Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 64

  1 बृहदश्व उवाच
      तस्मिन्न अन्तर्हिते नागे परययौ नैषधॊ नलः
      ऋतुपर्णस्य नगरं पराविशद दशमे ऽहनि
  2 स राजानम उपातिष्ठद बाहुकॊ ऽहम इति बरुवन
      अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः
  3 अर्थकृच्छ्रेषु चैवाहं परष्टव्यॊ नैपुणेषु च
      अन्नसंस्कारम अपि च जानाम्य अन्यैर विशेषतः
  4 यानि शिल्पाणि लॊके ऽसमिन यच चाप्य अन्यत सुदुष्करम
      सर्वं यतिष्ये तत कर्तुम ऋतुपर्ण भरस्व माम
  5 वस बाहुक भद्रं ते सर्वम एतत करिष्यसि
      शीघ्रयाने सदा बुद्धिर धीयते मे विशेषतः
  6 स तवम आतिष्ठ यॊगं तं येन शीघ्रा हया मम
      भवेयुर अश्वाध्यक्षॊ ऽसि वेतनं ते शतं शताः
  7 तवाम उपस्थास्यतश चेमौ नित्यं वार्ष्णेयजीवलौ
      एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक
  8 एवम उक्तॊ नलस तेन नयवसत तत्र पूजितः
      ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः
  9 स तत्र निवसन राजन वैदर्भीम अनुचिन्तयन
      सायं सायं सदा चेमं शलॊकम एकं जगाद ह
  10 कव नु सा कषुत्पिपासार्ता शरान्ता शेते तपस्विनी
     समरन्ती तस्य मन्दस्य कं वा साद्यॊपतिष्ठति
 11 एवं बरुवन्तं राजानं निशायां जीवलॊ ऽबरवीत
     काम एनां शॊचसे नित्यं शरॊतुम इच्छामि बाहुक
 12 तम उवाच नलॊ राजा मन्दप्रज्ञस्य कस्य चित
     आसीद बहुमता नारी तस्या दृढतरं च सः
 13 स वै केन चिद अर्थेन तया मन्दॊ वययुज्यत
     विप्रयुक्तश च मन्दात्मा भरमत्य असुखपीडितः
 14 दह्यमानः स शॊकेन दिवारात्रम अतन्द्रितः
     निशाकाले समरंस तस्याः शलॊकम एकं सम गायति
 15 स वै भरमन महीं सर्वां कव चिद आसाद्य किं चन
     वसत्य अनर्हस तद्दुःखं भूय एवानुसंस्मरन
 16 सा तु तं पुरुषं नारी कृच्छ्रे ऽपय अनुगता वने
     तयक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति
 17 एका बालानभिज्ञा च मार्गाणाम अतथॊचिता
     कषुत्पिपासापरीता च दुष्करं यदि जीवति
 18 शवापदाचरिते नित्यं वने महति दारुणे
     तयक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष
 19 इत्य एवं नैषधॊ राजा दमयन्तीम अनुस्मरन
     अज्ञातवासम अवसद राज्ञस तस्य निवेशने
  1 bṛhadaśva uvāca
      tasminn antarhite nāge prayayau naiṣadho nalaḥ
      ṛtuparṇasya nagaraṃ prāviśad daśame 'hani
  2 sa rājānam upātiṣṭhad bāhuko 'ham iti bruvan
      aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ
  3 arthakṛcchreṣu caivāhaṃ praṣṭavyo naipuṇeṣu ca
      annasaṃskāram api ca jānāmy anyair viśeṣataḥ
  4 yāni śilpāṇi loke 'smin yac cāpy anyat suduṣkaram
      sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām
  5 vasa bāhuka bhadraṃ te sarvam etat kariṣyasi
      śīghrayāne sadā buddhir dhīyate me viśeṣataḥ
  6 sa tvam ātiṣṭha yogaṃ taṃ yena śīghrā hayā mama
      bhaveyur aśvādhyakṣo 'si vetanaṃ te śataṃ śatāḥ
  7 tvām upasthāsyataś cemau nityaṃ vārṣṇeyajīvalau
      etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka
  8 evam ukto nalas tena nyavasat tatra pūjitaḥ
      ṛtuparṇasya nagare sahavārṣṇeyajīvalaḥ
  9 sa tatra nivasan rājan vaidarbhīm anucintayan
      sāyaṃ sāyaṃ sadā cemaṃ ślokam ekaṃ jagāda ha
  10 kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī
     smarantī tasya mandasya kaṃ vā sādyopatiṣṭhati
 11 evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt
     kām enāṃ śocase nityaṃ śrotum icchāmi bāhuka
 12 tam uvāca nalo rājā mandaprajñasya kasya cit
     āsīd bahumatā nārī tasyā dṛḍhataraṃ ca saḥ
 13 sa vai kena cid arthena tayā mando vyayujyata
     viprayuktaś ca mandātmā bhramaty asukhapīḍitaḥ
 14 dahyamānaḥ sa śokena divārātram atandritaḥ
     niśākāle smaraṃs tasyāḥ ślokam ekaṃ sma gāyati
 15 sa vai bhraman mahīṃ sarvāṃ kva cid āsādya kiṃ cana
     vasaty anarhas tadduḥkhaṃ bhūya evānusaṃsmaran
 16 sā tu taṃ puruṣaṃ nārī kṛcchre 'py anugatā vane
     tyaktā tenālpapuṇyena duṣkaraṃ yadi jīvati
 17 ekā bālānabhijñā ca mārgāṇām atathocitā
     kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati
 18 śvāpadācarite nityaṃ vane mahati dāruṇe
     tyaktā tenālpapuṇyena mandaprajñena māriṣa
 19 ity evaṃ naiṣadho rājā damayantīm anusmaran
     ajñātavāsam avasad rājñas tasya niveśane


Next: Chapter 65