Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 32

  1 [य]
      वल्गु चित्रपदं शलक्ष्णं याज्ञसेनि तवया वचः
      उक्तं तच छरुतम अस्माभिर नास्तिक्यं तु परभाषसे
  2 नाहं धर्मफलान्वेषी राजपुत्रि चराम्य उत
      ददामि देयम इत्य एव यजे यष्टव्यम इत्य उत
  3 अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत
      गृहान आवसता कृष्णे यथाशक्ति करॊमि तत
  4 धर्मं चरामि सुश्रॊणि न धर्मफलकारणात
      आगमान अनतिक्रम्य सतां वृत्तम अवेक्ष्य च
      धर्म एव मनः कृष्णे सवभावाच चैव मे धृतम
  5 न धर्मफलम आप्नॊति यॊ धर्मं दॊग्धुम इच्छति
      यश चैनं शङ्कते कृत्वा नास्तिक्यात पापचेतनः
  6 अतिवादान मदाच चैव मा धर्मम अतिशङ्किथाः
      धर्मातिशङ्की पुरुषस तिर्यग्गतिपरायणः
  7 धर्मॊ यस्यातिशङ्क्यः सयाद आर्षं वा दुर्बलात्मनः
      वेदाच छूद्र इवापेयात स लॊकाद अजरामरात
  8 वेदाध्यायी धर्मपरः कुले जातॊ यशस्विनि
      सथविरेषु स यॊक्तव्यॊ राजभिर धर्मचारिभिः
  9 पापीयान हि स शूद्रेभ्यस तस्करेब्भ्यॊ विशेषतः
      शास्त्रातिगॊ मन्दबुद्धिर यॊ धर्मम अतिशङ्कते
  10 परत्यक्षं हि तवया दृष्ट ऋषिर गच्छन महातपाः
     मार्कण्डेयॊ ऽपरमेयात्मा धर्मेण चिरजीविताम
 11 वयासॊ वसिष्ठॊ मैत्रेयॊ नारदॊ लॊमशः शुकः
     अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः
 12 परत्यक्षं पश्यसि हय एतान दिव्ययॊगसमन्वितान
     शापानुग्रहणे शक्तान देवैर अपि गरीयसः
 13 एते हि धर्मम एवादौ वर्णयन्ति सदा मम
     कर्तव्यम अमरप्रख्याः परत्यक्षागम बुद्धयः
 14 अतॊ नार्हसि कल्याणि धातारं धर्मम एव च
     रजॊ मूढेन मनसा कषेप्तुं शङ्कितुम एव च
 15 धर्मातिशङ्की नान्यस्मिन परमाणम अधिगछति
     आत्मप्रमाण उन्नद्धः शरेयसॊ हय अवमन्यकः
 16 इन्द्रियप्रीतिसंबद्धं यद इदं लॊकसाक्षिकम
     एतावान मन्यते बालॊ मॊहम अन्यत्र गच्छति
 17 परायश चितां न तस्यास्ति यॊ धर्मम अतिशङ्कते
     धयायन स कृपणः पापॊ न लॊकान परतिपद्यते
 18 परमाणान्य अतिवृत्तॊ हि वेद शास्त्रार्थनिन्दकः
     कामलॊभानुगॊ मूढॊ नरकं परतिपद्यते
 19 यस तु नित्यं कृतमतिर धर्मम एवाभिपद्यते
     अशङ्कमानः कल्याणि सॊ ऽमुत्रानन्त्यम अश्नुते
 20 आर्षं परमाणम उत्क्रम्य धर्मान अपरिपालयन
     सर्वशास्त्रातिगॊ मूढॊ शं जन्मसु न विन्दति
 21 शिष्टैर आचरितं धर्मं कृष्णे मा समातिशङ्किथाः
     पुराणम ऋषिभिः परॊक्तं सर्वज्ञैः सर्वदर्शिभिः
 22 धर्म एव्व पलवॊ नान्यः सवर्गं दरौपदि गच्छताम
     सैव नौः सागरस्येव वणिजः पारम ऋच्छतः
 23 अफालॊ यदि धर्मः सयाच चरितॊ धर्मचारिभिः
     अप्रतिष्ठे तमस्य एतञ जगन मज्जेद अनिन्दिते
 24 निर्वाणं नाधिगच्छेयुर जीवेयुः पशुजीविकाम
     विघातेनैव युज्येयुर न चार्थं किं चिद आप्नुयुः
 25 तपश च बरह्मचर्यं च यज्ञः सवाध्याय एव च
     दानम आर्जवम एतानि यदि सयुर अफलानि वै
 26 नाचरिष्यन परे धर्मं परे परतरे चये
     विप्रलम्भॊ ऽयम अत्यन्तं यदि सयुर अफलाः करियाः
 27 ऋषयश चैव देवाश च गन्धर्वासुरराक्षसाः
     ईश्वराः कस्य हेतॊस ते चरेयुर धरम आदृताः
 28 फलदं तव इह विज्ञाय धातारं शरेयसि धरुवे
     धर्मं ते हय आचरन कृष्णे तद्धि धर्मसनातनम
 29 स चायं सफलॊ धर्मॊ न धर्मॊ ऽफल उच्यते
