Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 88

  1 [धौम्य]
      उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै
      तानि ते कीर्तयिष्यामि पुण्यान्य आयतनानि च
  2 सरस्वती पुण्यवहा हरदिनी वनमालिनी
      समुद्रगा महावेगा यमुना यत्र पाण्डव
  3 तत्र पुण्यतमं तीर्थं पलक्षावतरणं शिवम
      यत्र सारस्वतैर इष्ट्वा गच्छन्त्य अवभृथं दविजाः
  4 पुण्यं चाख्यायते दिव्यं शिवम अग्निशिरॊ ऽनघ
      सहदेवायजद यत्र शम्य आक्षेपेण भारत
  5 एतस्मिन्न एव चार्थेयम इन्द्र गीता युधिष्ठिर
      गाथा चरति लॊके ऽसमिन गीयमाना दविजातिभिः
  6 अग्नयः सहदेवेन ये चिता यमुनाम अनु
      शतं शतसहस्राणि सहस्रशतदक्षिणाः
  7 तत्रैव भरतॊ राजा चक्रवर्ती महायशाः
      विंशतिं सप्त चाष्टौ च हयमेधान उपाहरत
  8 कामकृद यॊ दविजातीनां शरुतस तात मया पुरा
      अत्यन्तम आश्रमः पुण्यः सरकस तस्य विश्रुतः
  9 सरस्वती नदी सद्भिः सततं पार्थ पूजिता
      वालखिल्यैर महाराज यत्रेष्टम ऋषिभिः पुरा
  10 दृषद्वती पुण्यतमा तत्र खयाता युधिष्ठिर
     तत्र वैवर्ण्य वर्णौ च सुपुण्यौ मनुजाधिप
 11 वेदज्ञौ वेद विदितौ दिव्या वेदविदाव उभौ
     यजन्तौ करतुभिर नित्यं पुण्यैर भरतसत्तम
 12 समेत्य बहुशॊ देवाः सेन्द्राः स वरुणाः पुरा
     विशाख यूपे ऽतप्यन्त तस्मात पुण्यतमः स वै
 13 ऋषिर महान महाभागॊ जमदग्निर महायशाः
     पलाशकेषु पुण्येषु रम्येष्व अयजताभिभूः
 14 यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात तम ऋषिसत्तमम
     सवं सवं तॊयम उपादाय परिवार्यॊपतस्थिरे
 15 अपि चात्र महाराज सवयं विश्वावसुर जगौ
     इमं शलॊकं तदा वीर परेक्ष्य वीर्यं महात्मनः
 16 यजमानस्य वै देवाञ जमदग्नेर महात्मनः
     आगम्य सरितः सर्वा मधुना समतर्पयन
 17 गन्धर्वयक्षरक्षॊभिर अप्सरॊभिश च शॊभितम
     किरात किंनरावासं शैलं शिखरिणां वरम
 18 बिभेद तरसा गङ्गा गङ्गा दवारे युधिष्ठिर
     पुण्यं तत खयायते राजन बरह्मर्षिगणसेवितम
 19 सनत कुमारः कौरव्य पुण्यं कनखलं तथा
     पर्वतश च पुरुर नाम यत्र जातः पुरूरवः
 20 भृगुर यत्र तपस तेपे महर्षिगणसेवितः
     स राजन्न आश्रमः खयातॊ भृगुतुङ्गॊ महागिरिः
 21 यच च भूतं भविष्यच च भवच च पुरुषर्षभ
     नारायणः परभुर विष्णुः शाश्वतः पुरुषॊत्तमः
 22 तस्यातियशसः पुण्यां विशालां बदरीम अनु
     आश्रमः खयायते पुण्यस तरिषु लॊकेषु विश्रुतः
 23 उष्ण तॊयवहा गङ्ग शीततॊयवहापरा
     सुवर्णसिकता राजन विशालां बदरीम अनु
 24 ऋषयॊ यत्र देवाश च महाभागा महौजसः
     पराप्य नित्यं नमस्यन्ति देवं नारायणं विभुम
 25 यत्र नारायणॊ देवः परमात्मा सनातनः
     तत्र कृत्स्नं जगत पार्थ तीर्थान्य आयतनानि च
 26 तत पुण्यं तत्परं बरह्म तत तीर्थं तत तपॊवनम
     तत्र देवर्षयः सिद्धाः सर्वे चैव तपॊधनाः
 27 आदिदेवॊ महायॊगी यत्रास्ते मधुसूदनः
     पुण्यानाम अपि तत पुण्यं तत्र ते संशयॊ ऽसतु मा
 28 एतानि राजन पुण्यानि पृथिव्यां पृथिवीपते
     कीर्तितानि नरश्रेष्ठ तीर्थान्य आयतनानि च
 29 एतानि वसुभिः साध्यैर आदित्यैर मरुद अश्विभिः
     ऋषिभिर बरह्मकल्पैश च सेवितानि महात्मभिः
 30 चरन एतानि कौन्तेय सहितॊ बराह्मणर्षभैः
     भरातृभिश च महाभागैर उत्कण्ठां विजहिष्यसि
  1 [dhaumya]
      udīcyāṃ rājaśārdūla diśi puṇyāni yāni vai
      tāni te kīrtayiṣyāmi puṇyāny āyatanāni ca
  2 sarasvatī puṇyavahā hradinī vanamālinī
      samudragā mahāvegā yamunā yatra pāṇḍava
