Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 22

  1 [वा]
      एवं स पुरुषव्याघ्र शाल्वॊ राज्ञां महारिपुः
      युध्यमानॊ मया संख्ये वियद अभ्यागमत पुनः
  2 ततः शतघ्नीश च महागदाश च; दीप्तंश च शूलान मुसलान असींश च
      चिक्षेप रॊषान मयि मन्दबुद्धिः; शाल्वॊ महाराज जयाभिकाङ्क्षी
  3 तान आशुगैर आपततॊ ऽहम आशु; निवार्य तूर्णं खगमान ख एव
      दविधा तरिधा चाच्छिनम आशु मुखैस; ततॊ ऽनतरिक्षे निनदॊ बभूव
  4 ततः शतसहस्रेण शराणां नतपर्वणाम
      दारुकं वाजिनश चैव रथं च समवाकिरत
  5 ततॊ माम अब्रवीद वीर दारुकॊ विह्वलन्न इव
      सथातव्यम इति तिष्ठामि शाल्व बाणप्रपीडितः
  6 इति तस्य निशम्याहं सारथेः करुणं वचः
      अवेक्षमाणॊ यन्तारम अपश्यं शरपीडितम
  7 न तस्यॊरसि नॊ मूर्ध्नि न काये न भुजद्वजे
      अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः
  8 स तु बाणवरॊत्पीडाद विस्रवत्य असृग उल्बणम
      अभिवृष्टॊ यथा मेधैर गिरिर गैरिकधातुमान
  9 अभीषु हस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे
      अस्तम्भयं महाबाहॊ शाल्व बाणप्रपीडितम
  10 अथ मां पुरुषः कश चिद दवारका निलयॊ ऽबरवीत
     तवरितॊ रथम अभ्येत्य सौहृदाद इव भारत
 11 आहुकस्य वचॊ वीर तस्यैव परिचारकः
     विषण्णः सन्नकण्ठॊ वै तन निबॊध युधिष्ठिरः
 12 दवारकाधिपतिर वीर आह तवाम आहुकॊ वचः
     केशवेह विजानीष्व यत तवां पितृसखॊ ऽबरवीत
 13 उपयात्वाद्य शाल्वेन दवारकां वृष्णिनन्दन
     विषक्ते तवयि दुर्धर्ष हतः शूर सुतॊ बलात
 14 तद अलं साधु युद्धेन निवर्तस्व जनार्दन
     दवारकाम एव रक्षस्व कार्यम एतन महत तव
 15 इत्य अहं तस्य वचनं शरुत्वा परमदुर्मनाः
     निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा
 16 सात्यकिं बलदेवं च परद्युम्नं च महारथम
     जगर्हे मनसा वीर तच छरुत्वा विप्रियं वचः
 17 अहं हि दवारकायाश च पितुश च कुरुनन्दन
     तेषु रक्षां समाधाय परयातः सौभपातने
 18 बलदेवॊ महाबाहुः कच चिज जीवति शत्रुहा
     सात्यकी रौक्मिणेयश च चारुदेष्णश च वीर्यवान
     साम्बप्रभृतयश चैवेत्य अहम आसं सुदुर्मनाः
 19 एतेषु हि नरव्याघ्र जीवत्सु न कथं चन
     शक्यः शूर सुतॊ हन्तुम अपि वज्रभृता सवयम
 20 हतः शूर सुतॊ वयक्तं वयक्तं ते च परासवः
     बलदेव मुखाः सर्वे इति मे निश्चिता मतिः
 21 सॊ ऽहं सर्वविनाशं तं चिन्तयानॊ मुहुर मुहुः
     सुविह्वलॊ महाराज पुनः शाल्वम अयॊधयम
 22 ततॊ ऽपश्यं महाराज परपतन्तम अहं तदा
     सौभाच छूर सुतं वीर ततॊ मां मॊह आविशत
 23 तस्य रूपं परपततः पितुर मम नराधिप
     ययातेः कषीणपुण्यस्य सवर्गाद इव महीतलम
 24 विशीर्णगलितॊष्णीषः परकीर्णाम्बर मूर्धजः
     परपतन दृश्यते ह सम कषीणपुण्य इव गरहः
 25 ततः शार्ङ्गं धनुःश्रेष्ठं करात परपतितं मम
     मॊहात सन्नश च कौन्तेय रथॊपस्थ उपाविशम
 26 ततॊ हाहाकृतं सर्वं सैन्यं मे गतचेतनम
     मां दृष्ट्वा रथनीडस्थं गतासुम इव भारत
 27 परसार्य बाहू पततः परसार्य चरणाव अपि
     रूपं पितुर अपश्यं तच छकुनेः पतितॊ यथा
 28 तं पतन्तं महाबाहॊ शूलपट्टिशपाणयः
     अभिघ्नन्तॊ भृशं वीरा मम चेतॊ वयकम्पयन
 29 ततॊ मुहूर्तात परतिलभ्य संज्ञाम; अहं तदा वीर महाविमर्दे
     न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि
 30 ततॊ ममासीन मनसि पायेयम इति निश्चितम
     परबुद्धॊ ऽसमि ततॊ भूयः शतशॊ विकिरञ शरान
  1 [vā]
      evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ
      yudhyamāno mayā saṃkhye viyad abhyāgamat punaḥ
  2 tataḥ śataghnīś ca mahāgadāś ca; dīptaṃś ca śūlān musalān asīṃś ca