     दृश्यन्ते ऽपि हि विद्यानां फलानि तपसां तथा
 30 तवय्य एतद वै विजानीहि जन्म कृष्णे यथा शरुतम
     वेत्थ चापि यथा जातॊ धृष्टद्युम्नः परतापवान
 31 एतावद एव पर्याप्तम उपमानं शुचिस्मिते
     कर्मणां फलम अस्तीति धीरॊ ऽलपेनापि तुष्यति
 32 बहुनापि हय अविद्वांसॊ नैव तुष्यन्त्य अबुद्धयः
     तेषां न धर्मजं किं चित परेत्य शर्मास्ति कर्म वा
 33 कर्मणाम उत पुण्यानां पापानां च फलॊदयः
     परभवश चाप्ययश चैव देव गुह्यानि भामिनि
 34 नैतानि वेद यः कश चिन मुह्यन्त्य अत्र परजा इमाः
     रक्ष्याण्य एतानि देवानां गूढमाया हि देवताः
 35 कृशाङ्गाः सुव्रताश चैव तपसा दग्धकिल्बिषाः
     परसन्नैर मानसैर युक्ताः पश्यन्त्य एतानि वै दविजाः
 36 न फलादर्शनाद धर्मः शङ्कितव्यॊ न देवताः
     यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता
 37 कर्मणा फलम अस्तीति तथैतद धर्मशाश्वतम
     बरह्मा परॊवाच पुत्राणां यद ऋषिर वेद कश्यपः
 38 तस्मात ते संशयः कृष्णे नीहार इव नश्यतु
     वयवस्त्य सर्वम अस्तीति नास्तिक्यं भावम उत्सृज
 39 ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः
     शिक्षस्वैनं नमस्वैनं मा ते भूद बुद्धिर ईदृशी
 40 यस्य परसादात तद भक्तॊ मर्त्यॊ गच्छत्य अमर्त्यताम
     उत्तमं दैवतं कृष्णे मातिवॊचः कथं चन
  1 [y]
      valgu citrapadaṃ ślakṣṇaṃ yājñaseni tvayā vacaḥ
      uktaṃ tac chrutam asmābhir nāstikyaṃ tu prabhāṣase
  2 nāhaṃ dharmaphalānveṣī rājaputri carāmy uta
      dadāmi deyam ity eva yaje yaṣṭavyam ity uta
  3 astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat
      gṛhān āvasatā kṛṣṇe yathāśakti karomi tat
  4 dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt
      āgamān anatikramya satāṃ vṛttam avekṣya ca
      dharma eva manaḥ kṛṣṇe svabhāvāc caiva me dhṛtam
  5 na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati
      yaś cainaṃ śaṅkate kṛtvā nāstikyāt pāpacetanaḥ
  6 ativādān madāc caiva mā dharmam atiśaṅkithāḥ
      dharmātiśaṅkī puruṣas tiryaggatiparāyaṇaḥ
  7 dharmo yasyātiśaṅkyaḥ syād ārṣaṃ vā durbalātmanaḥ
      vedāc chūdra ivāpeyāt sa lokād ajarāmarāt
  8 vedādhyāyī dharmaparaḥ kule jāto yaśasvini
      sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ
  9 pāpīyān hi sa śūdrebhyas taskarebbhyo viśeṣataḥ
      śāstrātigo mandabuddhir yo dharmam atiśaṅkate
  10 pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ
     mārkaṇḍeyo 'prameyātmā dharmeṇa cirajīvitām
 11 vyāso vasiṣṭho maitreyo nārado lomaśaḥ śukaḥ
     anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ
 12 pratyakṣaṃ paśyasi hy etān divyayogasamanvitān
     śāpānugrahaṇe śaktān devair api garīyasaḥ
 13 ete hi dharmam evādau varṇayanti sadā mama
     kartavyam amaraprakhyāḥ pratyakṣāgama buddhayaḥ
 14 ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca
     rajo mūḍhena manasā kṣeptuṃ śaṅkitum eva ca
 15 dharmātiśaṅkī nānyasmin pramāṇam adhigachati
