Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 61

  1 बृहदश्व उवाच
      सा निहत्य मृगव्याधं परतस्थे कमलेक्षणा
      वनं परतिभयं शून्यं झिल्लिकागणनादितम
  2 सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम
      नानापक्षिगणाकीर्णं मलेच्छतस्करसेवितम
  3 शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः
      अर्जुनारिष्टसंछन्नं चन्दनैश च सशाल्मलैः
  4 जम्ब्वाम्रलॊध्रखदिरशाकवेत्रसमाकुलम
      काश्मर्यामलकप्लक्षकदम्बॊदुम्बरावृतम
  5 बदरीबिल्वसंछन्नं नयग्रॊधैश च समाकुलम
      परियालतालखर्जूरहरीतकबिभीतकैः
  6 नानाधातुशतैर नद्धान विविधान अपि चाचलान
      निकुञ्जान पक्षिसंघुष्टान दरीश चाद्भुतदर्शनाः
      नदीः सरांसि वापीश च विविधांश च मृगद्विजान
  7 सा बहून भीमरूपांश च पिशाचॊरगराक्षसान
      पल्वलानि तडागानि गिरिकूटानि सर्वशः
      सरितः सागरांश चैव ददर्शाद्भुतदर्शनान
  8 यूथशॊ ददृशे चात्र विदर्भाधिपनन्दिनी
      महिषान वराहान गॊमायून ऋक्षवानरपन्नगान
  9 तेजसा यशसा सथित्या शरिया च परया युता
      वैदर्भी विचरत्य एका नलम अन्वेषती तदा
  10 नाबिभ्यत सा नृपसुता भैमी तत्राथ कस्य चित
     दारुणाम अटवीं पराप्य भर्तृव्यसनकर्शिता
 11 विदर्भतनया राजन विललाप सुदुःखिता
     भर्तृशॊकपरीताङ्गी शिलातलसमाश्रिता
 12 दमयन्त्य उवाच
     सिंहॊरस्क महाबाहॊ निषधानां जनाधिप
     कव नु राजन गतॊ ऽसीह तयक्त्वा मां निर्जने वने
 13 अश्वमेधादिभिर वीर करतुभिः सवाप्तदक्षिणैः
     कथम इष्ट्वा नरव्याघ्र मयि मिथ्या परवर्तसे
 14 यत तवयॊक्तं नरव्याघ्र मत्समक्षं महाद्युते
     कर्तुम अर्हसि कल्याण तद ऋतं पार्थिवर्षभ
 15 यथॊक्तं विहगैर हंसैः समीपे तव भूमिप
     मत्सकाशे च तैर उक्तं तद अवेक्षितुम अर्हसि
 16 चत्वार एकतॊ वेदाः साङ्गॊपाङ्गाः सविस्तराः
     सवधीता मानवश्रेष्ठ सत्यम एकं किलैकतः
 17 तस्माद अर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर
     उक्तवान असि यद वीर मत्सकाशे पुरा वचः
 18 हा वीर ननु नामाहम इष्टा किल तवानघ
     अस्याम अटव्यां घॊरायां किं मां न परतिभाषसे
 19 भर्त्सयत्य एष मां रौद्रॊ वयात्तास्यॊ दारुणाकृतिः
     अरण्यराट कषुधाविष्टः किं मां न तरातुम अर्हसि
 20 न मे तवदन्या सुभगे परिया इत्य अब्रवीस तदा
     ताम ऋतां कुरु कल्याणपुरॊक्तां भारतीं नृप
 21 उन्मत्तां विलपन्तीं मां भार्याम इष्टां नराधिप
     ईप्सिताम ईप्सितॊ नाथ किं मां न परतिभाषसे
 22 कृशां दीनां विवर्णां च मलिनां वसुधाधिप
     वस्त्रार्धप्रावृताम एकां विलपन्तीम अनाथवत
 23 यूथभ्रष्टाम इवैकां मां हरिणीं पृथुलॊचन
     न मानयसि मानार्ह रुदतीम अरिकर्शन
 24 महाराज महारण्ये माम इहैकाकिनीं सतीम
     आभाषमाणां सवां पत्नीं किं मां न परतिभाषसे
 25 कुलशीलॊपसंपन्नं चारुसर्वाङ्गशॊभनम
     नाद्य तवाम अनुपश्यामि गिराव अस्मिन नरॊत्तम
     वने चास्मिन महाघॊरे सिंहव्याघ्रनिषेविते
 26 शयानम उपविष्टं वा सथितं वा निषधाधिप
     परस्थितं वा नरश्रेष्ठ मम शॊकविवर्धन
 27 कं नु पृच्छामि दुःखार्ता तवदर्थे शॊककर्शिता
     कच चिद दृष्टस तवयारण्ये संगत्येह नलॊ नृपः
 28 कॊ नु मे कथयेद अद्य वने ऽसमिन विष्ठितं नलम
     अभिरूपं महात्मानं परव्यूहविनाशनम
 29 यम अन्वेषसि राजानं नलं पद्मनिभेक्षणम
     अयं स इति कस्याद्य शरॊष्यामि मधुरां गिरम
 30 अरण्यराड अयं शरीमांश चतुर्दंष्ट्रॊ महाहनुः
     शार्दूलॊ ऽभिमुखः परैति पृच्छाम्य एनम अशङ्किता
 31 भवान मृगाणाम अधिपस तवम अस्मिन कानने परभुः
     विदर्भराजतनयां दमयन्तीति विद्धि माम
 32 निषधाधिपतेर भार्यां नलस्यामित्रघातिनः
     पतिम अन्वेषतीम एकां कृपणां शॊककर्शिताम
     आश्वासय मृगेन्द्रेह यदि दृष्टस तवया नलः
 33 अथ वारण्यनृपते नलं यदि न शंससि
     माम अदस्व मृगश्रेष्ठ विशॊकां कुरु दुःखिताम
