Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 63

  1 बृहदश्व उवाच
      उत्सृज्य दमयन्तीं तु नलॊ राजा विशां पते
      ददर्श दावं दह्यन्तं महान्तं गहने वने
  2 तत्र शुश्राव मध्ये ऽगनौ शब्दं भूतस्य कस्य चित
      अभिधाव नलेत्य उच्चैः पुण्यश्लॊकेति चासकृत
  3 मा भैर इति नलश चॊक्त्वा मध्यम अग्नेः परविश्य तम
      ददर्श नागराजानं शयानं कुण्डलीकृतम
  4 स नागः पराञ्जलिर भूत्वा वेपमानॊ नलं तदा
      उवाच विद्धि मां राजन नागं कर्कॊटकं नृप
  5 मया परलब्धॊ बरह्मर्षिर अनागाः सुमहातपाः
      तेन मन्युपरीतेन शप्तॊ ऽसमि मनुजाधिप
  6 तस्य शापान न शक्नॊमि पदाद विचलितुं पदम
      उपदेक्ष्यामि ते शरेयस तरातुम अर्हति मां भवान
  7 सखा च ते भविष्यामि मत्समॊ नास्ति पन्नगः
      लघुश च ते भविष्यामि शीघ्रम आदाय गच्छ माम
  8 एवम उक्त्वा स नागेन्द्रॊ बभूवाङ्गुष्ठमात्रकः
      तं गृहीत्वा नलः परायाद उद्देशं दाववर्जितम
  9 आकाशदेशम आसाद्य विमुक्तं कृष्णवर्त्मना
      उत्स्रष्टुकामं तं नागः पुनः कर्कॊटकॊ ऽबरवीत
  10 पदानि गणयन गच्छ सवानि नैषध कानि चित
     तत्र ते ऽहं महाराज शरेयॊ धास्यामि यत परम
 11 ततः संख्यातुम आरब्धम अदशद दशमे पदे
     तस्य दष्टस्य तद रूपं कषिप्रम अन्तरधीयत
 12 स दृष्ट्वा विस्मितस तस्थाव आत्मानं विकृतं नलः
     सवरूपधारिणं नागं ददर्श च महीपतिः
 13 ततः कर्कॊटकॊ नागः सान्त्वयन नलम अब्रवीत
     मया ते ऽनतर्हितं रूपं न तवा विद्युर जना इति
 14 यत्कृते चासि विकृतॊ दुःखेन महता नल
     विषेण स मदीयेन तवयि दुःखं निवत्स्यति
 15 विषेण संवृतैर गात्रैर यावत तवां न विमॊक्ष्यति
     तावत तवयि महाराज दुःखं वै स निवत्स्यति
 16 अनागा येन निकृतस तवम अनर्हॊ जनाधिप
     करॊधाद असूययित्वा तं रक्षा मे भवतः कृता
 17 न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतॊ ऽपि वा
     बरह्मविद्भ्यश च भविता मत्प्रसादान नराधिप
 18 राजन विषनिमित्ता च न ते पीडा भविष्यति
     संग्रामेषु च राजेन्द्र शश्वज जयम अवाप्स्यति
 19 गच्छ राजन्न इतः सूतॊ बाहुकॊ ऽहम इति बरुवन
     समीपम ऋतुपर्णस्य स हि वेदाक्षनैपुणम
     अयॊध्यां नगरीं रम्याम अद्यैव निषधेश्वर
 20 स ते ऽकषहृदयं दाता राजाश्वहृदयेन वै
     इक्ष्वाकुकुलजः शरीमान मित्रं चैव भविष्यति
 21 भविष्यसि यदाक्षज्ञः शरेयसा यॊक्ष्यसे तदा
     समेष्यसि च दारैस तवं मा सम शॊके मनः कृथाः
     राज्येन तनयाभ्यां च सत्यम एतद बरवीमि ते
 22 सवरूपं च यदा दरष्टुम इच्छेथास तवं नराधिप
     संस्मर्तव्यस तदा ते ऽहं वासश चेदं निवासयेः
 23 अनेन वाससाछन्नः सवरूपं परतिपत्स्यसे
     इत्य उक्त्वा परददाव अस्मै दिव्यं वासॊयुगं तदा
 24 एवं नलं समादिश्य वासॊ दत्त्वा च कौरव
     नागराजस ततॊ राजंस तत्रैवान्तरधीयत
  1 bṛhadaśva uvāca
      utsṛjya damayantīṃ tu nalo rājā viśāṃ pate
      dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane
