Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 99

  1 [लॊमष]
      ततः सवज्री बलिभिर दैवतैर अभिरक्षितः
      आससाद ततॊ वृत्रं सथितम आवृत्य रॊदसी
  2 कालकेयैर महाकायैः समन्ताद अभिर कषितम
      समुद्यतप्रहरणैः स शृङ्गैर इव पर्वतैः
  3 ततॊ युद्धं समभवद देवानां सह दानवैः
      मुहूर्तं भरतश्रेष्ठ लॊकत्रास करं महत
  4 उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः
      आसीत सुतुमुलः शब्दः शरीरेष्व अभिपात्यताम
  5 शिरॊभिः परपतद्भिश च अन्तरिक्षान महीतलम
      तालैर इव महीपाल वृन्ताद भरष्टैर अदृश्यत
  6 ते हेमकवचा भूत्वा कालेयाः परिघायुधाः
      तरिदशान अभ्यवर्तन्त दावदग्धा इवाद्रयः
  7 तेषां वेगवतां वेगं सहितानां परधावताम
      न शेकुस तरिदशाः सॊढुं ते भग्नाः पराद्रवन भयात
  8 तान दृष्ट्वा दरवतॊ भीतान सहस्राक्षः पुरंदरः
      वृत्रे विवर्धमाने च कश्मलं महद आविशत
  9 तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः
      सवतेजॊ वयदधाच छक्रे बलम अस्य विवर्धयन
  10 विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास ततः
     सवं सवं तेजः समादध्युस तथा बरह्मर्षयॊ ऽमलाः
 11 स समाप्यायितः शक्रॊ विष्णुना दैवतैः सह
     ऋषिभिश च महाभागैर बलवान समपद्यत
 12 जञात्वा बलस्थं तरिदशाधिपं तु; ननाद वृत्रॊ महतॊ निनादान
     तस्य परणादेन धरा दिशश च; खं दयौर नगराश चापि चचाल सर्वम
 13 ततॊ महेन्द्रः परमाभितप्तः; शरुत्वा रवं घॊररूपं महान्तम
     भये निमग्नस तवरितं मुमॊच; वज्रं महत तस्य वधाय राजन
 14 स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी
     यथा महाञ शैलवरः पुरस्तात; स मन्दरॊ विष्णुकरात परमुक्तः
 15 तस्मिन हते दैत्य वरे भयार्तः; शक्रः पदुद्राव सरः परवेष्टुम
     वज्रं न मेने सवकरात परमुक्तं; वृत्रं हतं चापि भयान न मेने
 16 सर्वे च देवा मुदिताः परहृष्टा; महर्षयश चेन्द्रम अभिष्टुवन्तः
     सर्वांश च दैत्यांस तवरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान
 17 ते वध्यमानास तरिदशैस तदानीं; समुद्रम एवाविविशुर भयार्ताः
     परविश्य चैवॊदधिम अप्रमेयं; झषाकुलं रत्नसमाकुलं च
 18 तदा सम मन्त्रं सहिताः परचक्रुस; तरैलॊक्यनाशार्थम अभिस्मयन्तः
     तत्र सम के चिन मतिनिश्चय जञास; तांस तान उपायान अनुवर्णयन्ति
 19 तेषां तु तत्र करमकालयॊगाद; घॊरा मतिश चिन्तयतां बभूव
     ये सन्ति विद्या तपसॊपपन्नास; तेषां विनाशः परथमं तु कार्यः
 20 लॊका हि सर्वे तपसा धरियन्ते; तस्मात तवरध्वं तपसः कषयाय
     ये सन्ति के चिद धि वसुंधरायां; तपस्विनॊ धर्मविदश च तज जञाः
     तेषां वधः करियतां कषिप्रम एव; तेषु परनष्टेषु जगत परनष्टम
 21 एवं हि सर्वे गतबुद्धिभावा; जगद विनाशे परमप्रहृष्टाः
     दुर्गं समाश्रित्य महॊर्मिमन्तं; रत्ना करं वरुणस्यालयं सम
  1 [lomaṣa]
      tataḥ savajrī balibhir daivatair abhirakṣitaḥ
      āsasāda tato vṛtraṃ sthitam āvṛtya rodasī
  2 kālakeyair mahākāyaiḥ samantād abhira kṣitam