 34 शरुत्वारण्ये विलपितं ममैष मृगराट सवयम
     यात्य एतां मृष्टसलिलाम आपगां सागरंगमाम
 35 इमं शिलॊच्चयं पुण्यं शृङ्गैर बहुभिर उच्छ्रितैः
     विराजद्भिर दिवस्पृग्भिर नैकवर्णैर मनॊरमैः
 36 नानाधातुसमाकीर्णं विविधॊपलभूषितम
     अस्यारण्यस्य महतः केतुभूतम इवॊच्छ्रितम
 37 सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम
     पतत्रिभिर बहुविधैः समन्ताद अनुनादितम
 38 किंशुकाशॊकबकुलपुंनागैर उपशॊभितम
     सरिद्भिः सविहंगाभिः शिखरैश चॊपशॊभितम
     गिरिराजम इमं तावत पृच्छामि नृपतिं परति
 39 भगवन्न अचलश्रेष्ठ दिव्यदर्शनविश्रुत
     शरण्य बहुकल्याण नमस ते ऽसतु महीधर
 40 परणमे तवाभिगम्याहं राजपुत्रीं निबॊध माम
     राज्ञः सनुषां राजभार्यां दमयन्तीति विश्रुताम
 41 राजा विदर्भाधिपतिः पिता मम महारथः
     भीमॊ नाम कषितिपतिश चातुर्वर्ण्यस्य रक्षिता
 42 राजसूयाश्वमेधानां करतूनां दक्षिणावताम
     आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः
 43 बरह्मण्यः साधुवृत्तश च सत्यवाग अनसूयकः
     शीलवान सुसमाचारः पृथुश्रीर धर्मविच छुचिः
 44 सम्यग गॊप्ता विदर्भाणां निर्जितारिगणः परभुः
     तस्य मां विद्धि तनयां भगवंस तवाम उपस्थिताम
 45 निषधेषु महाशैल शवशुरॊ मे नृपॊत्तमः
     सुगृहीतनामा विख्यातॊ वीरसेन इति सम ह
 46 तस्य राज्ञः सुतॊ वीरः शरीमान सत्यपराक्रमः
     करमप्राप्तं पितुः सवं यॊ राज्यं समनुशास्ति ह
 47 नलॊ नामारिदमनः पुण्यश्लॊक इति शरुतः
     बरह्मण्यॊ वेदविद वाग्मी पुण्यकृत सॊमपॊ ऽगनिचित
 48 यष्टा दाता च यॊद्धा च सम्यक चैव परशासिता
     तस्य माम अचलश्रेष्ठ विद्धि भार्याम इहागताम
 49 तयक्तश्रियं भर्तृहीनाम अनाथां वयसनान्विताम
     अन्वेषमाणां भर्तारं तं वै नरवरॊत्तमम
 50 खम उल्लिखद्भिर एतैर हि तवया शृङ्गशतैर नृपः
     कच चिद दृष्टॊ ऽचलश्रेष्ठ वने ऽसमिन दारुणे नलः
 51 गजेन्द्रविक्रमॊ धीमान दीर्घबाहुर अमर्षणः
     विक्रान्तः सत्यवाग धीरॊ भर्ता मम महायशाः
     निषधानाम अधिपतिः कच चिद दृष्टस तवया नलः
 52 किं मां विलपतीम एकां पर्वतश्रेष्ठ दुःखिताम
     गिरा नाश्वासयस्य अद्य सवां सुताम इव दुःखिताम
 53 वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते
     यद्य अस्य अस्मिन वने राजन दर्शयात्मानम आत्मना
 54 कदा नु सनिग्धगम्भीरां जीमूतस्वनसंनिभाम
     शरॊष्यामि नैषधस्याहं वाचं ताम अमृतॊपमाम
 55 वैदर्भीत्य एव कथितां शुभां राज्ञॊ महात्मनः
     आम्नायसारिणीम ऋद्धां मम शॊकनिबर्हिणीम
 56 इति सा तं गिरिश्रेष्ठम उक्त्वा पार्थिवनन्दिनी
     दमयन्ती ततॊ भूयॊ जगाम दिशम उत्तराम
 57 सा गत्वा तरीन अहॊरात्रान ददर्श परमाङ्गना
     तापसारण्यम अतुलं दिव्यकाननदर्शनम
 58 वसिष्ठभृग्वत्रिसमैस तापसैर उपशॊभितम
     नियतैः संयताहारैर दमशौचसमन्वितैः
 59 अब्भक्षैर वायुभक्षैश च पत्राहारैस तथैव च
     जितेन्द्रियैर महाभागैः सवर्गमार्गदिदृक्षुभिः
 60 वल्कलाजिनसंवीतैर मुनिभिः संयतेन्द्रियैः
     तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम
 61 सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम
     शाखामृगगणैश चैव तापसैश च समन्वितम
 62 सुभ्रूः सुकेशी सुश्रॊणी सुकुचा सुद्विजानना
     वर्चस्विनी सुप्रतिष्ठा सवञ्चितॊद्यतगामिनी
 63 सा विवेशाश्रमपदं वीरसेनसुतप्रिया
     यॊषिद्रत्नं महाभागा दमयन्ती मनस्विनी
 64 साभिवाद्य तपॊवृद्धान विनयावनता सथिता
     सवागतं त इति परॊक्ता तैः सर्वैस तापसैश च सा
 65 पूजां चास्या यथान्यायं कृत्वा तत्र तपॊधनाः
     आस्यताम इत्य अथॊचुस ते बरूहि किं करवामहे
 66 तान उवाच वरारॊहा कच चिद भवगताम इह
     तपस्य अग्निषु धर्मेषु मृगपक्षिषु चानघाः
     कुशलं वॊ महाभागाः सवधर्मचरणेषु च
 67 तैर उक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी
     बरूहि सर्वानवद्याङ्गि का तवं किं च चिकीर्षसि
 68 दृष्ट्वैव ते परं रूपं दयुतिं च परमाम इह
     विस्मयॊ नः समुत्पन्नः समाश्वसिहि मा शुचः
 69 अस्यारण्यस्य महती देवता वा महीभृतः
     अस्या नु नद्याः कल्याणि वद सत्यम अनिन्दिते
 70 साब्रवीत तान ऋषीन नाहम अरण्यस्यास्य देवता
     न चाप्य अस्य गिरेर विप्रा न नद्या देवताप्य अहम
 71 मानुषीं मां विजानीत यूयं सर्वे तपॊधनाः
     विस्तरेणाभिधास्यामि तन मे शृणुत सर्वशः
 72 विदर्भेषु महीपालॊ भीमॊ नाम महाद्युतिः
     तस्य मां तनयां सर्वे जानीत दविजसत्तमाः
 73 निषधाधिपतिर धीमान नलॊ नाम महायशाः
     वीरः संग्रामजिद विद्वान मम भर्ता विशां पतिः
 74 देवताभ्यर्चनपरॊ दविजातिजनवत्सलः
     गॊप्ता निषधवंशस्य महाभागॊ महाद्युतिः
 75 सत्यवाग धर्मवित पराज्ञः सत्यसंधॊ ऽरिमर्दनः
     बरह्मण्यॊ दैवतपरः शरीमान परपुरंजयः
 76 नलॊ नाम नृपश्रेष्ठॊ देवराजसमद्युतिः
     मम भर्ता विशालाक्षः पूर्णेन्दुवदनॊ ऽरिहा
 77 आहर्ता करतुमुख्यानां वेदवेदाङ्गपारगः
     सपत्नानां मृधे हन्ता रविसॊमसमप्रभः
 78 स कैश चिन निकृतिप्रज्ञैर अकल्याणैर नराधमैः
     आहूय पृथिवीपालः सत्यधर्मपरायणः
     देवने कुशलैर जिह्मैर जितॊ राज्यं वसूनि च
 79 तस्य माम अवगच्छध्वं भार्यां राजर्षभस्य वै
     दमयन्तीति विख्यातां भर्तृदर्शनलालसाम
 80 सा वनानि गिरींश चैव सरांसि सरितस तथा
     पल्वलानि च रम्याणि तथारण्यानि सर्वशः
 81 अन्वेषमाणा भर्तारं नलं रणविशारदम
     महात्मानं कृतास्त्रं च विचरामीह दुःखिता
 82 कच चिद भगवतां पुण्यं तपॊवनम इदं नृपः
     भवेत पराप्तॊ नलॊ नाम निषधानां जनाधिपः
 83 यत्कृते ऽहम इदं विप्राः परपन्ना भृशदारुणम
     वनं परतिभयं घॊरं शार्दूलमृगसेवितम
 84 यदि कैश चिद अहॊरात्रैर न दरक्ष्यामि नलं नृपम
     आत्मानं शरेयसा यॊक्ष्ये देहस्यास्य विमॊचनात
 85 कॊ नु मे जीवितेनार्थस तम ऋते पुरुषर्षभम
     कथं भविष्याम्य अद्याहं भर्तृशॊकाभिपीडिता
 86 एवं विलपतीम एकाम अरण्ये भीमनन्दिनीम
     दमयन्तीम अथॊचुस ते तापसाः सत्यवादिनः
 87 उदर्कस तव कल्याणि कल्याणॊ भविता शुभे
     वयं पश्याम तपसा कषिप्रं दरक्ष्यसि नैषधम
 88 निषधानाम अधिपतिं नलं रिपुनिघातिनम
     भैमि धर्मभृतां शरेष्ठं दरक्ष्यसे विगतज्वरम
 89 विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम
     तद एव नगरश्रेष्ठं परशासन्तम अरिंदमम
 90 दविषतां भयकर्तारं सुहृदां शॊकनाशनम
     पतिं दरक्ष्यसि कल्याणि कल्याणाभिजनं नृपम
 91 एवम उक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम
     अन्तर्हितास तापसास ते साग्निहॊत्राश्रमास तदा
 92 सा दृष्ट्वा महद आश्चर्यं विस्मिता अभवत तदा
     दमयन्त्य अनवद्याङ्गी वीरसेननृपस्नुषा
 93 किं नु सवप्नॊ मया दृष्टः कॊ ऽयं विधिर इहाभवत
     कव नु ते तापसाः सर्वे कव तद आश्रममण्डलम
 94 कव सा पुण्यजला रम्या नानाद्विजनिषेविता
     नदी ते च नगा हृद्याः फलपुष्पॊपशॊभिताः
 95 धयात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता
     भर्तृशॊकपरा दीना विवर्णवदनाभवत
 96 सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा
     विललापाश्रुपूर्णाक्षी दृष्ट्वाशॊकतरुं ततः
 97 उपगम्य तरुश्रेष्ठम अशॊकं पुष्पितं तदा
     पल्लवापीडितं हृद्यं विहंगैर अनुनादितम
 98 अहॊ बतायम अगमः शरीमान अस्मिन वनान्तरे
     आपीडैर बहुभिर भाति शरीमान दरमिडराड इव
 99 विशॊकां कुरु मां कषिप्रम अशॊक परियदर्शन
     वीतशॊकभयाबाधं कच चित तवं दृष्टवान नृपम
 100 नलं नामारिदमनं दमयन्त्याः परियं पतिम
    निषधानाम अधिपतिं दृष्टवान असि मे परियम
101 एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम
    वयसनेनार्दितं वीरम अरण्यम इदम आगतम
102 यथा विशॊका गच्छेयम अशॊकनग तत कुरु
    सत्यनामा भवाशॊक मम शॊकविनाशनात
