Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 54

  1 बृहदश्व उवाच
      अथ काले शुभे पराप्ते तिथौ पुण्ये कषणे तथा
      आजुहाव महीपालान भीमॊ राजा सवयंवरे
  2 तच छरुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः
      तवरिताः समुपाजग्मुर दमयन्तीम अभीप्सवः
  3 कनकस्तम्भरुचिरं तॊरणेन विराजितम
      विविशुस ते महारङ्गं नृपाः सिंहा इवाचलम
  4 तत्रासनेषु विविधेष्व आसीनाः पृथिवीक्षितः
      सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः
  5 तां राजसमितिं पूर्णां नागैर भॊगवतीम इव
      संपूर्णां पुरुषव्याघ्रैर वयाघ्रैर गिरिगुहाम इव
  6 तत्र सम पीना दृश्यन्ते बाहवः परिघॊपमाः
      आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवॊरगाः
  7 सुकेशान्तानि चारूणि सुनासानि शुभानि च
      मुखानि राज्ञां शॊभन्ते नक्षत्राणि यथा दिवि
  8 दमयन्ती ततॊ रङ्गं परविवेश शुभानना
      मुष्णन्ती परभया राज्ञां चक्षूंसि च मनांसि च
  9 तस्या गात्रेषु पतिता तेषां दृष्टिर महात्मनाम
      तत्र तत्रैव सक्ताभून न चचाल च पश्यताम
  10 ततः संकीर्त्यमानेषु राज्ञां नामसु भारत
     ददर्श भैमी पुरुषान पञ्च तुल्याकृतीन इव
 11 तान समीक्ष्य ततः सर्वान निर्विशेषाकृतीन सथितान
     संदेशाद अथ वैधर्भी नाभ्यजानान नलं नृपम
     यं यं हि ददृशे तेषां तं तं मेने नलं नृपम
 12 सा चिन्तयन्ती बुद्ध्याथ तर्कयाम आस भामिनी
     कथं नु देवाञ जानीयां कथं विद्यां नलं नृपम
 13 एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता
     शरुतानि देवलिङ्गानि चिन्तयाम आस भारत
 14 देवानां यानि लिङ्गानि सथविरेभ्यः शरुतानि मे
     तानीह तिष्ठतां भूमाव एकस्यापि न लक्षये
 15 सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः
     शरणं परति देवानां पराप्तकालम अमन्यत
 16 वाचा च मनसा चैव नमः कारं परयुज्य सा
     देवेभ्यः पराञ्जलिर भूत्वा वेपमानेदम अब्रवीत
 17 हंसानां वचनं शरुत्वा यथा मे नैषधॊ वृतः
     पतित्वे तेन सत्येन देवास तं परदिशन्तु मे
 18 वाचा च मनसा चैव यथा नाभिचराम्य अहम
     तेन सत्येन विबुधास तम एव परदिशन्तु मे
 19 यथा देवैः स मे भर्ता विहितॊ निषधाधिपः
     तेन सत्येन मे देवास तम एव परदिशन्तु मे
 20 सवं चैव रूपं पुष्यन्तु लॊकपालाः सहेश्वराः
     यथाहम अभिजानीयां पुण्यश्लॊकं नराधिपम
 21 निशम्य दमयन्त्यास तत करुणं परिदेवितम
     निश्चयं परमं तथ्यम अनुरागं च नैषधे
 22 मनॊविशुद्धिं बुद्धिं च भक्तिं रागं च भारत
     यथॊक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे
 23 सापश्यद विबुधान सर्वान अस्वेदान सतब्धलॊचनान
     हृषितस्रग रजॊहीनान सथितान अस्पृशतः कषितिम
 24 छायाद्वितीयॊ मलानस्रग रजःस्वेदसमन्वितः
     भूमिष्ठॊ नैषधश चैव निमेषेण च सूचितः
 25 सा समीक्ष्य ततॊ देवान पुण्यश्लॊकं च भारत
     नैषधं वरयाम आस भैमी धर्मेण भारत
 26 विलज्जमाना वस्त्रान्ते जग्राहायतलॊचना
     सकन्धदेशे ऽसृजच चास्य सरजं परमशॊभनाम
     वरयाम आस चैवैनं पतित्वे वरवर्णिनी
 27 ततॊ हा हेति सहसा शब्दॊ मुक्तॊ नराधिपैः
     देवैर महर्षिभिश चैव साधु साध्व इति भारत
     विस्मितैर ईरितः शब्दः परशंसद्भिर नलं नृपम
 28 वृते तु नैषधे भैम्या लॊकपाला महौजसा
     परहृष्टमनसः सर्वे नलायाष्टौ वरान ददुः
 29 परत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम
     नैषधाय ददौ शक्रः परीयमाणः शचीपतिः
 30 अग्निर आत्मभवं परादाद यत्र वाञ्छति नैषधः
     लॊकान आत्मप्रभांश चैव ददौ तस्मै हुताशनः
 31 यमस तव अन्नरसं परादाद धर्मे च परमां सथितिम
     अपां पतिर अपां भावं यत्र वाञ्छति नैषधः
 32 सरजं चॊत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः
     वरान एवं परदायास्य देवास ते तरिदिवं गताः
 33 पार्थिवाश चानुभूयास्य विवाहं विस्मयान्विताः
     दमयन्त्याः परमुदिताः परतिजग्मुर यथागतम
 34 अवाप्य नारीरत्नं तत पुण्यश्लॊकॊ ऽपि पार्थिवः
     रेमे सह तया राजा शच्येव बलवृत्रहा
 35 अतीव मुदितॊ राजा भराजमानॊ ऽंशुमान इव
     अरञ्जयत परजा वीरॊ धर्मेण परिपालयन
 36 ईजे चाप्य अश्वमेधेन ययातिर इव नाहुषः
     अन्यैश च करतुभिर धीमान बहुभिश चाप्तदक्षिणैः
 37 पुनश च रमणीयेषु वनेषूपवनेषु च
     दमयन्त्या सह नलॊ विजहारामरॊपमः
 38 एवं स यजमानश च विहरंश च नराधिपः
     ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः
  1 bṛhadaśva uvāca
      atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā
      ājuhāva mahīpālān bhīmo rājā svayaṃvare
  2 tac chrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ
      tvaritāḥ samupājagmur damayantīm abhīpsavaḥ
  3 kanakastambharuciraṃ toraṇena virājitam
      viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam
  4 tatrāsaneṣu vividheṣv āsīnāḥ pṛthivīkṣitaḥ
      surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ
  5 tāṃ rājasamitiṃ pūrṇāṃ nāgair bhogavatīm iva
      saṃpūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva
  6 tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ
      ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ
  7 sukeśāntāni cārūṇi sunāsāni śubhāni ca
      mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi
  8 damayantī tato raṅgaṃ praviveśa śubhānanā
      muṣṇantī prabhayā rājñāṃ cakṣūṃsi ca manāṃsi ca
  9 tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahātmanām
      tatra tatraiva saktābhūn na cacāla ca paśyatām
  10 tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata
     dadarśa bhaimī puruṣān pañca tulyākṛtīn iva
 11 tān samīkṣya tataḥ sarvān nirviśeṣākṛtīn sthitān
     saṃdeśād atha vaidharbhī nābhyajānān nalaṃ nṛpam
     yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam
 12 sā cintayantī buddhyātha tarkayām āsa bhāminī
     kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam
 13 evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā
     śrutāni devaliṅgāni cintayām āsa bhārata
 14 devānāṃ yāni liṅgāni sthavirebhyaḥ śrutāni me
     tānīha tiṣṭhatāṃ bhūmāv ekasyāpi na lakṣaye
 15 sā viniścitya bahudhā vicārya ca punaḥ punaḥ
     śaraṇaṃ prati devānāṃ prāptakālam amanyata
 16 vācā ca manasā caiva namaḥ kāraṃ prayujya sā
     devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt
 17 haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ
     patitve tena satyena devās taṃ pradiśantu me
 18 vācā ca manasā caiva yathā nābhicarāmy aham
     tena satyena vibudhās tam eva pradiśantu me
 19 yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ
     tena satyena me devās tam eva pradiśantu me
 20 svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheśvarāḥ
     yathāham abhijānīyāṃ puṇyaślokaṃ narādhipam
 21 niśamya damayantyās tat karuṇaṃ paridevitam
     niścayaṃ paramaṃ tathyam anurāgaṃ ca naiṣadhe
 22 manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata
     yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe
 23 sāpaśyad vibudhān sarvān asvedān stabdhalocanān
     hṛṣitasrag rajohīnān sthitān aspṛśataḥ kṣitim
 24 chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ
     bhūmiṣṭho naiṣadhaś caiva nimeṣeṇa ca sūcitaḥ
 25 sā samīkṣya tato devān puṇyaślokaṃ ca bhārata
     naiṣadhaṃ varayām āsa bhaimī dharmeṇa bhārata
 26 vilajjamānā vastrānte jagrāhāyatalocanā
     skandhadeśe 'sṛjac cāsya srajaṃ paramaśobhanām
     varayām āsa caivainaṃ patitve varavarṇinī
 27 tato hā heti sahasā śabdo mukto narādhipaiḥ
     devair maharṣibhiś caiva sādhu sādhv iti bhārata
     vismitair īritaḥ śabdaḥ praśaṃsadbhir nalaṃ nṛpam
 28 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasā
     prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ
 29 pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām
     naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ
 30 agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ
     lokān ātmaprabhāṃś caiva dadau tasmai hutāśanaḥ
 31 yamas tv annarasaṃ prādād dharme ca paramāṃ sthitim
     apāṃ patir apāṃ bhāvaṃ yatra vāñchati naiṣadhaḥ
 32 srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ
     varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ
 33 pārthivāś cānubhūyāsya vivāhaṃ vismayānvitāḥ
     damayantyāḥ pramuditāḥ pratijagmur yathāgatam
 34 avāpya nārīratnaṃ tat puṇyaśloko 'pi pārthivaḥ
     reme saha tayā rājā śacyeva balavṛtrahā
 35 atīva mudito rājā bhrājamāno 'ṃśumān iva
     arañjayat prajā vīro dharmeṇa paripālayan
 36 īje cāpy aśvamedhena yayātir iva nāhuṣaḥ
     anyaiś ca kratubhir dhīmān bahubhiś cāptadakṣiṇaiḥ
 37 punaś ca ramaṇīyeṣu vaneṣūpavaneṣu ca
     damayantyā saha nalo vijahārāmaropamaḥ
 38 evaṃ sa yajamānaś ca viharaṃś ca narādhipaḥ
     rarakṣa vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipaḥ


Next: Chapter 55