Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 102

  1 [य]
      किमर्थं सहसा विन्ध्यः परवृद्धः करॊधमूर्छितः
      एतद इच्छाम्य अहं शरॊतुं विस्तरेण महामुने
  2 [लॊमष]
      अद्रिराजं महाशैलं मरुं कनकपर्वतम
      उदयास्तमये भानुः परदक्षिणम अवर्तत
  3 तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यम अथाब्रवीत
      यथा हि मेरुर भवता नित्यशः परिगम्यते
      परदक्षिणं च करियते माम एवं कुरु भास्कर
  4 एवम उक्तस ततः सूर्यः शैलेन्द्रं परत्यभासत
      नाहम आत्मेच्छया शैलकरॊम्य एनं परदक्षिणम
      एष मार्गः परदिष्टॊ मे येनेदं निर्मितं जगत
  5 एवम उक्तस ततः करॊधात परवृद्धः सहसाचलः
      सूर्या चन्द्रमसॊर मार्गं रॊद्धुम इच्छन परंतप
  6 ततॊ देवाः सहिताः सर्व एव; सेन्द्राः समागम्य महाद्रिराजम
      निवारयाम आसुर उपायतस तं; न च सम तेषां वचनं चकार
  7 अथाभिजग्मुर मुनिम आश्रमस्थं; तपस्विनं धर्मभृतां वरिष्ठम
      अगस्त्यम अत्यद्भुतवीर्यदीप्तं; तं चार्थम ऊचुः सहिताः सुरास ते
  8 [देवा]
      सूर्या चन्द्रमसॊर मार्गं नक्षत्राणां गतिं तथा
      शैलराजॊ वृणॊत्य एष विन्ध्यः करॊधवशानुगः
  9 तं निवारयितुं शक्तॊ नान्यः कश चिद दविजॊत्तम
      ऋते तवां हि महाभाग तस्माद एनं निवारय
  10 [लॊमष]
     तच छरुत्वा वचनं विप्रः सुराणां शैलम अभ्यगात
     सॊ ऽभिगम्याब्रवीद विन्ध्यं सदारः समुपस्थितः
 11 मार्गम इछाम्य अहं दत्तं भवता पर्वतॊत्तम
     दक्षिणाम अभिगन्तास्मि दिशं कार्येण केन चित
 12 यावदागमनं मह्यं तावत तवं परतिपालय
     निवृत्ते मयि शैलेन्द्र ततॊ वर्धस्व कामतः
 13 एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन
     अद्यापि दक्षिणा देशाद वारुणिर न निवर्तते
 14 एतत ते सर्वम आख्यातं यथा विन्ध्यॊ न वर्धते
     अगस्त्यस्य परभावेन यन मां तवं परिपृच्छसि
 15 कालेयास तु यथा राजन सुरैः सर्वैर निषूदिताः
     अगस्त्याद वरम आसाद्य तन मे निगदतः शृणु
 16 तरिदशानां वचॊ शरुत्वा मैत्रावरुणिर अब्रवीत
     किमर्थम अभियाताः सथ वरं मत्तः किम इच्छथ
     एवम उक्तास ततस तेन देवास तं मुनिम अब्रुवन
 17 एवं तवयेच्छाम कृतं महर्षे; महार्णवं पीयमानं महात्मन
     ततॊ वधिष्याम सहानुबन्धान; कालेय संज्ञान सुरविद्विषस तान
 18 तरिदशानां वचः शरुत्वा तथेति मुनिर अब्रवीत
     करिष्ये भवतां कामं लॊकानां च महत सुखम
 19 एवम उक्त्वा ततॊ ऽगच्छत समुद्रं सरितां पतिम
     ऋषिभिश च तपःसिद्धैः सार्धं देवैश च सुव्रतः
 20 मनुस्यॊरग गन्धर्वयक्षकिंपुरुषास तथा
     अनुजग्मुर महात्मानं दरस्तु कामास तद अद्भुतम
 21 ततॊ ऽभयगच्छन सहिताः समुद्रं भीम निष्वनम
     नृत्यन्तम इव चॊर्मीभिर वल्गन्तम इव वायुना
 22 हसन्तम इव फेनौघैः सखलन्तं कन्दरेषु च
     नाना गराहसमाकीर्णं नानाद्विज गनायुतम
 23 अगस्त्यसहिता देवाः सगन्धर्वमहॊरगाः
     ऋषयश च महाभागाः समासेदुर महॊदधिम
  1 [y]
      kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ
      etad icchāmy ahaṃ śrotuṃ vistareṇa mahāmune
  2 [lomaṣa]
      adrirājaṃ mahāśailaṃ maruṃ kanakaparvatam