103 एवं साशॊकवृक्षं तम आर्ता तरिः परिगम्य ह
    जगाम दारुणतरं देशं भैमी वराङ्गना
104 सा ददर्श नगान नैकान नैकाश च सरितस तथा
    नैकांश च पर्वतान रम्यान नैकांश च मृगपक्षिणः
105 कन्दरांश च नितम्बांश च नदांश चाद्भुतदर्शनान
    ददर्श सा भीमसुता पतिम अन्वेषती तदा
106 गत्वा परकृष्टम अध्वानं दमयन्ती शुचिस्मिता
    ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम
107 उत्तरन्तं नदीं रम्यां परसन्नसलिलां शुभाम
    सुशीततॊयां विस्तीर्णां हरदिनीं वेतसैर वृताम
108 परॊद्घुष्टां करौञ्चकुररैश चक्रवाकॊपकूजिताम
    कूर्मग्राहझषाकीर्णां पुलिनद्वीपशॊभिताम
109 सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी
    उपसर्प्य वरारॊहा जनमध्यं विवेश ह
110 उन्मत्तरूपा शॊकार्ता तथा वस्त्रार्धसंवृता
    कृशा विवर्णा मलिना पांसुध्वस्तशिरॊरुहा
111 तां दृष्ट्वा तत्र मनुजाः के चिद भीताः परदुद्रुवुः
    के चिच चिन्तापरास तस्थुः के चित तत्र विचुक्रुशुः
112 परहसन्ति सम तां के चिद अभ्यसूयन्त चापरे
    चक्रुस तस्यां दयां के चित पप्रच्छुश चापि भारत
113 कासि कस्यासि कल्याणि किं वा मृगयसे वने
    तवां दृष्ट्वा वयथिताः समेह कच चित तवम असि मानुषी
114 वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः
    देवता तवं हि कल्याणि तवां वयं शरणं गताः
115 यक्षी वा राक्षसी वा तवम उताहॊ ऽसि वराङ्गना
    सर्वथा कुरु नः सवस्ति रक्षस्वास्मान अनिन्दिते
116 यथायं सर्वथा सार्थः कषेमी शीघ्रम इतॊ वरजेत
    तथा विधत्स्व कल्याणि तवां वयं शरणं गताः
117 परत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता
    सार्थवाहं च सार्थं च जना ये चात्र के चन
118 मानुषीं मां विजानीत मनुजाधिपतेः सुताम
    नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम
119 विदर्भराण मम पिता भर्ता राजा च नैषधः
    नलॊ नाम महाभागस तं मार्गाम्य अपराजितम
120 यदि जानीत नृपतिं कषिप्रं शंसत मे परियम
    नलं पार्थिवशार्दूलम अमित्रगणसूदनम
121 ताम उवाचानवद्याङ्गीं सार्थस्य महतः परभुः
    सार्थवाहः शुचिर नाम शृणु कल्याणि मद्वचः
122 अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते
    मनुष्यं नलनामानं न पश्यामि यशस्विनि
123 कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगान अपि
    पश्याम्य अस्मिन वने कष्टे अमनुष्यनिषेविते
    तथा नॊ यक्षराड अद्य मणिभद्रः परसीदतु
124 साब्रवीद वणिजः सर्वान सार्थवाहं च तं ततः
    कव नु यास्यसि सार्थॊ ऽयम एतद आख्यातुम अर्हथ
125 सार्थवाह उवाच
    सार्थॊ ऽयं चेदिराजस्य सुबाहॊर सत्यवादिनः
    कषिप्रं जनपदं गन्ता लाभाय मनुजात्मजे
  1 bṛhadaśva uvāca
      sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā
      vanaṃ pratibhayaṃ śūnyaṃ jhillikāgaṇanāditam
  2 siṃhavyāghravarāharkṣarurudvīpiniṣevitam
      nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam
  3 śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ
      arjunāriṣṭasaṃchannaṃ candanaiś ca saśālmalaiḥ
  4 jambvāmralodhrakhadiraśākavetrasamākulam
      kāśmaryāmalakaplakṣakadambodumbarāvṛtam
  5 badarībilvasaṃchannaṃ nyagrodhaiś ca samākulam
      priyālatālakharjūraharītakabibhītakaiḥ
  6 nānādhātuśatair naddhān vividhān api cācalān
      nikuñjān pakṣisaṃghuṣṭān darīś cādbhutadarśanāḥ
      nadīḥ sarāṃsi vāpīś ca vividhāṃś ca mṛgadvijān
  7 sā bahūn bhīmarūpāṃś ca piśācoragarākṣasān
      palvalāni taḍāgāni girikūṭāni sarvaśaḥ
      saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān
  8 yūthaśo dadṛśe cātra vidarbhādhipanandinī
      mahiṣān varāhān gomāyūn ṛkṣavānarapannagān
  9 tejasā yaśasā sthityā śriyā ca parayā yutā
