Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 48

  1 [वै]
      सुदीर्घम उष्णं निःश्वस्य धृतराष्ट्रॊ ऽमबिका सुतः
      अब्रवीत संजयं सूतम आमन्त्र्य भरतर्षभ
  2 देवपुत्रौ महाभागौ देवराजसमद्युती
      नकुलः सहदेवश च पाण्डवौ युद्धदुर्मदौ
  3 दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ
      शीघ्रहस्तौ दृढक्रॊधौ नित्ययुक्तौ तरस्विनौ
  4 भीमार्जुनौ पुरॊधाय यदा तौ रणमूर्धनि
      सथास्येते सिंहविक्रान्ताव अश्विनाव इव दुःसहौ
      न शेषम इह पश्यामि तदा सैन्यस्य संजय
  5 तौ हय अप्रतिरथौ युद्धे देवपुत्रौ महारथौ
      दरौपद्यास तं परिक्लेशं न कषंस्येते तव अमर्षिणौ
  6 वृष्णयॊ वा महेष्वासा पाञ्चाला वा महौजसः
      युधि सत्याभिसंधेन वासुदेवेन रक्षिताः
      परधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम
  7 राम कृष्ण परणीतानां वृष्णीनां सूतनन्दन
      न शक्यः सहितुं वेगः पर्वतैर अपि संयुगे
  8 तेषां मध्ये महेष्वासॊ भीमॊ भीमपराक्रमः
      शक्यया वीर घातिन्या गदया विचरिष्यति
  9 तथा गाण्डीवनिर्घॊषं विस्फूर्जितम इवाशनेः
      गदा वेगं च भीमस्य नालं सॊढुं नराधिपाः
  10 ततॊ ऽहं सुहृदां वाचॊ दुर्यॊधन वशानुगः
     समरणीयाः समरिष्यामि मया या न कृताः पुरा
 11 [स]
     वयतिक्रमॊ ऽयं सुमहांस तवया राजन्न उपेक्षितः
     समर्थेनापि यन मॊहात पुत्रस ते न निवारितः
 12 शरुत्वा हि निर्जितान दयूते पाण्डवान मधुसूदनः
     तवरितः काम्यके पार्थान समभावयद अच्युतः
 13 दरुपदस्य तथा पुत्रा धृष्टद्युम्नपुरॊगमाः
     विराटॊ धृष्टकेतुश च केकयाश च महारथाः
 14 तैश च यत कथितं तत्र दृष्ट्वा पार्थान पराजितान
     चारेण विदितं सर्वं तन मया वेदितं च ते
 15 समागम्य वृतस तत्र पाण्डवैर मधुसूदनः
     सारथ्ये फल्गुनस्याजौ तथेत्य आह च तान हरिः
 16 अमर्षितॊ हि कृष्णॊ ऽपि दृष्ट्वा पार्थांस तथागतान
     कृष्णाजिनॊत्तरासङ्गान अब्रवीच च युधिष्ठिरम
 17 या सा समृद्धिः पार्थानाम इन्द्रप्रस्थे बभूव ह
     राजसूये मया दृष्टा नृपैर अन्यैः सुदुर्लभा
 18 यत्र सर्वान महीपालाञ शस्त्रतेजॊ भयार्दितान
     सवङ्गाङ्गान सपौण्ड्र उड्रान सचॊल दरविडान्धकान
 19 सागरानूपगांश चैव ये च पत्तनवासिनः
     सिंहलान बर्बरान मलेच्छान ये च जाङ्गलवासिनः
 20 पश्चिमानि च राज्यानि शतशः सागरान्तिकान
     पह्लवान दरदान सर्वान किरातान यवनाञ शकान
 21 हारहूणांश च चीनांश च तुखारान सैन्धवांस तथा
     जागुडान रमठान मुण्डान सत्री राज्यान अथ तङ्गणान
 22 एते चान्ये च बहवॊ ये च ते भरतर्षभ
     आगतान अहम अद्राक्षं यज्ञे ते परिवेषकान
 23 सा ते समृद्धिर यैर आत्ता चपला परतिसारिणी
     आदाय जीवितं तेषाम आहरिष्यामि ताम अहम
 24 रामेण सह कौरव्य भीमार्जुनयमैस तथा
     अक्रूर गद साम्बैश च परद्युम्नेनाहुकेन च
     धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च
 25 दुर्यॊधनं रणे हत्वा सद्यः कर्णं च भारत
     दुःशासनं सौबलेयं यश चान्यः परतियॊत्स्यते
 26 ततस तवं हास्तिनपुरे भरातृभिः सहितॊ वसन
     धार्तराष्ट्रीं शरियं पराप्य परशाधि पृथिवीम इमाम
 27 अथैनम अब्रवीद राजा तस्मिन वीर समागमे
     शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च
 28 परतिगृह्णामि ते वाचं सत्याम एतां जनार्दन
     अमित्रान मे महाबाहॊ सानुबन्धान हनिष्यसि
 29 वर्षात तरयॊदशाद ऊर्ध्वं सत्यं मां कुरु केशव
     परतिज्ञातॊ वनेवासॊ राजमध्ये मया हय अयम
 30 तद धर्मराज वचनं परतिश्रुत्य सभा सदः
     धृष्टद्युम्न पुरॊगास ते शमयाम आसुर अञ्जसा