     ātmapramāṇa unnaddhaḥ śreyaso hy avamanyakaḥ
 16 indriyaprītisaṃbaddhaṃ yad idaṃ lokasākṣikam
     etāvān manyate bālo moham anyatra gacchati
 17 prāyaś citāṃ na tasyāsti yo dharmam atiśaṅkate
     dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate
 18 pramāṇāny ativṛtto hi veda śāstrārthanindakaḥ
     kāmalobhānugo mūḍho narakaṃ pratipadyate
 19 yas tu nityaṃ kṛtamatir dharmam evābhipadyate
     aśaṅkamānaḥ kalyāṇi so 'mutrānantyam aśnute
 20 ārṣaṃ pramāṇam utkramya dharmān aparipālayan
     sarvaśāstrātigo mūḍho śaṃ janmasu na vindati
 21 śiṣṭair ācaritaṃ dharmaṃ kṛṣṇe mā smātiśaṅkithāḥ
     purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ
 22 dharma evva plavo nānyaḥ svargaṃ draupadi gacchatām
     saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ
 23 aphālo yadi dharmaḥ syāc carito dharmacāribhiḥ
     apratiṣṭhe tamasy etañ jagan majjed anindite
 24 nirvāṇaṃ nādhigaccheyur jīveyuḥ paśujīvikām
     vighātenaiva yujyeyur na cārthaṃ kiṃ cid āpnuyuḥ
 25 tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca
     dānam ārjavam etāni yadi syur aphalāni vai
 26 nācariṣyan pare dharmaṃ pare paratare caye
     vipralambho 'yam atyantaṃ yadi syur aphalāḥ kriyāḥ
 27 ṛṣayaś caiva devāś ca gandharvāsurarākṣasāḥ
     īśvarāḥ kasya hetos te careyur dharam ādṛtāḥ
 28 phaladaṃ tv iha vijñāya dhātāraṃ śreyasi dhruve
     dharmaṃ te hy ācaran kṛṣṇe taddhi dharmasanātanam
 29 sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate
     dṛśyante 'pi hi vidyānāṃ phalāni tapasāṃ tathā
 30 tvayy etad vai vijānīhi janma kṛṣṇe yathā śrutam
     vettha cāpi yathā jāto dhṛṣṭadyumnaḥ pratāpavān
 31 etāvad eva paryāptam upamānaṃ śucismite
     karmaṇāṃ phalam astīti dhīro 'lpenāpi tuṣyati
 32 bahunāpi hy avidvāṃso naiva tuṣyanty abuddhayaḥ
     teṣāṃ na dharmajaṃ kiṃ cit pretya śarmāsti karma vā
 33 karmaṇām uta puṇyānāṃ pāpānāṃ ca phalodayaḥ
     prabhavaś cāpyayaś caiva deva guhyāni bhāmini
 34 naitāni veda yaḥ kaś cin muhyanty atra prajā imāḥ
     rakṣyāṇy etāni devānāṃ gūḍhamāyā hi devatāḥ
 35 kṛśāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ
     prasannair mānasair yuktāḥ paśyanty etāni vai dvijāḥ
 36 na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ
     yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā
 37 karmaṇā phalam astīti tathaitad dharmaśāśvatam
     brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ
 38 tasmāt te saṃśayaḥ kṛṣṇe nīhāra iva naśyatu
     vyavastya sarvam astīti nāstikyaṃ bhāvam utsṛja
 39 īśvaraṃ cāpi bhūtānāṃ dhātāraṃ mā vicikṣipaḥ
     śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī
 40 yasya prasādāt tad bhakto martyo gacchaty amartyatām
     uttamaṃ daivataṃ kṛṣṇe mātivocaḥ kathaṃ cana


Next: Chapter 33