Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 98

  1 [य]
      भूय एवाहम इच्छामि महर्षेस तस्य धीमतः
      कर्मणां विस्तरं शरॊतुम अगस्त्यस्य दविजॊत्तम
  2 [लॊमष]
      शृणु राजन कथां दिव्याम अद्भुताम अतिमानुषीम
      अगस्त्यस्य महाराज परभावम अमितात्मनः
  3 आसन कृतयुगे घॊरा दानवा युद्धदुर्मदाः
      कालेया इति विख्याता गणाः परमदारुणाः
  4 ते तु वृत्रं समाश्रित्य नानाप्रहरणॊद्यताः
      समन्तात पर्यधावन्त महेन्द्र परमुखान सुरान
  5 ततॊ वृत्रवधे यत्नम अकुर्वंस तरिदशाः पुरा
      पुरंदरं पुरस्कृत्य बरह्माणम उपतस्थिरे
  6 कृताञ्जलींस तु तान सर्वान परमेष्ठी उवाच ह
      विदितं मे सुराः सर्वं यद वः कार्यं चिकीर्षितम
  7 तम उपायं परवक्ष्यामि यथा वृत्रं वधिष्यथ
      दधीच इति विख्यातॊ महान ऋषिर उदारधीः
  8 तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत
      स वॊ दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना
  9 स वाच्यः सहितैः सर्वैर भवद्भिर जयकाङ्क्षिभिः
      सवान्य अस्थीनि परयच्छेति तरैलॊक्यस्य हिताय वै
      स शरीरं समुत्सृज्य सवान्य अस्थीनि परदास्यति
  10 तस्यास्थिभिर महाघॊरं वज्रं संभ्रियतां दृढम
     महच छत्रुहनं तीक्ष्णं षड अश्रं भीमनिस्वनम
 11 तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः
     एतद वः सर्वम आख्यातं तस्माच छीघ्रं विधीयताम
 12 एवम उक्तास ततॊ देवा अनुज्ञाप्य पिता महम
     नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः
 13 सरस्वत्याः परे पारे नानाद्रुमलतावृतम
     षट पदॊद्गीत निनदैर विघुष्टं साम गैर इव
     पुंस्कॊकिल रवॊन्मिश्रं जीवं जीवक नादितम
 14 महिषैश च वराहैश च सृमरैश चमरैर अपि
     तत्र तत्रानुचरितं शार्दूलभयवर्जितैः
 15 करेणुभिर वारणैश च परभिन्नकरटा मुखैः
     सरॊ ऽवगाढैः करीडद्भिः समन्ताद अनुनादितम
 16 सिंहव्याघ्रैर महानादान नदद्भिर अनुनादितम
     अपरैश चापि संलीनैर गुहा कन्दरवासिभिः
 17 तेषु तेष्व अवकाशेषु शॊभितं सुमनॊरमम
     तरिविष्टपसमप्रख्यं दधीचाश्रमम आगमन
 18 तत्रापश्यन ददीचं ते दिवाकरसमद्युतिम
     जाज्वल्यमानं वपुषा यथा लक्ष्म्या पिता महम
 19 तस्य पादौ सुरा राजन्न अभिवाद्य परणम्य च
     अयाचन्त वरं सर्वे यथॊक्तं परमेष्ठिना
 20 ततॊ ददीचः परमप्रतीतः; सुरॊत्तमांस तान इदम अभ्युवाच
     करॊमि यद वॊ हितम अद्य देवाः; सवं चापि देहं तव अहम उत्सृजामि
 21 स एवम उक्त्वा दविपदां वरिष्ठः; पराणान वशीस्वान सहसॊत्ससर्ज
     ततः सुरास ते जगृहुः परासॊर; अस्थीनि तस्याथ यथॊपदेशम
 22 परहृष्टरूपाश च जयाय देवास; तवष्टारम आगम्य तम अर्थम ऊचुः
     तवष्टा तु तेषां वचनं निशम्य; परहृष्टरूपः परयतः परयत्नात
 23 चकार वज्रं भृशम उग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः
     अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिम उग्रम
 24 ततॊ हतारिः सगणः सुखं वै; परशाधि कृत्स्नं तरिदिवं दिवि षठः
     तवष्ट्रा तथॊक्तः स पुरंदरस तु; वज्रं परहृष्टः परयतॊ ऽभयगृह्णात
  1 [y]
      bhūya evāham icchāmi maharṣes tasya dhīmataḥ
      karmaṇāṃ vistaraṃ śrotum agastyasya dvijottama
  2 [lomaṣa]
