Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 76

  1 बृहदश्व उवाच
      अथ तां वयुषितॊ रात्रिं नलॊ राजा सवलंकृतः
      वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम
  2 ततॊ ऽभिवादयाम आस परयतः शवशुरं नलः
      तस्यानु दमयन्ती च ववन्दे पितरं शुभा
  3 तं भीमः परतिजग्राह पुत्रवत परया मुदा
      यथार्हं पूजयित्वा तु समाश्वासयत परभुः
      नलेन सहितां तत्र दमयन्तीं पतिव्रताम
  4 ताम अर्हणां नलॊ राजा परतिगृह्य यथाविधि
      परिचर्यां सवकां तस्मै यथावत परत्यवेदयत
  5 ततॊ बभूव नगरे सुमहान हर्षनिस्वनः
      जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम
  6 अशॊभयच च नगरं पताकाध्वजमालिनम
      सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास तदा
  7 दवारि दवारि च पौराणां पुष्पभङ्गः परकल्पितः
      अर्चितानि च सर्वाणि देवतायतनानि च
  8 ऋतुपर्णॊ ऽपि शुश्राव बाहुकछद्मिनं नलम
      दमयन्त्या समायुक्तं जहृषे च नराधिपः
  9 तम आनाय्य नलॊ राजा कषमयाम आस पार्थिवम
      स च तं कषमयाम आस हेतुभिर बुद्धिसंमतः
  10 स सत्कृतॊ महीपालॊ नैषधं विस्मयान्वितः
     दिष्ट्या समेतॊ दारैः सवैर भवान इत्य अभ्यनन्दत
 11 कच चित तु नापराधं ते कृतवान अस्मि नैषध
     अज्ञातवासं वसतॊ मद्गृहे निषधाधिप
 12 यदि वा बुद्धिपूर्वाणि यद्य अबुद्धानि कानि चित
     मया कृतान्य अकार्याणि तानि मे कषन्तुम अर्हसि
 13 नल उवाच
     न मे ऽपराधं कृतवांस तवं सवल्पम अपि पार्थिव
     कृते ऽपि च न मे कॊपः कषन्तव्यं हि मया तव
 14 पूर्वं हय असि सखा मे ऽसि संबन्धी च नराधिप
     अत ऊर्ध्वं तु भूयस तवं परीतिम आहर्तुम अर्हसि
 15 सर्वकामैः सुविहितः सुखम अस्म्य उषितस तवयि
     न तथा सवगृहे राजन यथा तव गृहे सदा
 16 इदं चैव हयज्ञानं तवदीयं मयि तिष्ठति
     तद उपाकर्तुम इच्छामि मन्यसे यदि पार्थिव
 17 एवम उक्त्वा ददौ विद्याम ऋतुपर्णाय नैषधः
     स च तां परतिजग्राह विधिदृष्टेन कर्मणा
 18 ततॊ गृह्याश्वहृदयं तदा भाङ्गस्वरिर नृपः
     सूतम अन्यम उपादाय ययौ सवपुरम एव हि
 19 ऋतुपर्णे परतिगते नलॊ राजा विशां पते
     नगरे कुण्डिने कालं नातिदीर्घम इवावसत
  1 bṛhadaśva uvāca
      atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ
      vaidarbhyā sahitaḥ kālyaṃ dadarśa vasudhādhipam
  2 tato 'bhivādayām āsa prayataḥ śvaśuraṃ nalaḥ
      tasyānu damayantī ca vavande pitaraṃ śubhā
  3 taṃ bhīmaḥ pratijagrāha putravat parayā mudā
      yathārhaṃ pūjayitvā tu samāśvāsayata prabhuḥ
      nalena sahitāṃ tatra damayantīṃ pativratām
  4 tām arhaṇāṃ nalo rājā pratigṛhya yathāvidhi
      paricaryāṃ svakāṃ tasmai yathāvat pratyavedayat
  5 tato babhūva nagare sumahān harṣanisvanaḥ
      janasya saṃprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam
  6 aśobhayac ca nagaraṃ patākādhvajamālinam
      siktasaṃmṛṣṭapuṣpāḍhyā rājamārgāḥ kṛtās tadā
  7 dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ
      arcitāni ca sarvāṇi devatāyatanāni ca
  8 ṛtuparṇo 'pi śuśrāva bāhukachadminaṃ nalam
      damayantyā samāyuktaṃ jahṛṣe ca narādhipaḥ
  9 tam ānāyya nalo rājā kṣamayām āsa pārthivam
      sa ca taṃ kṣamayām āsa hetubhir buddhisaṃmataḥ
  10 sa satkṛto mahīpālo naiṣadhaṃ vismayānvitaḥ
     diṣṭyā sameto dāraiḥ svair bhavān ity abhyanandata
 11 kac cit tu nāparādhaṃ te kṛtavān asmi naiṣadha
     ajñātavāsaṃ vasato madgṛhe niṣadhādhipa
 12 yadi vā buddhipūrvāṇi yady abuddhāni kāni cit
     mayā kṛtāny akāryāṇi tāni me kṣantum arhasi
 13 nala uvāca
     na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva
     kṛte 'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava
 14 pūrvaṃ hy asi sakhā me 'si saṃbandhī ca narādhipa
     ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi
 15 sarvakāmaiḥ suvihitaḥ sukham asmy uṣitas tvayi
     na tathā svagṛhe rājan yathā tava gṛhe sadā
 16 idaṃ caiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati
     tad upākartum icchāmi manyase yadi pārthiva
 17 evam uktvā dadau vidyām ṛtuparṇāya naiṣadhaḥ
     sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā
 18 tato gṛhyāśvahṛdayaṃ tadā bhāṅgasvarir nṛpaḥ
     sūtam anyam upādāya yayau svapuram eva hi
 19 ṛtuparṇe pratigate nalo rājā viśāṃ pate
     nagare kuṇḍine kālaṃ nātidīrgham ivāvasat


Next: Chapter 77