      vaidarbhī vicaraty ekā nalam anveṣatī tadā
  10 nābibhyat sā nṛpasutā bhaimī tatrātha kasya cit
     dāruṇām aṭavīṃ prāpya bhartṛvyasanakarśitā
 11 vidarbhatanayā rājan vilalāpa suduḥkhitā
     bhartṛśokaparītāṅgī śilātalasamāśritā
 12 damayanty uvāca
     siṃhoraska mahābāho niṣadhānāṃ janādhipa
     kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane
 13 aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ
     katham iṣṭvā naravyāghra mayi mithyā pravartase
 14 yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute
     kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha
 15 yathoktaṃ vihagair haṃsaiḥ samīpe tava bhūmipa
     matsakāśe ca tair uktaṃ tad avekṣitum arhasi
 16 catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ
     svadhītā mānavaśreṣṭha satyam ekaṃ kilaikataḥ
 17 tasmād arhasi śatrughna satyaṃ kartuṃ nareśvara
     uktavān asi yad vīra matsakāśe purā vacaḥ
 18 hā vīra nanu nāmāham iṣṭā kila tavānagha
     asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase
 19 bhartsayaty eṣa māṃ raudro vyāttāsyo dāruṇākṛtiḥ
     araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi
 20 na me tvadanyā subhage priyā ity abravīs tadā
     tām ṛtāṃ kuru kalyāṇapuroktāṃ bhāratīṃ nṛpa
 21 unmattāṃ vilapantīṃ māṃ bhāryām iṣṭāṃ narādhipa
     īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase
 22 kṛśāṃ dīnāṃ vivarṇāṃ ca malināṃ vasudhādhipa
     vastrārdhaprāvṛtām ekāṃ vilapantīm anāthavat
 23 yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana
     na mānayasi mānārha rudatīm arikarśana
 24 mahārāja mahāraṇye mām ihaikākinīṃ satīm
     ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase
 25 kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam
     nādya tvām anupaśyāmi girāv asmin narottama
     vane cāsmin mahāghore siṃhavyāghraniṣevite
 26 śayānam upaviṣṭaṃ vā sthitaṃ vā niṣadhādhipa
     prasthitaṃ vā naraśreṣṭha mama śokavivardhana
 27 kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā
     kac cid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ
 28 ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam
     abhirūpaṃ mahātmānaṃ paravyūhavināśanam
 29 yam anveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam
     ayaṃ sa iti kasyādya śroṣyāmi madhurāṃ giram
 30 araṇyarāḍ ayaṃ śrīmāṃś caturdaṃṣṭro mahāhanuḥ
     śārdūlo 'bhimukhaḥ praiti pṛcchāmy enam aśaṅkitā
 31 bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ
     vidarbharājatanayāṃ damayantīti viddhi mām
 32 niṣadhādhipater bhāryāṃ nalasyāmitraghātinaḥ
     patim anveṣatīm ekāṃ kṛpaṇāṃ śokakarśitām
     āśvāsaya mṛgendreha yadi dṛṣṭas tvayā nalaḥ
 33 atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi
     mām adasva mṛgaśreṣṭha viśokāṃ kuru duḥkhitām
 34 śrutvāraṇye vilapitaṃ mamaiṣa mṛgarāṭ svayam
     yāty etāṃ mṛṣṭasalilām āpagāṃ sāgaraṃgamām
 35 imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ
     virājadbhir divaspṛgbhir naikavarṇair manoramaiḥ
 36 nānādhātusamākīrṇaṃ vividhopalabhūṣitam
     asyāraṇyasya mahataḥ ketubhūtam ivocchritam
 37 siṃhaśārdūlamātaṅgavarāharkṣamṛgāyutam
     patatribhir bahuvidhaiḥ samantād anunāditam
 38 kiṃśukāśokabakulapuṃnāgair upaśobhitam