      śṛṇu rājan kathāṃ divyām adbhutām atimānuṣīm
      agastyasya mahārāja prabhāvam amitātmanaḥ
  3 āsan kṛtayuge ghorā dānavā yuddhadurmadāḥ
      kāleyā iti vikhyātā gaṇāḥ paramadāruṇāḥ
  4 te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ
      samantāt paryadhāvanta mahendra pramukhān surān
  5 tato vṛtravadhe yatnam akurvaṃs tridaśāḥ purā
      puraṃdaraṃ puraskṛtya brahmāṇam upatasthire
  6 kṛtāñjalīṃs tu tān sarvān parameṣṭhī uvāca ha
      viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam
  7 tam upāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha
      dadhīca iti vikhyāto mahān ṛṣir udāradhīḥ
  8 taṃ gatvā sahitāḥ sarve varaṃ vai saṃprayācata
      sa vo dāsyati dharmātmā suprītenāntarātmanā
  9 sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ
      svāny asthīni prayaccheti trailokyasya hitāya vai
      sa śarīraṃ samutsṛjya svāny asthīni pradāsyati
  10 tasyāsthibhir mahāghoraṃ vajraṃ saṃbhriyatāṃ dṛḍham
     mahac chatruhanaṃ tīkṣṇaṃ ṣaḍ aśraṃ bhīmanisvanam
 11 tena vajreṇa vai vṛtraṃ vadhiṣyati śatakratuḥ
     etad vaḥ sarvam ākhyātaṃ tasmāc chīghraṃ vidhīyatām
 12 evam uktās tato devā anujñāpya pitā maham
     nārāyaṇaṃ puraskṛtya dadhīcasyāśramaṃ yayuḥ
 13 sarasvatyāḥ pare pāre nānādrumalatāvṛtam
     ṣaṭ padodgīta ninadair vighuṣṭaṃ sāma gair iva
     puṃskokila ravonmiśraṃ jīvaṃ jīvaka nāditam
 14 mahiṣaiś ca varāhaiś ca sṛmaraiś camarair api
     tatra tatrānucaritaṃ śārdūlabhayavarjitaiḥ
 15 kareṇubhir vāraṇaiś ca prabhinnakaraṭā mukhaiḥ
     saro 'vagāḍhaiḥ krīḍadbhiḥ samantād anunāditam
 16 siṃhavyāghrair mahānādān nadadbhir anunāditam
     aparaiś cāpi saṃlīnair guhā kandaravāsibhiḥ
 17 teṣu teṣv avakāśeṣu śobhitaṃ sumanoramam
     triviṣṭapasamaprakhyaṃ dadhīcāśramam āgaman
 18 tatrāpaśyan dadīcaṃ te divākarasamadyutim
     jājvalyamānaṃ vapuṣā yathā lakṣmyā pitā maham
 19 tasya pādau surā rājann abhivādya praṇamya ca
     ayācanta varaṃ sarve yathoktaṃ parameṣṭhinā
 20 tato dadīcaḥ paramapratītaḥ; surottamāṃs tān idam abhyuvāca
     karomi yad vo hitam adya devāḥ; svaṃ cāpi dehaṃ tv aham utsṛjāmi
 21 sa evam uktvā dvipadāṃ variṣṭhaḥ; prāṇān vaśīsvān sahasotsasarja
     tataḥ surās te jagṛhuḥ parāsor; asthīni tasyātha yathopadeśam
 22 prahṛṣṭarūpāś ca jayāya devās; tvaṣṭāram āgamya tam artham ūcuḥ
     tvaṣṭā tu teṣāṃ vacanaṃ niśamya; prahṛṣṭarūpaḥ prayataḥ prayatnāt
 23 cakāra vajraṃ bhṛśam ugrarūpaṃ; kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ
     anena vajrapravareṇa deva; bhasmīkuruṣvādya surārim ugram
 24 tato hatāriḥ sagaṇaḥ sukhaṃ vai; praśādhi kṛtsnaṃ tridivaṃ divi ṣṭhaḥ
     tvaṣṭrā tathoktaḥ sa puraṃdaras tu; vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt


Next: Chapter 99