātā kriyatām ity athābravīt
 15 śrutvā tad aśvinau vākyaṃ tat tasyāḥ kriyatām iti
     ūcatū rājaputrīṃ tāṃ patis tava viśatv apaḥ
 16 tato 'mbhaś cyavanaḥ śīghraṃ rūpārthī praviveśa ha
     aśvināv api tad rājan saraḥ praviṣatāṃ prabho
 17 tato muhūrtād uttīrṇāḥ sarve te sarasas tataḥ
     divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ
     tulyarūpadharāś caiva manasaḥ prītivardhanāḥ
 18 te 'bruvan sahitā sarve vṛṇīṣvānya tamaṃ śubhe
     asmākam īpsitaṃ bhadre patitve varavarṇini
     yatra vāpy abhikāmāsi taṃ vṛṇīṣva suśobhane
 19 sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān
     niścitya manasā buddhyā devī vavre svakaṃ patim
 20 labdhvā tu cyavano bhāryāṃ vayo rūpaṃ ca vāñchitam
     hṛṣṭo 'bravīn mahātejās tau nāsatyāv idaṃ vacaḥ
 21 yathāhaṃ rūpasaṃpanno vayasā ca samanvitaḥ
     kṛto bhavadbhyāṃ vṛddhaḥ san bhāryāṃ ca prāptavān imām
 22 tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau
     miṣato devarājasya satyam etad bravīmi vām
 23 tac chrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ
     cyavano 'pi sukanyā ca surāv iva vijahratuḥ


Next: Chapter 124