Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 75

  1 दमयन्त्य उवाच
      न माम अर्हसि कल्याण पापेन परिशङ्कितुम
      मया हि देवान उत्सृज्य वृतस तवं निषधाधिप
  2 तवाभिगमनार्थं तु सर्वतॊ बराह्मणा गताः
      वाक्यानि मम गाथाभिर गायमाना दिशॊ दश
  3 ततस तवां बराह्मणॊ विद्वान पर्णादॊ नाम पार्थिव
      अभ्यगच्छत कॊसलायाम ऋतुपर्णनिवेशने
  4 तेन वाक्ये हृते सम्यक परतिवाक्ये तथाहृते
      उपायॊ ऽयं मया दृष्टॊ नैषधानयने तव
  5 तवाम ऋते न हि लॊके ऽनय एकाह्ना पृथिवीपते
      समर्थॊ यॊजनशतं गन्तुम अश्वैर नराधिप
  6 तथा चेमौ महीपाल भजे ऽहं चरणौ तव
      यथा नासत्कृतं किं चिन मनसापि चराम्य अहम
  7 अयं चरति लॊके ऽसमिन भूतसाक्षी सदागतिः
      एष मुञ्चतु मे पराणान यदि पापं चराम्य अहम
  8 तथा चरति तिग्मांशुः परेण भुवनं सदा
      स विमुञ्चतु मे पराणान यदि पापं चराम्य अहम
  9 चन्द्रमाः सर्वभूतानाम अन्तश चरति साक्षिवत
      स विमुञ्चतु मे पराणान यदि पापं चराम्य अहम
  10 एते देवास तरयः कृत्स्नं तरैलॊक्यं धारयन्ति वै
     विब्रुवन्तु यथासत्यम एते वाद्य तयजन्तु माम
 11 एवम उक्ते ततॊ वायुर अन्तरिक्षाद अभाषत
     नैषा कृतवती पापं नलं सत्यं बरवीमि ते
 12 राजञ शीलनिधिः सफीतॊ दमयन्त्या सुरक्षितः
     साक्षिणॊ रक्षिणश चास्या वयं तरीन परिवत्सरान
 13 उपायॊ विहितश चायं तवदर्थम अतुलॊ ऽनया
     न हय एकाह्ना शतं गन्ता तवदृते ऽनयः पुमान इह
 14 उपपन्ना तवया भैमी तवं च भैम्या महीपते
     नात्र शङ्का तवया कार्या संगच्छ सह भार्यया
 15 तथा बरुवति वायौ तु पुष्पवृष्टिः पपात ह
     देवदुन्दुभयॊ नेदुर ववौ च पवनः शिवः
 16 तद अद्भुततमं दृष्ट्वा नलॊ राजाथ भारत
     दमयन्त्यां विशङ्कां तां वयपाकर्षद अरिंदम
 17 ततस तद वस्त्रम अरजः परावृणॊद वसुधाधिपः
     संस्मृत्य नागराजानं ततॊ लेभे वपुः सवकम
 18 सवरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा
     पराक्रॊशद उच्चैर आलिङ्ग्य पुण्यश्लॊकम अनिन्दिता
 19 भैमीम अपि नलॊ राजा भराजमानॊ यथा पुरा
     सस्वजे सवसुतौ चापि यथावत परत्यनन्दत
 20 ततः सवॊरसि विन्यस्य वक्त्रं तस्य शुभानना
     परीता तेन दुःखेन निशश्वासायतेक्षणा
 21 तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता
     सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता
 22 ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च
     भीमायाकथयत परीत्या वैदर्भ्या जननी नृप
 23 ततॊ ऽबरवीन महाराजः कृतशौचम अहं नलम
     दमयन्त्या सहॊपेतं काल्यं दरष्टा सुखॊषितम
 24 ततस तौ सहितौ रात्रिं कथयन्तौ पुरातनम
     वने विचरितं सर्वम ऊषतुर मुदितौ नृप
 25 स चतुर्थे ततॊ वर्षे संगम्य सह भार्यया
     सर्वकामैः सुसिद्धार्थॊ लब्धवान परमां मुदम
 26 दमयन्त्य अपि भर्तारम अवाप्याप्यायिता भृशम
     अर्धसंजातसस्येव तॊयं पराप्य वसुंधरा
 27 सैवं समेत्य वयपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा
     रराज भैमी समवाप्तकामा; शीतांशुना रात्रिर इवॊदितेन
  1 damayanty uvāca
      na mām arhasi kalyāṇa pāpena pariśaṅkitum
      mayā hi devān utsṛjya vṛtas tvaṃ niṣadhādhipa
  2 tavābhigamanārthaṃ tu sarvato brāhmaṇā gatāḥ