      cikṣepa roṣān mayi mandabuddhiḥ; śālvo mahārāja jayābhikāṅkṣī
  3 tān āśugair āpatato 'ham āśu; nivārya tūrṇaṃ khagamān kha eva
      dvidhā tridhā cācchinam āśu mukhais; tato 'ntarikṣe ninado babhūva
  4 tataḥ śatasahasreṇa śarāṇāṃ nataparvaṇām
      dārukaṃ vājinaś caiva rathaṃ ca samavākirat
  5 tato mām abravīd vīra dāruko vihvalann iva
      sthātavyam iti tiṣṭhāmi śālva bāṇaprapīḍitaḥ
  6 iti tasya niśamyāhaṃ sāratheḥ karuṇaṃ vacaḥ
      avekṣamāṇo yantāram apaśyaṃ śarapīḍitam
  7 na tasyorasi no mūrdhni na kāye na bhujadvaje
      antaraṃ pāṇḍavaśreṣṭha paśyāmi nahataṃ śaraiḥ
  8 sa tu bāṇavarotpīḍād visravaty asṛg ulbaṇam
      abhivṛṣṭo yathā medhair girir gairikadhātumān
  9 abhīṣu hastaṃ taṃ dṛṣṭvā sīdantaṃ sārathiṃ raṇe
      astambhayaṃ mahābāho śālva bāṇaprapīḍitam
  10 atha māṃ puruṣaḥ kaś cid dvārakā nilayo 'bravīt
     tvarito ratham abhyetya sauhṛdād iva bhārata
 11 āhukasya vaco vīra tasyaiva paricārakaḥ
     viṣaṇṇaḥ sannakaṇṭho vai tan nibodha yudhiṣṭhiraḥ
 12 dvārakādhipatir vīra āha tvām āhuko vacaḥ
     keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt
 13 upayātvādya śālvena dvārakāṃ vṛṣṇinandana
     viṣakte tvayi durdharṣa hataḥ śūra suto balāt
 14 tad alaṃ sādhu yuddhena nivartasva janārdana
     dvārakām eva rakṣasva kāryam etan mahat tava
 15 ity ahaṃ tasya vacanaṃ śrutvā paramadurmanāḥ
     niścayaṃ nādhigacchāmi kartavyasyetarasya vā
 16 sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham
     jagarhe manasā vīra tac chrutvā vipriyaṃ vacaḥ
 17 ahaṃ hi dvārakāyāś ca pituś ca kurunandana
     teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane
 18 baladevo mahābāhuḥ kac cij jīvati śatruhā
     sātyakī raukmiṇeyaś ca cārudeṣṇaś ca vīryavān
     sāmbaprabhṛtayaś caivety aham āsaṃ sudurmanāḥ
 19 eteṣu hi naravyāghra jīvatsu na kathaṃ cana
     śakyaḥ śūra suto hantum api vajrabhṛtā svayam
 20 hataḥ śūra suto vyaktaṃ vyaktaṃ te ca parāsavaḥ
     baladeva mukhāḥ sarve iti me niścitā matiḥ
 21 so 'haṃ sarvavināśaṃ taṃ cintayāno muhur muhuḥ
     suvihvalo mahārāja punaḥ śālvam ayodhayam
 22 tato 'paśyaṃ mahārāja prapatantam ahaṃ tadā
     saubhāc chūra sutaṃ vīra tato māṃ moha āviśat
 23 tasya rūpaṃ prapatataḥ pitur mama narādhipa
     yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam
 24 viśīrṇagalitoṣṇīṣaḥ prakīrṇāmbara mūrdhajaḥ
     prapatan dṛśyate ha sma kṣīṇapuṇya iva grahaḥ
 25 tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama
     mohāt sannaś ca kaunteya rathopastha upāviśam
 26 tato hāhākṛtaṃ sarvaṃ sainyaṃ me gatacetanam
     māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata
 27 prasārya bāhū patataḥ prasārya caraṇāv api
     rūpaṃ pitur apaśyaṃ tac chakuneḥ patito yathā
 28 taṃ patantaṃ mahābāho śūlapaṭṭiśapāṇayaḥ
     abhighnanto bhṛśaṃ vīrā mama ceto vyakampayan
 29 tato muhūrtāt pratilabhya saṃjñām; ahaṃ tadā vīra mahāvimarde
     na tatra saubhaṃ na ripuṃ na śālvaṃ; paśyāmi vṛddhaṃ pitaraṃ na cāpi
 30 tato mamāsīn manasi pāyeyam iti niścitam
     prabuddho 'smi tato bhūyaḥ śataśo vikirañ śarān


Next: Chapter 23