     saridbhiḥ savihaṃgābhiḥ śikharaiś copaśobhitam
     girirājam imaṃ tāvat pṛcchāmi nṛpatiṃ prati
 39 bhagavann acalaśreṣṭha divyadarśanaviśruta
     śaraṇya bahukalyāṇa namas te 'stu mahīdhara
 40 praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām
     rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām
 41 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ
     bhīmo nāma kṣitipatiś cāturvarṇyasya rakṣitā
 42 rājasūyāśvamedhānāṃ kratūnāṃ dakṣiṇāvatām
     āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ
 43 brahmaṇyaḥ sādhuvṛttaś ca satyavāg anasūyakaḥ
     śīlavān susamācāraḥ pṛthuśrīr dharmavic chuciḥ
 44 samyag goptā vidarbhāṇāṃ nirjitārigaṇaḥ prabhuḥ
     tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām
 45 niṣadheṣu mahāśaila śvaśuro me nṛpottamaḥ
     sugṛhītanāmā vikhyāto vīrasena iti sma ha
 46 tasya rājñaḥ suto vīraḥ śrīmān satyaparākramaḥ
     kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuśāsti ha
 47 nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ
     brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit
 48 yaṣṭā dātā ca yoddhā ca samyak caiva praśāsitā
     tasya mām acalaśreṣṭha viddhi bhāryām ihāgatām
 49 tyaktaśriyaṃ bhartṛhīnām anāthāṃ vyasanānvitām
     anveṣamāṇāṃ bhartāraṃ taṃ vai naravarottamam
 50 kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ
     kac cid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ
 51 gajendravikramo dhīmān dīrghabāhur amarṣaṇaḥ
     vikrāntaḥ satyavāg dhīro bhartā mama mahāyaśāḥ
     niṣadhānām adhipatiḥ kac cid dṛṣṭas tvayā nalaḥ
 52 kiṃ māṃ vilapatīm ekāṃ parvataśreṣṭha duḥkhitām
     girā nāśvāsayasy adya svāṃ sutām iva duḥkhitām
 53 vīra vikrānta dharmajña satyasaṃdha mahīpate
     yady asy asmin vane rājan darśayātmānam ātmanā
 54 kadā nu snigdhagambhīrāṃ jīmūtasvanasaṃnibhām
     śroṣyāmi naiṣadhasyāhaṃ vācaṃ tām amṛtopamām
 55 vaidarbhīty eva kathitāṃ śubhāṃ rājño mahātmanaḥ
     āmnāyasāriṇīm ṛddhāṃ mama śokanibarhiṇīm
 56 iti sā taṃ giriśreṣṭham uktvā pārthivanandinī
     damayantī tato bhūyo jagāma diśam uttarām
 57 sā gatvā trīn ahorātrān dadarśa paramāṅganā
     tāpasāraṇyam atulaṃ divyakānanadarśanam
 58 vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam
     niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ
 59 abbhakṣair vāyubhakṣaiś ca patrāhārais tathaiva ca
     jitendriyair mahābhāgaiḥ svargamārgadidṛkṣubhiḥ
 60 valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ
     tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam
 61 sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam
     śākhāmṛgagaṇaiś caiva tāpasaiś ca samanvitam
 62 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā
     varcasvinī supratiṣṭhā svañcitodyatagāminī
 63 sā viveśāśramapadaṃ vīrasenasutapriyā
     yoṣidratnaṃ mahābhāgā damayantī manasvinī
 64 sābhivādya tapovṛddhān vinayāvanatā sthitā
     svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā
 65 pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ
     āsyatām ity athocus te brūhi kiṃ karavāmahe
 66 tān uvāca varārohā kac cid bhavagatām iha
     tapasy agniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ
     kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca
 67 tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī
     brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi
 68 dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha
     vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ
 69 asyāraṇyasya mahatī devatā vā mahībhṛtaḥ
     asyā nu nadyāḥ kalyāṇi vada satyam anindite
 70 sābravīt tān ṛṣīn nāham araṇyasyāsya devatā
     na cāpy asya girer viprā na nadyā devatāpy aham
 71 mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ
     vistareṇābhidhāsyāmi tan me śṛṇuta sarvaśaḥ
 72 vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ
     tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ
 73 niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ
     vīraḥ saṃgrāmajid vidvān mama bhartā viśāṃ patiḥ
 74 devatābhyarcanaparo dvijātijanavatsalaḥ
     goptā niṣadhavaṃśasya mahābhāgo mahādyutiḥ
 75 satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ
     brahmaṇyo daivataparaḥ śrīmān parapuraṃjayaḥ
 76 nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ
     mama bhartā viśālākṣaḥ pūrṇenduvadano 'rihā
 77 āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ
     sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ
 78 sa kaiś cin nikṛtiprajñair akalyāṇair narādhamaiḥ
     āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ
     devane kuśalair jihmair jito rājyaṃ vasūni ca
 79 tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai
     damayantīti vikhyātāṃ bhartṛdarśanalālasām
 80 sā vanāni girīṃś caiva sarāṃsi saritas tathā
     palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ
 81 anveṣamāṇā bhartāraṃ nalaṃ raṇaviśāradam
     mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā
 82 kac cid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ
     bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ
 83 yatkṛte 'ham idaṃ viprāḥ prapannā bhṛśadāruṇam
     vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam
 84 yadi kaiś cid ahorātrair na drakṣyāmi nalaṃ nṛpam
     ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt
 85 ko nu me jīvitenārthas tam ṛte puruṣarṣabham
     kathaṃ bhaviṣyāmy adyāhaṃ bhartṛśokābhipīḍitā
 86 evaṃ vilapatīm ekām araṇye bhīmanandinīm
     damayantīm athocus te tāpasāḥ satyavādinaḥ
 87 udarkas tava kalyāṇi kalyāṇo bhavitā śubhe
     vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham
 88 niṣadhānām adhipatiṃ nalaṃ ripunighātinam
     bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram
 89 vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam
     tad eva nagaraśreṣṭhaṃ praśāsantam ariṃdamam
 90 dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam
     patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam
 91 evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām
     antarhitās tāpasās te sāgnihotrāśramās tadā
 92 sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā
     damayanty anavadyāṅgī vīrasenanṛpasnuṣā
 93 kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat
     kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam
 94 kva sā puṇyajalā ramyā nānādvijaniṣevitā
     nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ
 95 dhyātvā ciraṃ bhīmasutā damayantī śucismitā
     bhartṛśokaparā dīnā vivarṇavadanābhavat