  2 tatra śuśrāva madhye 'gnau śabdaṃ bhūtasya kasya cit
      abhidhāva nalety uccaiḥ puṇyaśloketi cāsakṛt
  3 mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam
      dadarśa nāgarājānaṃ śayānaṃ kuṇḍalīkṛtam
  4 sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā
      uvāca viddhi māṃ rājan nāgaṃ karkoṭakaṃ nṛpa
  5 mayā pralabdho brahmarṣir anāgāḥ sumahātapāḥ
      tena manyuparītena śapto 'smi manujādhipa
  6 tasya śāpān na śaknomi padād vicalituṃ padam
      upadekṣyāmi te śreyas trātum arhati māṃ bhavān
  7 sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ
      laghuś ca te bhaviṣyāmi śīghram ādāya gaccha mām
  8 evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ
      taṃ gṛhītvā nalaḥ prāyād uddeśaṃ dāvavarjitam
  9 ākāśadeśam āsādya vimuktaṃ kṛṣṇavartmanā
      utsraṣṭukāmaṃ taṃ nāgaḥ punaḥ karkoṭako 'bravīt
  10 padāni gaṇayan gaccha svāni naiṣadha kāni cit
     tatra te 'haṃ mahārāja śreyo dhāsyāmi yat param
 11 tataḥ saṃkhyātum ārabdham adaśad daśame pade
     tasya daṣṭasya tad rūpaṃ kṣipram antaradhīyata
 12 sa dṛṣṭvā vismitas tasthāv ātmānaṃ vikṛtaṃ nalaḥ
     svarūpadhāriṇaṃ nāgaṃ dadarśa ca mahīpatiḥ
 13 tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt
     mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti
 14 yatkṛte cāsi vikṛto duḥkhena mahatā nala
     viṣeṇa sa madīyena tvayi duḥkhaṃ nivatsyati
 15 viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati
     tāvat tvayi mahārāja duḥkhaṃ vai sa nivatsyati
 16 anāgā yena nikṛtas tvam anarho janādhipa
     krodhād asūyayitvā taṃ rakṣā me bhavataḥ kṛtā
 17 na te bhayaṃ naravyāghra daṃṣṭribhyaḥ śatruto 'pi vā
     brahmavidbhyaś ca bhavitā matprasādān narādhipa
 18 rājan viṣanimittā ca na te pīḍā bhaviṣyati
     saṃgrāmeṣu ca rājendra śaśvaj jayam avāpsyati
 19 gaccha rājann itaḥ sūto bāhuko 'ham iti bruvan
     samīpam ṛtuparṇasya sa hi vedākṣanaipuṇam
     ayodhyāṃ nagarīṃ ramyām adyaiva niṣadheśvara
 20 sa te 'kṣahṛdayaṃ dātā rājāśvahṛdayena vai
     ikṣvākukulajaḥ śrīmān mitraṃ caiva bhaviṣyati
 21 bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā
     sameṣyasi ca dārais tvaṃ mā sma śoke manaḥ kṛthāḥ
     rājyena tanayābhyāṃ ca satyam etad bravīmi te
 22 svarūpaṃ ca yadā draṣṭum icchethās tvaṃ narādhipa
     saṃsmartavyas tadā te 'haṃ vāsaś cedaṃ nivāsayeḥ
 23 anena vāsasāchannaḥ svarūpaṃ pratipatsyase
     ity uktvā pradadāv asmai divyaṃ vāsoyugaṃ tadā
 24 evaṃ nalaṃ samādiśya vāso dattvā ca kaurava
     nāgarājas tato rājaṃs tatraivāntaradhīyata


Next: Chapter 64