      udayāstamaye bhānuḥ pradakṣiṇam avartata
  3 taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt
      yathā hi merur bhavatā nityaśaḥ parigamyate
      pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara
  4 evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāsata
      nāham ātmecchayā śailakaromy enaṃ pradakṣiṇam
      eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat
  5 evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ
      sūryā candramasor mārgaṃ roddhum icchan paraṃtapa
  6 tato devāḥ sahitāḥ sarva eva; sendrāḥ samāgamya mahādrirājam
      nivārayām āsur upāyatas taṃ; na ca sma teṣāṃ vacanaṃ cakāra
  7 athābhijagmur munim āśramasthaṃ; tapasvinaṃ dharmabhṛtāṃ variṣṭham
      agastyam atyadbhutavīryadīptaṃ; taṃ cārtham ūcuḥ sahitāḥ surās te
  8 [devā]
      sūryā candramasor mārgaṃ nakṣatrāṇāṃ gatiṃ tathā
      śailarājo vṛṇoty eṣa vindhyaḥ krodhavaśānugaḥ
  9 taṃ nivārayituṃ śakto nānyaḥ kaś cid dvijottama
      ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya
  10 [lomaṣa]
     tac chrutvā vacanaṃ vipraḥ surāṇāṃ śailam abhyagāt
     so 'bhigamyābravīd vindhyaṃ sadāraḥ samupasthitaḥ
 11 mārgam ichāmy ahaṃ dattaṃ bhavatā parvatottama
     dakṣiṇām abhigantāsmi diśaṃ kāryeṇa kena cit
 12 yāvadāgamanaṃ mahyaṃ tāvat tvaṃ pratipālaya
     nivṛtte mayi śailendra tato vardhasva kāmataḥ
 13 evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana
     adyāpi dakṣiṇā deśād vāruṇir na nivartate
 14 etat te sarvam ākhyātaṃ yathā vindhyo na vardhate
     agastyasya prabhāvena yan māṃ tvaṃ paripṛcchasi
 15 kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ
     agastyād varam āsādya tan me nigadataḥ śṛṇu
 16 tridaśānāṃ vaco śrutvā maitrāvaruṇir abravīt
     kimartham abhiyātāḥ stha varaṃ mattaḥ kim icchatha
     evam uktās tatas tena devās taṃ munim abruvan
 17 evaṃ tvayecchāma kṛtaṃ maharṣe; mahārṇavaṃ pīyamānaṃ mahātman
     tato vadhiṣyāma sahānubandhān; kāleya saṃjñān suravidviṣas tān
 18 tridaśānāṃ vacaḥ śrutvā tatheti munir abravīt
     kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahat sukham
 19 evam uktvā tato 'gacchat samudraṃ saritāṃ patim
     ṛṣibhiś ca tapaḥsiddhaiḥ sārdhaṃ devaiś ca suvrataḥ
 20 manusyoraga gandharvayakṣakiṃpuruṣās tathā
     anujagmur mahātmānaṃ drastu kāmās tad adbhutam
 21 tato 'bhyagacchan sahitāḥ samudraṃ bhīma niṣvanam
     nṛtyantam iva cormībhir valgantam iva vāyunā
 22 hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca
     nānā grāhasamākīrṇaṃ nānādvija ganāyutam
 23 agastyasahitā devāḥ sagandharvamahoragāḥ
     ṛṣayaś ca mahābhāgāḥ samāsedur mahodadhim


Next: Chapter 103