      vākyāni mama gāthābhir gāyamānā diśo daśa
  3 tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva
      abhyagacchat kosalāyām ṛtuparṇaniveśane
  4 tena vākye hṛte samyak prativākye tathāhṛte
      upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava
  5 tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate
      samartho yojanaśataṃ gantum aśvair narādhipa
  6 tathā cemau mahīpāla bhaje 'haṃ caraṇau tava
      yathā nāsatkṛtaṃ kiṃ cin manasāpi carāmy aham
  7 ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ
      eṣa muñcatu me prāṇān yadi pāpaṃ carāmy aham
  8 tathā carati tigmāṃśuḥ pareṇa bhuvanaṃ sadā
      sa vimuñcatu me prāṇān yadi pāpaṃ carāmy aham
  9 candramāḥ sarvabhūtānām antaś carati sākṣivat
      sa vimuñcatu me prāṇān yadi pāpaṃ carāmy aham
  10 ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai
     vibruvantu yathāsatyam ete vādya tyajantu mām
 11 evam ukte tato vāyur antarikṣād abhāṣata
     naiṣā kṛtavatī pāpaṃ nalaṃ satyaṃ bravīmi te
 12 rājañ śīlanidhiḥ sphīto damayantyā surakṣitaḥ
     sākṣiṇo rakṣiṇaś cāsyā vayaṃ trīn parivatsarān
 13 upāyo vihitaś cāyaṃ tvadartham atulo 'nayā
     na hy ekāhnā śataṃ gantā tvadṛte 'nyaḥ pumān iha
 14 upapannā tvayā bhaimī tvaṃ ca bhaimyā mahīpate
     nātra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā
 15 tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha
     devadundubhayo nedur vavau ca pavanaḥ śivaḥ
 16 tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata
     damayantyāṃ viśaṅkāṃ tāṃ vyapākarṣad ariṃdama
 17 tatas tad vastram arajaḥ prāvṛṇod vasudhādhipaḥ
     saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam
 18 svarūpiṇaṃ tu bhartāraṃ dṛṣṭvā bhīmasutā tadā
     prākrośad uccair āliṅgya puṇyaślokam aninditā
 19 bhaimīm api nalo rājā bhrājamāno yathā purā
     sasvaje svasutau cāpi yathāvat pratyanandata
 20 tataḥ svorasi vinyasya vaktraṃ tasya śubhānanā
     parītā tena duḥkhena niśaśvāsāyatekṣaṇā
 21 tathaiva maladigdhāṅgī pariṣvajya śucismitā
     suciraṃ puruṣavyāghraṃ tasthau sāśrupariplutā
 22 tataḥ sarvaṃ yathāvṛttaṃ damayantyā nalasya ca
     bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa
 23 tato 'bravīn mahārājaḥ kṛtaśaucam ahaṃ nalam
     damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam
 24 tatas tau sahitau rātriṃ kathayantau purātanam
     vane vicaritaṃ sarvam ūṣatur muditau nṛpa
 25 sa caturthe tato varṣe saṃgamya saha bhāryayā
     sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam
 26 damayanty api bhartāram avāpyāpyāyitā bhṛśam
     ardhasaṃjātasasyeva toyaṃ prāpya vasuṃdharā
 27 saivaṃ sametya vyapanītatandrī; śāntajvarā harṣavivṛddhasattvā
     rarāja bhaimī samavāptakāmā; śītāṃśunā rātrir ivoditena


Next: Chapter 76