Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 35

  1 [य]
      असंशयं भारत सत्यम एतद; यन मा तुदन वाक्यशल्यैः कषिणॊषि
      न तवा विगर्हे परतिकूलम एतन; ममानयाद धि वयसनं व आगात
  2 अहं हय अक्षान अन्वपद्यं जिहीर्षन; राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात
      तन मा शठः कितव्वः परत्यदेवीत; सुयॊधनार्थं सुबलस्य पुत्रः
  3 महामायः शकुनिः पार्वतीयः; सदा सभायां परवपन्न अक्षपूगान
      अमायिनं मायया परत्यदेवीत; ततॊ ऽपश्यं वृजिनं भीमसेन
  4 अक्षान हि दृष्ट्वा शकुनेर यथावत; कामानुलॊमान अयुजॊ युजश च
      शक्यं नियन्तुम अभविष्यद आत्मा; मन्युस तु हन्ति पुरुषस्य धैर्यम
  5 यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः
      न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद भवितव्यम आसीत
  6 स नॊ राजा धृतराष्ट्रस्य पुत्रॊ; नयपातयद वयसने राज्यम इच्छन
      दास्यं च नॊ ऽगमयद भीमसेन; यत्राभवच छरणं दरौपदी नः
  7 तवं चापि तद वेत्थ धनंजयश च; पुनर्द्यूतायागतानां सभां नः
      यन माब्रवीद धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम
  8 वने समा दवादश राजपुत्र; यथाकामं विदितम अजातशत्रॊ
      अथापरं चाविदितं चरेथाः; सर्वैः सह भरातृभिश छद्म गूढः
  9 तवां चेच छरुत्वा तात तथा चरन्तम; अवभॊत्स्यन्ते भरतानां चराः सम
      अन्यांश चरेथास तावतॊ ऽबदांस ततस तवं; निश्चित्य तत परतिजानीहि पार्थ
  10 चरैश चेन नॊ ऽविदितः कालम एतं; युक्तॊ राजन मॊहयित्वा मदीयान
     बरवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः
 11 वयं चैवं भरातरः सर्व एव; तवया जिताः कालम अपास्य भॊगान
     वसेम इत्य आह पुरा स राजा; मध्ये कुरूणां स मयॊक्तस तथेति
 12 तत्र दयूतम अभवन नॊ जघन्यं; तस्मिञ जिताः परव्रजिताश च सर्वे
     इत्थं च देशान अनुसंचरामॊ; वनानि कृच्छ्राणि च कृच्छ्ररूपाः
 13 सुयॊधनश चापि न शान्तिम इच्छन; भूयः स मन्यॊर वशम अन्वगच्छत
     उद्यॊजायाम आस कुरूंश च सर्वान; ये चास्य के चिद वशम अन्वगच्छन
 14 तं संधिम आस्थाय सतां सकाशे; कॊ नाम जह्याद इह राज्यहेतॊः
     आर्यस्य मन्ये मरणाद गरीयॊ; यद धर्मम उत्क्रम्य महीं परशिष्यात
 15 तदैव चेद वीरकर्माकरिष्यॊ; यदा दयूते परिघं पर्यमृक्षः
     बाहू दिधक्षन वारितः फल्गुनेन; किं दुष्कृतं भीम तदाब्भविष्यत
 16 पराग एव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषम आविदानः
     पराप्तं तु कालं तव अभिपद्य पश्चाद; इं माम इदानीम अतिवेलम आत्थ
 17 भूयॊ ऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा
     यद याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत कषान्तम इति सम भीम
 18 न तव अद्य शक्यं भरत परवीर; कृत्वा यद उक्तं कुरुवीरमध्ये
     कालं परतीक्षस्व सुखॊदयस्य; पङ्क्तिं फलानाम इव बीजवापः
 19 यदा हि पूर्वं निकृतॊ निकृत्या; वैरं सपुष्पं सफलं विदित्वा
     महागुणं हरति हि पौरुषेण; तदा वीरॊ जीवति जीवलॊके
 20 शरियं च लॊके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते
     मित्राणि चैनम अतिरागाद भजन्ते; देवा इवेन्द्रम अनुजीवन्ति चैनम
 21 मम परतिज्ञां च निबॊध सत्यां; वृणे धर्मम अमृताज जीविताच च
     राज्यं च पुत्राश च यशॊ धनं च; सर्वं न सत्यस्य कलाम उपैति
  1 [y]
      asaṃśayaṃ bhārata satyam etad; yan mā tudan vākyaśalyaiḥ kṣiṇoṣi
      na tvā vigarhe pratikūlam etan; mamānayād dhi vyasanaṃ va āgāt