     केशवं मधुरैर वाक्यैः कालयुक्तैर अमर्षितम
 31 पाञ्चालीं चाहुर अक्लिष्टां वासुदेवस्य शृण्वतः
     दुर्यॊधनस तव करॊधाद देवि तयक्ष्यति जीवितम
     परतिजानीम ते सत्यं मा शुचॊ वरवर्णिनि
 32 ये सम ते कुपितां कृष्णे दृष्ट्वा तवां पराहसंस तदा
     मांसानि तेषां खादन्तॊ हसिष्यन्ति मृगद्विजाः
 33 पास्यन्ति रुधिरं तेषां गृध्रा गॊमायवस तथा
     उत्तमाङ्गानि कर्षन्तॊ यैस तवं कृष्टा सभा तले
 34 तेषां दरक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले
     करव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत
 35 परिक्लिष्टासि यैस तत्र यैश चापि समुपेक्षिता
     तेषाम उत्कृत्त शिरसां भूमिः पास्यति शॊणितम
 36 एवं बहुविधा वाचस तदॊचुः पुरुषर्षभाः
     सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः
 37 ते धर्मराजेन वृता वर्षाद ऊर्ध्वं तरयॊदशात
     पुरस्कृत्यॊपयास्यन्ति वासुदेवं महारथाः
 38 रामश च कृष्णश च धनंजयश च; परद्युम्न साम्बौ युयुधान भीमौ
     माद्री सुतौ केकयराजपुत्राः; पाञ्चाल पुत्राः सहधर्मराज्ञा
 39 एतान सर्वाँल लॊकवीरान अजेयान; महात्मनः सानुबन्धान ससैन्यान
     कॊ जीवितार्थी समरे परत्युदीयात; करुद्धान सिंहान केसरिणॊ यथैव
 40 [धृ]
     यन माब्रवीद विदुरॊ दयूतकाले; तवं पाण्डवाञ जेष्यसि चेन नरेन्द्र
     धरुवं कुरूणाम अयम अन्तकालॊ; महाभयॊ भविता शॊणितौघः
 41 मन्ये तथा तद भवितेति सूत; यथा कषत्ता पराह वचः पुरा माम
     असंशयं भविता युद्धम एतद; गते काले पाण्डवानां यथॊक्तम
  1 [vai]
      sudīrgham uṣṇaṃ niḥśvasya dhṛtarāṣṭro 'mbikā sutaḥ
      abravīt saṃjayaṃ sūtam āmantrya bharatarṣabha
  2 devaputrau mahābhāgau devarājasamadyutī
      nakulaḥ sahadevaś ca pāṇḍavau yuddhadurmadau
  3 dṛḍhāyudhau dūrapātau yuddhe ca kṛtaniścayau
      śīghrahastau dṛḍhakrodhau nityayuktau tarasvinau
  4 bhīmārjunau purodhāya yadā tau raṇamūrdhani
      sthāsyete siṃhavikrāntāv aśvināv iva duḥsahau
      na śeṣam iha paśyāmi tadā sainyasya saṃjaya
  5 tau hy apratirathau yuddhe devaputrau mahārathau
      draupadyās taṃ parikleśaṃ na kṣaṃsyete tv amarṣiṇau
  6 vṛṣṇayo vā maheṣvāsā pāñcālā vā mahaujasaḥ
      yudhi satyābhisaṃdhena vāsudevena rakṣitāḥ
      pradhakṣyanti raṇe pārthāḥ putrāṇāṃ mama vāhinīm
  7 rāma kṛṣṇa praṇītānāṃ vṛṣṇīnāṃ sūtanandana
      na śakyaḥ sahituṃ vegaḥ parvatair api saṃyuge
  8 teṣāṃ madhye maheṣvāso bhīmo bhīmaparākramaḥ
      śakyayā vīra ghātinyā gadayā vicariṣyati
  9 tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ
      gadā vegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ
  10 tato 'haṃ suhṛdāṃ vāco duryodhana vaśānugaḥ
     smaraṇīyāḥ smariṣyāmi mayā yā na kṛtāḥ purā
 11 [s]
     vyatikramo 'yaṃ sumahāṃs tvayā rājann upekṣitaḥ
     samarthenāpi yan mohāt putras te na nivāritaḥ
 12 śrutvā hi nirjitān dyūte pāṇḍavān madhusūdanaḥ
     tvaritaḥ kāmyake pārthān samabhāvayad acyutaḥ
 13 drupadasya tathā putrā dhṛṣṭadyumnapurogamāḥ
     virāṭo dhṛṣṭaketuś ca kekayāś ca mahārathāḥ
 14 taiś ca yat kathitaṃ tatra dṛṣṭvā pārthān parājitān
     cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te
 15 samāgamya vṛtas tatra pāṇḍavair madhusūdanaḥ
     sārathye phalgunasyājau tathety āha ca tān hariḥ
