Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 86

  1 [धर्म]
      दक्षिणस्यां तु पुण्यानि शृणु तीर्थनि भारत
      विस्तरेण यथाबुद्धिकीर्त्यमानानि भारत
  2 यस्याम आख्यायते पुण्या दिशि गॊदावरी नदी
      बह्व आरामा बहु जला तापसाचरिता शुभा
  3 वेण्णा भीम रथी चॊभे नद्यौ पापभयापहे
      मृगद्विजसमाकीर्णे तापसालयभूषिते
  4 राजर्षेस तत्र च सरिन नृगस्य भरतर्षभ
      रम्यतीर्था बहु जला पयॊष्णी दविज सेविता
  5 अपि चात्र महायॊगी मार्कण्डेयॊ महातपाः
      अनुवंष्यां जगौ गाथां नृगस्य धरणी पतेः
  6 नृगस्य यजमानस्य परत्यक्षम इति नः शरुतम
      अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः
  7 माठरस्य वनं पुण्यं बहुमूलफलं शिवम
      यूपश च भरतश्रेष्ठ वरुण सरॊतसे गिरौ
  8 परवेण्य उत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा
      तापसानाम अरण्यानि कीर्तितानि यथा शरुति
  9 वेदी शूर्पारके तात जमदग्नेर महात्मनः
      रम्या पाषाण तीर्था च पुरश्चन्द्रा च भारत
  10 अशॊक तीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम
     अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर
 11 कुमार्यः कथिताः पुण्याः पाण्ड्येष्व एव नरर्षभ
     ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु
 12 यत्र देवैस तपस तप्तं महद इच्छद्भिर आश्रमे
     गॊकर्णम इति विख्यातं तरिषु लॊकेषु भारत
 13 शीततॊयॊ बहु जलः पुण्यस तात शिवश च सः
     हरदः परमदुष्प्रापॊ मानुषैर अकृतात्मभिः
 14 तत्रैव तृणसॊमाग्नेः संपन्नफलमूलवान
     आश्रमॊ ऽगस्त्यशिष्यस्य पुण्यॊ देव सभे गिरौ
 15 वैडूर्य पर्वतस तत्र शरीमान मणिमयः शिवः
     अगस्त्यस्याश्रमश चैव बहुमूलफलॊदकः
 16 सुराष्ट्रेष्व अपि वक्ष्यामि पुण्यान्य आयतनानि च
     आश्रमान सरितः शैलान सरांसि च नराधिप
 17 चमसॊन्मज्जनं विप्रास तत्रापि कथयन्त्य उत
     परभासं चॊदधौ तीर्थं तरिदशानां युधिष्ठिर
 18 तत्र पिण्डारकं नाम तापसाचरितं शुभम
     उज्जयन्तश च शिखरी कषिप्रं सिद्धिकरॊ महान
 19 तत्र देवर्षिवर्येण नारदेनानुकीर्तितः
     पुराणः शरूयते शलॊकस तं निबॊध युधिष्ठिर
 20 पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते
     उज्जयन्ते सम तप्ताङ्गॊ नाकपृष्ठे महीयते
 21 पुण्या दवारवती तत्र यत्रास्ते मधुसूदनः
     साक्षाद देवः पुराणॊ ऽसौ स हि धर्मः सनातनः
 22 ये च वेदविदॊ विप्रा ये चाध्यात्मविदॊ जनाः
     ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम
 23 पवित्राणां हि गॊविन्दः पवित्रं परम उच्यते
     पुण्यानाम अपि पुण्यॊ ऽसौ मङ्गलानां च मङ्गलम
 24 तरैलॊक्यं पुण्डरीकाक्षॊ देवदेवः सनातनः
     आस्ते हरिर अचिन्त्यात्मा तत्रैव मधुसूदनः
  1 [dharma]
      dakṣiṇasyāṃ tu puṇyāni śṛṇu tīrthani bhārata
      vistareṇa yathābuddhikīrtyamānāni bhārata
  2 yasyām ākhyāyate puṇyā diśi godāvarī nadī
      bahv ārāmā bahu jalā tāpasācaritā śubhā
  3 veṇṇā bhīma rathī cobhe nadyau pāpabhayāpahe
      mṛgadvijasamākīrṇe tāpasālayabhūṣite
  4 rājarṣes tatra ca sarin nṛgasya bharatarṣabha
      ramyatīrthā bahu jalā payoṣṇī dvija sevitā
  5 api cātra mahāyogī mārkaṇḍeyo mahātapāḥ
      anuvaṃṣyāṃ jagau gāthāṃ nṛgasya dharaṇī pateḥ
  6 nṛgasya yajamānasya pratyakṣam iti naḥ śrutam
      amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
  7 māṭharasya vanaṃ puṇyaṃ bahumūlaphalaṃ śivam
      yūpaś ca bharataśreṣṭha varuṇa srotase girau
  8 praveṇy uttarapārśve tu puṇye kaṇvāśrame tathā
      tāpasānām araṇyāni kīrtitāni yathā śruti
  9 vedī śūrpārake tāta jamadagner mahātmanaḥ
      ramyā pāṣāṇa tīrthā ca puraścandrā ca bhārata
  10 aśoka tīrthaṃ martyeṣu kaunteya bahulāśramam
     agastyatīrthaṃ pāṇḍyeṣu vāruṇaṃ ca yudhiṣṭhira
 11 kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣv eva nararṣabha
     tāmraparṇīṃ tu kaunteya kīrtayiṣyāmi tāṃ śṛṇu
 12 yatra devais tapas taptaṃ mahad icchadbhir āśrame
     gokarṇam iti vikhyātaṃ triṣu lokeṣu bhārata
 13 śītatoyo bahu jalaḥ puṇyas tāta śivaś ca saḥ
     hradaḥ paramaduṣprāpo mānuṣair akṛtātmabhiḥ
 14 tatraiva tṛṇasomāgneḥ saṃpannaphalamūlavān
     āśramo 'gastyaśiṣyasya puṇyo deva sabhe girau
 15 vaiḍūrya parvatas tatra śrīmān maṇimayaḥ śivaḥ
     agastyasyāśramaś caiva bahumūlaphalodakaḥ
 16 surāṣṭreṣv api vakṣyāmi puṇyāny āyatanāni ca
     āśramān saritaḥ śailān sarāṃsi ca narādhipa
 17 camasonmajjanaṃ viprās tatrāpi kathayanty uta
     prabhāsaṃ codadhau tīrthaṃ tridaśānāṃ yudhiṣṭhira
 18 tatra piṇḍārakaṃ nāma tāpasācaritaṃ śubham
     ujjayantaś ca śikharī kṣipraṃ siddhikaro mahān
 19 tatra devarṣivaryeṇa nāradenānukīrtitaḥ
     purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira
 20 puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite
     ujjayante sma taptāṅgo nākapṛṣṭhe mahīyate
 21 puṇyā dvāravatī tatra yatrāste madhusūdanaḥ
     sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ
 22 ye ca vedavido viprā ye cādhyātmavido janāḥ
     te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam
 23 pavitrāṇāṃ hi govindaḥ pavitraṃ param ucyate
     puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam
 24 trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ
     āste harir acintyātmā tatraiva madhusūdanaḥ


Next: Chapter 87