Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 78

  1 बृहदश्व उवाच
      परशान्ते तु पुरे हृष्टे संप्रवृत्ते महॊत्सवे
      महत्या सेनया राजा दमयन्तीम उपानयत
  2 दमयन्तीम अपि पिता सत्कृत्य परवीरहा
      परस्थापयद अमेयात्मा भीमॊ भीमपराक्रमः
  3 आगतायां तु वैदर्भ्यां सपुत्रायां नलॊ नृपः
      वर्तयाम आस मुदितॊ देवराड इव नन्दने
  4 तथा परकाशतां यातॊ जम्बूद्वीपे ऽथ राजसु
      पुनः सवे चावसद राज्ये परत्याहृत्य महायशाः
  5 ईजे च विविधैर यज्ञैर विधिवत सवाप्तदक्षिणैः
      तथा तवम अपि राजेन्द्र ससुहृद वक्ष्यसे ऽचिरात
  6 दुःखम एतादृशं पराप्तॊ नलः परपुरंजयः
      देवनेन नरश्रेष्ठ सभार्यॊ भरतर्षभ
  7 एकाकिनैव सुमहन नलेन पृथिवीपते
      दुःखम आसादितं घॊरं पराप्तश चाभ्युदयः पुनः
  8 तवं पुनर भरातृसहितः कृष्णया चैव पाण्डव
      रमसे ऽसमिन महारण्ये धर्मम एवानुचिन्तयन
  9 बराह्मणैश च महाभागैर वेदवेदाङ्गपारगैः
      नित्यम अन्वास्यसे राजंस तत्र का परिदेवना
  10 इतिहासम इमं चापि कलिनाशनम उच्यते
     शक्यम आश्वासितुं शरुत्वा तवद्विधेन विशां पते
 11 अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा
     तस्याये च वयये चैव समाश्वसिहि मा शुचः
 12 ये चेदं कथयिष्यन्ति नलस्य चरितं महत
     शरॊष्यन्ति चाप्य अभीक्ष्णं वै नालक्ष्मीस तान भजिष्यति
     अर्थास तस्यॊपपत्स्यन्ते धन्यतां च गमिष्यति
 13 इतिहासम इमं शरुत्वा पुराणं शश्वद उत्तमम
     पुत्रान पौत्रान पशूंश चैव वेत्स्यते नृषु चाग्र्यताम
     अरॊगः परीतिमांश चैव भविष्यति न संशयः
 14 भयं पश्यसि यच च तवम आह्वयिष्यति मां पुनः
     अक्षज्ञ इति तत ते ऽहं नाशयिष्यामि पार्थिव
 15 वेदाक्षहृदयं कृत्स्नम अहं सत्यपराक्रम
     उपपद्यस्व कौन्तेय परसन्नॊ ऽहं बरवीमि ते
 16 वैशंपायन उवाच
     ततॊ हृष्टमना राजा बृहदश्वम उवाच ह
     भगवन्न अक्षहृदयं जञातुम इच्छामि तत्त्वतः
 17 ततॊ ऽकषहृदयं परादात पाण्डवाय महात्मने
     दत्त्वा चाश्वशिरॊ ऽगच्छद उपस्प्रष्टुं महातपः
 18 बृहदश्वे गते पार्थम अश्रौषीत सव्यसाचिनम
     वर्तमानं तपस्य उग्रे वायुभक्षं मनीषिणम
 19 बराह्मणेभ्यस तपस्विभ्यः संपतद्भ्यस ततस ततः
     तीर्थशैलवरेभ्यश च समेतेभ्यॊ दृढव्रतः
 20 इति पार्थॊ महाबाहुर दुरापं तप आस्थितः
     न तथा दृष्टपूर्वॊ ऽनयः कश चिद उग्रतपा इति
 21 यथा धनंजयः पार्थस तपस्वी नियतव्रतः
     मुनिर एकचरः शरीमान धर्मॊ विग्रहवान इव
 22 तं शरुत्वा पाण्डवॊ राजंस तप्यमानं महावने
     अन्वशॊचत कौन्तेयः परियं वै भरातरं जयम
 23 दह्यमानेन तु हृदा शरणार्थी महावने
     बराह्मणान विविधज्ञानान पर्यपृच्छद युधिष्ठिरः
  1 bṛhadaśva uvāca
      praśānte tu pure hṛṣṭe saṃpravṛtte mahotsave
      mahatyā senayā rājā damayantīm upānayat
  2 damayantīm api pitā satkṛtya paravīrahā