  3 tatra puṇyatamaṃ tīrthaṃ plakṣāvataraṇaṃ śivam
      yatra sārasvatair iṣṭvā gacchanty avabhṛthaṃ dvijāḥ
  4 puṇyaṃ cākhyāyate divyaṃ śivam agniśiro 'nagha
      sahadevāyajad yatra śamy ākṣepeṇa bhārata
  5 etasminn eva cārtheyam indra gītā yudhiṣṭhira
      gāthā carati loke 'smin gīyamānā dvijātibhiḥ
  6 agnayaḥ sahadevena ye citā yamunām anu
      śataṃ śatasahasrāṇi sahasraśatadakṣiṇāḥ
  7 tatraiva bharato rājā cakravartī mahāyaśāḥ
      viṃśatiṃ sapta cāṣṭau ca hayamedhān upāharat
  8 kāmakṛd yo dvijātīnāṃ śrutas tāta mayā purā
      atyantam āśramaḥ puṇyaḥ sarakas tasya viśrutaḥ
  9 sarasvatī nadī sadbhiḥ satataṃ pārtha pūjitā
      vālakhilyair mahārāja yatreṣṭam ṛṣibhiḥ purā
  10 dṛṣadvatī puṇyatamā tatra khyātā yudhiṣṭhira
     tatra vaivarṇya varṇau ca supuṇyau manujādhipa
 11 vedajñau veda viditau divyā vedavidāv ubhau
     yajantau kratubhir nityaṃ puṇyair bharatasattama
 12 sametya bahuśo devāḥ sendrāḥ sa varuṇāḥ purā
     viśākha yūpe 'tapyanta tasmāt puṇyatamaḥ sa vai
 13 ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ
     palāśakeṣu puṇyeṣu ramyeṣv ayajatābhibhūḥ
 14 yatra sarvāḥ saricchreṣṭhāḥ sākṣāt tam ṛṣisattamam
     svaṃ svaṃ toyam upādāya parivāryopatasthire
 15 api cātra mahārāja svayaṃ viśvāvasur jagau
     imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ
 16 yajamānasya vai devāñ jamadagner mahātmanaḥ
     āgamya saritaḥ sarvā madhunā samatarpayan
 17 gandharvayakṣarakṣobhir apsarobhiś ca śobhitam
     kirāta kiṃnarāvāsaṃ śailaṃ śikhariṇāṃ varam
 18 bibheda tarasā gaṅgā gaṅgā dvāre yudhiṣṭhira
     puṇyaṃ tat khyāyate rājan brahmarṣigaṇasevitam
 19 sanat kumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā
     parvataś ca purur nāma yatra jātaḥ purūravaḥ
 20 bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ
     sa rājann āśramaḥ khyāto bhṛgutuṅgo mahāgiriḥ
 21 yac ca bhūtaṃ bhaviṣyac ca bhavac ca puruṣarṣabha
     nārāyaṇaḥ prabhur viṣṇuḥ śāśvataḥ puruṣottamaḥ
 22 tasyātiyaśasaḥ puṇyāṃ viśālāṃ badarīm anu
     āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ
 23 uṣṇa toyavahā gaṅga śītatoyavahāparā
     suvarṇasikatā rājan viśālāṃ badarīm anu
 24 ṛṣayo yatra devāś ca mahābhāgā mahaujasaḥ
     prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum
 25 yatra nārāyaṇo devaḥ paramātmā sanātanaḥ
     tatra kṛtsnaṃ jagat pārtha tīrthāny āyatanāni ca
 26 tat puṇyaṃ tatparaṃ brahma tat tīrthaṃ tat tapovanam
     tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ
 27 ādidevo mahāyogī yatrāste madhusūdanaḥ
     puṇyānām api tat puṇyaṃ tatra te saṃśayo 'stu mā
 28 etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate
     kīrtitāni naraśreṣṭha tīrthāny āyatanāni ca
 29 etāni vasubhiḥ sādhyair ādityair marud aśvibhiḥ
     ṛṣibhir brahmakalpaiś ca sevitāni mahātmabhiḥ
 30 caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ
     bhrātṛbhiś ca mahābhāgair utkaṇṭhāṃ vijahiṣyasi


Next: Chapter 89