 96 sā gatvāthāparāṃ bhūmiṃ bāṣpasaṃdigdhayā girā
     vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ
 97 upagamya taruśreṣṭham aśokaṃ puṣpitaṃ tadā
     pallavāpīḍitaṃ hṛdyaṃ vihaṃgair anunāditam
 98 aho batāyam agamaḥ śrīmān asmin vanāntare
     āpīḍair bahubhir bhāti śrīmān dramiḍarāḍ iva
 99 viśokāṃ kuru māṃ kṣipram aśoka priyadarśana
     vītaśokabhayābādhaṃ kac cit tvaṃ dṛṣṭavān nṛpam
 100 nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim
    niṣadhānām adhipatiṃ dṛṣṭavān asi me priyam
101 ekavastrārdhasaṃvītaṃ sukumāratanutvacam
    vyasanenārditaṃ vīram araṇyam idam āgatam
102 yathā viśokā gaccheyam aśokanaga tat kuru
    satyanāmā bhavāśoka mama śokavināśanāt
103 evaṃ sāśokavṛkṣaṃ tam ārtā triḥ parigamya ha
    jagāma dāruṇataraṃ deśaṃ bhaimī varāṅganā
104 sā dadarśa nagān naikān naikāś ca saritas tathā
    naikāṃś ca parvatān ramyān naikāṃś ca mṛgapakṣiṇaḥ
105 kandarāṃś ca nitambāṃś ca nadāṃś cādbhutadarśanān
    dadarśa sā bhīmasutā patim anveṣatī tadā
106 gatvā prakṛṣṭam adhvānaṃ damayantī śucismitā
    dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam
107 uttarantaṃ nadīṃ ramyāṃ prasannasalilāṃ śubhām
    suśītatoyāṃ vistīrṇāṃ hradinīṃ vetasair vṛtām
108 prodghuṣṭāṃ krauñcakuraraiś cakravākopakūjitām
    kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām
109 sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī
    upasarpya varārohā janamadhyaṃ viveśa ha
110 unmattarūpā śokārtā tathā vastrārdhasaṃvṛtā
    kṛśā vivarṇā malinā pāṃsudhvastaśiroruhā
111 tāṃ dṛṣṭvā tatra manujāḥ ke cid bhītāḥ pradudruvuḥ
    ke cic cintāparās tasthuḥ ke cit tatra vicukruśuḥ
112 prahasanti sma tāṃ ke cid abhyasūyanta cāpare
    cakrus tasyāṃ dayāṃ ke cit papracchuś cāpi bhārata
113 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane
    tvāṃ dṛṣṭvā vyathitāḥ smeha kac cit tvam asi mānuṣī
114 vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ
    devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ
115 yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā
    sarvathā kuru naḥ svasti rakṣasvāsmān anindite
116 yathāyaṃ sarvathā sārthaḥ kṣemī śīghram ito vrajet
    tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ
117 pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā
    sārthavāhaṃ ca sārthaṃ ca janā ye cātra ke cana
118 mānuṣīṃ māṃ vijānīta manujādhipateḥ sutām
    nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām
119 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ
    nalo nāma mahābhāgas taṃ mārgāmy aparājitam
120 yadi jānīta nṛpatiṃ kṣipraṃ śaṃsata me priyam
    nalaṃ pārthivaśārdūlam amitragaṇasūdanam
121 tām uvācānavadyāṅgīṃ sārthasya mahataḥ prabhuḥ
    sārthavāhaḥ śucir nāma śṛṇu kalyāṇi madvacaḥ
122 ahaṃ sārthasya netā vai sārthavāhaḥ śucismite
    manuṣyaṃ nalanāmānaṃ na paśyāmi yaśasvini
123 kuñjaradvīpimahiṣaśārdūlarkṣamṛgān api
    paśyāmy asmin vane kaṣṭe amanuṣyaniṣevite
    tathā no yakṣarāḍ adya maṇibhadraḥ prasīdatu
124 sābravīd vaṇijaḥ sarvān sārthavāhaṃ ca taṃ tataḥ
    kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha
125 sārthavāha uvāca
    sārtho 'yaṃ cedirājasya subāhor satyavādinaḥ
    kṣipraṃ janapadaṃ gantā lābhāya manujātmaje


Next: Chapter 62