 16 amarṣito hi kṛṣṇo 'pi dṛṣṭvā pārthāṃs tathāgatān
     kṛṣṇājinottarāsaṅgān abravīc ca yudhiṣṭhiram
 17 yā sā samṛddhiḥ pārthānām indraprasthe babhūva ha
     rājasūye mayā dṛṣṭā nṛpair anyaiḥ sudurlabhā
 18 yatra sarvān mahīpālāñ śastratejo bhayārditān
     savaṅgāṅgān sapauṇḍr uḍrān sacola draviḍāndhakān
 19 sāgarānūpagāṃś caiva ye ca pattanavāsinaḥ
     siṃhalān barbarān mlecchān ye ca jāṅgalavāsinaḥ
 20 paścimāni ca rājyāni śataśaḥ sāgarāntikān
     pahlavān daradān sarvān kirātān yavanāñ śakān
 21 hārahūṇāṃś ca cīnāṃś ca tukhārān saindhavāṃs tathā
     jāguḍān ramaṭhān muṇḍān strī rājyān atha taṅgaṇān
 22 ete cānye ca bahavo ye ca te bharatarṣabha
     āgatān aham adrākṣaṃ yajñe te pariveṣakān
 23 sā te samṛddhir yair āttā capalā pratisāriṇī
     ādāya jīvitaṃ teṣām āhariṣyāmi tām aham
 24 rāmeṇa saha kauravya bhīmārjunayamais tathā
     akrūra gada sāmbaiś ca pradyumnenāhukena ca
     dhṛṣṭadyumnena vīreṇa śiśupālātmajena ca
 25 duryodhanaṃ raṇe hatvā sadyaḥ karṇaṃ ca bhārata
     duḥśāsanaṃ saubaleyaṃ yaś cānyaḥ pratiyotsyate
 26 tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan
     dhārtarāṣṭrīṃ śriyaṃ prāpya praśādhi pṛthivīm imām
 27 athainam abravīd rājā tasmin vīra samāgame
     śṛṇvatsu teṣu sarveṣu dhṛṣṭadyumnamukheṣu ca
 28 pratigṛhṇāmi te vācaṃ satyām etāṃ janārdana
     amitrān me mahābāho sānubandhān haniṣyasi
 29 varṣāt trayodaśād ūrdhvaṃ satyaṃ māṃ kuru keśava
     pratijñāto vanevāso rājamadhye mayā hy ayam
 30 tad dharmarāja vacanaṃ pratiśrutya sabhā sadaḥ
     dhṛṣṭadyumna purogās te śamayām āsur añjasā
     keśavaṃ madhurair vākyaiḥ kālayuktair amarṣitam
 31 pāñcālīṃ cāhur akliṣṭāṃ vāsudevasya śṛṇvataḥ
     duryodhanas tava krodhād devi tyakṣyati jīvitam
     pratijānīma te satyaṃ mā śuco varavarṇini
 32 ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā
     māṃsāni teṣāṃ khādanto hasiṣyanti mṛgadvijāḥ
 33 pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā
     uttamāṅgāni karṣanto yais tvaṃ kṛṣṭā sabhā tale
 34 teṣāṃ drakṣyasi pāñcāli gātrāṇi pṛthivītale
     kravyādaiḥ kṛṣyamāṇāni bhakṣyamāṇāni cāsakṛt
 35 parikliṣṭāsi yais tatra yaiś cāpi samupekṣitā
     teṣām utkṛtta śirasāṃ bhūmiḥ pāsyati śoṇitam
 36 evaṃ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ
     sarve tejasvinaḥ śūrāḥ sarve cāhatalakṣaṇāḥ
 37 te dharmarājena vṛtā varṣād ūrdhvaṃ trayodaśāt
     puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ
 38 rāmaś ca kṛṣṇaś ca dhanaṃjayaś ca; pradyumna sāmbau yuyudhāna bhīmau
     mādrī sutau kekayarājaputrāḥ; pāñcāla putrāḥ sahadharmarājñā
 39 etān sarvāṁl lokavīrān ajeyān; mahātmanaḥ sānubandhān sasainyān
     ko jīvitārthī samare pratyudīyāt; kruddhān siṃhān kesariṇo yathaiva
 40 [dhṛ]
     yan mābravīd viduro dyūtakāle; tvaṃ pāṇḍavāñ jeṣyasi cen narendra
     dhruvaṃ kurūṇām ayam antakālo; mahābhayo bhavitā śoṇitaughaḥ
 41 manye tathā tad bhaviteti sūta; yathā kṣattā prāha vacaḥ purā mām
     asaṃśayaṃ bhavitā yuddham etad; gate kāle pāṇḍavānāṃ yathoktam


Next: Chapter 49