  2 ahaṃ hy akṣān anvapadyaṃ jihīrṣan; rājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt
      tan mā śaṭhaḥ kitavvaḥ pratyadevīt; suyodhanārthaṃ subalasya putraḥ
  3 mahāmāyaḥ śakuniḥ pārvatīyaḥ; sadā sabhāyāṃ pravapann akṣapūgān
      amāyinaṃ māyayā pratyadevīt; tato 'paśyaṃ vṛjinaṃ bhīmasena
  4 akṣān hi dṛṣṭvā śakuner yathāvat; kāmānulomān ayujo yujaś ca
      śakyaṃ niyantum abhaviṣyad ātmā; manyus tu hanti puruṣasya dhairyam
  5 yantuṃ nātmā śakyate pauruṣeṇa; mānena vīryeṇa ca tāta naddhaḥ
      na te vācaṃ bhīmasenābhyasūye; manye tathā tad bhavitavyam āsīt
  6 sa no rājā dhṛtarāṣṭrasya putro; nyapātayad vyasane rājyam icchan
      dāsyaṃ ca no 'gamayad bhīmasena; yatrābhavac charaṇaṃ draupadī naḥ
  7 tvaṃ cāpi tad vettha dhanaṃjayaś ca; punardyūtāyāgatānāṃ sabhāṃ naḥ
      yan mābravīd dhṛtarāṣṭrasya putra; ekaglahārthaṃ bharatānāṃ samakṣam
  8 vane samā dvādaśa rājaputra; yathākāmaṃ viditam ajātaśatro
      athāparaṃ cāviditaṃ carethāḥ; sarvaiḥ saha bhrātṛbhiś chadma gūḍhaḥ
  9 tvāṃ cec chrutvā tāta tathā carantam; avabhotsyante bharatānāṃ carāḥ sma
      anyāṃś carethās tāvato 'bdāṃs tatas tvaṃ; niścitya tat pratijānīhi pārtha
  10 caraiś cen no 'viditaḥ kālam etaṃ; yukto rājan mohayitvā madīyān
     bravīmi satyaṃ kurusaṃsadīha; tavaiva tā bhārata pañca nadyaḥ
 11 vayaṃ caivaṃ bhrātaraḥ sarva eva; tvayā jitāḥ kālam apāsya bhogān
     vasema ity āha purā sa rājā; madhye kurūṇāṃ sa mayoktas tatheti
 12 tatra dyūtam abhavan no jaghanyaṃ; tasmiñ jitāḥ pravrajitāś ca sarve
     itthaṃ ca deśān anusaṃcarāmo; vanāni kṛcchrāṇi ca kṛcchrarūpāḥ
 13 suyodhanaś cāpi na śāntim icchan; bhūyaḥ sa manyor vaśam anvagacchat
     udyojāyām āsa kurūṃś ca sarvān; ye cāsya ke cid vaśam anvagacchan
 14 taṃ saṃdhim āsthāya satāṃ sakāśe; ko nāma jahyād iha rājyahetoḥ
     āryasya manye maraṇād garīyo; yad dharmam utkramya mahīṃ praśiṣyāt
 15 tadaiva ced vīrakarmākariṣyo; yadā dyūte parighaṃ paryamṛkṣaḥ
     bāhū didhakṣan vāritaḥ phalgunena; kiṃ duṣkṛtaṃ bhīma tadābbhaviṣyat
 16 prāg eva caivaṃ samayakriyāyāḥ; kiṃ nābravīḥ pauruṣam āvidānaḥ
     prāptaṃ tu kālaṃ tv abhipadya paścād; iṃ mām idānīm ativelam āttha
 17 bhūyo 'pi duḥkhaṃ mama bhīmasena; dūye viṣasyeva rasaṃ viditvā
     yad yājñasenīṃ parikṛṣyamāṇāṃ; saṃdṛśya tat kṣāntam iti sma bhīma
 18 na tv adya śakyaṃ bharata pravīra; kṛtvā yad uktaṃ kuruvīramadhye
     kālaṃ pratīkṣasva sukhodayasya; paṅktiṃ phalānām iva bījavāpaḥ
 19 yadā hi pūrvaṃ nikṛto nikṛtyā; vairaṃ sapuṣpaṃ saphalaṃ viditvā
     mahāguṇaṃ harati hi pauruṣeṇa; tadā vīro jīvati jīvaloke
 20 śriyaṃ ca loke labhate samagrāṃ; manye cāsmai śatravaḥ saṃnamante
     mitrāṇi cainam atirāgād bhajante; devā ivendram anujīvanti cainam
 21 mama pratijñāṃ ca nibodha satyāṃ; vṛṇe dharmam amṛtāj jīvitāc ca
     rājyaṃ ca putrāś ca yaśo dhanaṃ ca; sarvaṃ na satyasya kalām upaiti


Next: Chapter 36