      samudyatapraharaṇaiḥ sa śṛṅgair iva parvataiḥ
  3 tato yuddhaṃ samabhavad devānāṃ saha dānavaiḥ
      muhūrtaṃ bharataśreṣṭha lokatrāsa karaṃ mahat
  4 udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ
      āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām
  5 śirobhiḥ prapatadbhiś ca antarikṣān mahītalam
      tālair iva mahīpāla vṛntād bhraṣṭair adṛśyata
  6 te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ
      tridaśān abhyavartanta dāvadagdhā ivādrayaḥ
  7 teṣāṃ vegavatāṃ vegaṃ sahitānāṃ pradhāvatām
      na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt
  8 tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ
      vṛtre vivardhamāne ca kaśmalaṃ mahad āviśat
  9 taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ
      svatejo vyadadhāc chakre balam asya vivardhayan
  10 viṣṇunāpyāyitaṃ śakraṃ dṛṣṭvā devagaṇās tataḥ
     svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ
 11 sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha
     ṛṣibhiś ca mahābhāgair balavān samapadyata
 12 jñātvā balasthaṃ tridaśādhipaṃ tu; nanāda vṛtro mahato ninādān
     tasya praṇādena dharā diśaś ca; khaṃ dyaur nagarāś cāpi cacāla sarvam
 13 tato mahendraḥ paramābhitaptaḥ; śrutvā ravaṃ ghorarūpaṃ mahāntam
     bhaye nimagnas tvaritaṃ mumoca; vajraṃ mahat tasya vadhāya rājan
 14 sa śakravajrābhihataḥ papāta; mahāsuraḥ kāñcanamālyadhārī
     yathā mahāñ śailavaraḥ purastāt; sa mandaro viṣṇukarāt pramuktaḥ
 15 tasmin hate daitya vare bhayārtaḥ; śakraḥ padudrāva saraḥ praveṣṭum
     vajraṃ na mene svakarāt pramuktaṃ; vṛtraṃ hataṃ cāpi bhayān na mene
 16 sarve ca devā muditāḥ prahṛṣṭā; maharṣayaś cendram abhiṣṭuvantaḥ
     sarvāṃś ca daityāṃs tvaritāḥ sametya; jaghnuḥ surā vṛtravadhābhitaptān
 17 te vadhyamānās tridaśais tadānīṃ; samudram evāviviśur bhayārtāḥ
     praviśya caivodadhim aprameyaṃ; jhaṣākulaṃ ratnasamākulaṃ ca
 18 tadā sma mantraṃ sahitāḥ pracakrus; trailokyanāśārtham abhismayantaḥ
     tatra sma ke cin matiniścaya jñās; tāṃs tān upāyān anuvarṇayanti
 19 teṣāṃ tu tatra kramakālayogād; ghorā matiś cintayatāṃ babhūva
     ye santi vidyā tapasopapannās; teṣāṃ vināśaḥ prathamaṃ tu kāryaḥ
 20 lokā hi sarve tapasā dhriyante; tasmāt tvaradhvaṃ tapasaḥ kṣayāya
     ye santi ke cid dhi vasuṃdharāyāṃ; tapasvino dharmavidaś ca taj jñāḥ
     teṣāṃ vadhaḥ kriyatāṃ kṣipram eva; teṣu pranaṣṭeṣu jagat pranaṣṭam
 21 evaṃ hi sarve gatabuddhibhāvā; jagad vināśe paramaprahṛṣṭāḥ
     durgaṃ samāśritya mahormimantaṃ; ratnā karaṃ varuṇasyālayaṃ sma


Next: Chapter 100