      prasthāpayad ameyātmā bhīmo bhīmaparākramaḥ
  3 āgatāyāṃ tu vaidarbhyāṃ saputrāyāṃ nalo nṛpaḥ
      vartayām āsa mudito devarāḍ iva nandane
  4 tathā prakāśatāṃ yāto jambūdvīpe 'tha rājasu
      punaḥ sve cāvasad rājye pratyāhṛtya mahāyaśāḥ
  5 īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ
      tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt
  6 duḥkham etādṛśaṃ prāpto nalaḥ parapuraṃjayaḥ
      devanena naraśreṣṭha sabhāryo bharatarṣabha
  7 ekākinaiva sumahan nalena pṛthivīpate
      duḥkham āsāditaṃ ghoraṃ prāptaś cābhyudayaḥ punaḥ
  8 tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava
      ramase 'smin mahāraṇye dharmam evānucintayan
  9 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ
      nityam anvāsyase rājaṃs tatra kā paridevanā
  10 itihāsam imaṃ cāpi kalināśanam ucyate
     śakyam āśvāsituṃ śrutvā tvadvidhena viśāṃ pate
 11 asthiratvaṃ ca saṃcintya puruṣārthasya nityadā
     tasyāye ca vyaye caiva samāśvasihi mā śucaḥ
 12 ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat
     śroṣyanti cāpy abhīkṣṇaṃ vai nālakṣmīs tān bhajiṣyati
     arthās tasyopapatsyante dhanyatāṃ ca gamiṣyati
 13 itihāsam imaṃ śrutvā purāṇaṃ śaśvad uttamam
     putrān pautrān paśūṃś caiva vetsyate nṛṣu cāgryatām
     arogaḥ prītimāṃś caiva bhaviṣyati na saṃśayaḥ
 14 bhayaṃ paśyasi yac ca tvam āhvayiṣyati māṃ punaḥ
     akṣajña iti tat te 'haṃ nāśayiṣyāmi pārthiva
 15 vedākṣahṛdayaṃ kṛtsnam ahaṃ satyaparākrama
     upapadyasva kaunteya prasanno 'haṃ bravīmi te
 16 vaiśaṃpāyana uvāca
     tato hṛṣṭamanā rājā bṛhadaśvam uvāca ha
     bhagavann akṣahṛdayaṃ jñātum icchāmi tattvataḥ
 17 tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane
     dattvā cāśvaśiro 'gacchad upaspraṣṭuṃ mahātapaḥ
 18 bṛhadaśve gate pārtham aśrauṣīt savyasācinam
     vartamānaṃ tapasy ugre vāyubhakṣaṃ manīṣiṇam
 19 brāhmaṇebhyas tapasvibhyaḥ saṃpatadbhyas tatas tataḥ
     tīrthaśailavarebhyaś ca sametebhyo dṛḍhavrataḥ
 20 iti pārtho mahābāhur durāpaṃ tapa āsthitaḥ
     na tathā dṛṣṭapūrvo 'nyaḥ kaś cid ugratapā iti
 21 yathā dhanaṃjayaḥ pārthas tapasvī niyatavrataḥ
     munir ekacaraḥ śrīmān dharmo vigrahavān iva
 22 taṃ śrutvā pāṇḍavo rājaṃs tapyamānaṃ mahāvane
     anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam
 23 dahyamānena tu hṛdā śaraṇārthī mahāvane
     brāhmaṇān vividhajñānān paryapṛcchad yudhiṣṭhiraḥ


Next: Chapter 79