Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 21

  1 [वा]
      आनर्तनगरं मुक्तं ततॊ ऽहम अगमं तदा
      महाक्रतौ राजसूये निवृत्ते नृपते तव
  2 अपश्यं दवारकां चाहं महाराज हतत्विषम
      निःस्वाध्याय वषट्कारां निर्भूषण वरस्त्रियम
  3 अनभिज्ञेय रूपाणि दवारकॊपवनानि च
      दृष्ट्वा शङ्कॊपपन्नॊ ऽहम अपृच्छं हृदिकात्मजम
  4 अस्वस्थनरनारीकम इदं वृष्णिपुरं भृषम
      किम इदं नरशार्दूल शरॊतुम इच्छामहे वयम
  5 एवम उक्तस तु स मया विस्तरेणेदम अब्रवीत
      रॊधं मॊक्षं च शाल्वेन हार्दिक्यॊ राजसत्तम
  6 ततॊ ऽहं कौरवश्रेष्ठ शरुत्वा सर्वम अशेषतः
      विनाशे शाल्वराजस्य तदैवाकरवं मतिम
  7 ततॊ ऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम
      राजानम आहुकं चैव तथैवानक दुन्दुभिम
      सर्ववृष्णिप्रवीरांश च हर्षयन्न अब्रुवं तदा
  8 अप्रमादः सदा कार्यॊ नगरे यादवर्षभाः
      शाल्वराजविनाशाय परयातं मां निबॊधत
  9 नाहत्वा तं निवर्तिष्ये पुरीं दवारवतीं परति
      सशाल्वं सौभनगरं हत्वा दरष्टास्मि वः पुनः
      तरिसामा हन्यताम एषा दुन्दुभिः शत्रुभीषणी
  10 ते मयाश्वासिता वीरा यथावद भरतर्षभ
     सर्वे माम अब्रुवन हृष्टाः परयाहि जहि शत्रवान
 11 तैः परहृष्टात्मभिर वीरैर आशीर्भिर अभिनन्दितः
     वाचयित्वा दविजश्रेष्ठान परणम्य शिरसाहुकम
 12 सैन्यसुग्रीव युक्तेन रथेनानादयन दिशः
     परध्माप्य शङ्खप्रवरं पाञ्चजन्यम अहं नृप
 13 परयातॊ ऽसमि नरव्याघ्र बलेन महता वृतः
     कॢप्तेन चतुरङ्गेण बलेन जितकाशिना
 14 समतीत्य बहून देशान गिरींश च बहुपादपान
     सरांसि सरितश चैव मार्तिकावतम आसदम
 15 तत्राश्रौषं नरव्याघ्र शाल्वं नगरम अन्तिकात
     परयातं सौभम आस्थाय तम अहं पृष्ठतॊ ऽनवयाम
 16 ततः सागरम आसाद्य कुक्षौ तस्य महॊर्मिणः
     समुद्रनाभ्यां शाल्वॊ ऽभूत सौभम आस्थाय शत्रुहन
 17 स समालॊक्य दूरान मां समयन्न इव युधिष्ठिर
     आह्वयाम आस दुष्टात्मा युद्धायैव मुहुर मुहुः
 18 तस्य शार्ङ्गविनिर्मुक्तैर बहुभिर मर्मभेदिभिः
     पुरं नासाद्यत शरैस ततॊ मां रॊष आविशत
 19 स चापि पापप्रकृतिर दैतेयापसदॊ नृप
     मय्य अवर्षत दुर्धर्षः शरधाराः सहस्रशः
 20 सैनिकान मम सूतं च हयांश च समवाकिरत
     अचिन्तयन्तस तु शरान वयं युध्याम भारत
 21 ततः शतसहस्राणि शराणां नतपर्वणाम
     चिक्षिपुः समरे वीरा मयि शाल्व पदानुगाः
 22 ते हयान मे रथं चैव तदा दारुकम एव च
     छादयाम आसुर असुरा बाणैर मर्म विभेदिभिः
 23 न हया न रथॊ वीर न यन्ता मम दारुकः
     अदृश्यन्त शरैश छन्नास तथाहं सैनिकाश च मे
 24 ततॊ ऽहम अपि कौरव्य शराणाम अयुतान बहून
     अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम
 25 न तत्र विषयस तव आसीन मम सैन्यस्य भारत
     खे विषिक्तं हि तत सौभं करॊशमात्र इवाभवत
 26 ततस ते परेक्षकाः सर्वे रङ्ग वाट इव सथिताः
     हर्षयाम आसुर उच्चैर मां सिंहनाद तलस्वनैः
 27 मत्कार्मुकविनिर्मुक्ता दानवानां महारणे
     अङ्गेषु रुधिराक्तास ते विविशुः शलभा इव
 28 ततॊ हलहलाशब्दः सौभमध्ये वयवर्धत
     वध्यतां विशिखैस तीक्ष्णैः पततां च महार्णवे
 29 ते निकृत्तभुजस्कन्धाः कबन्धाकृति दर्शनाः
     नदन्तॊ भैरवान नादन निपतन्ति सम दानवाः
 30 ततॊ गॊक्षीरकुन्देन्दु मृणालरजतप्रभम
     जलजं पाञ्चजन्यं वै पराणेनाहम अपूरयम
 31 तान दृष्ट्वा पतितांस तत्र शाल्वः सौभपतिस तदा
     मायायुद्धेन महता यॊधयाम आस मां युधि
 32 ततॊ हुडहुडाः परासाः शक्तिशूलपरश्वधाः
     पट्टिशाश च भुशुण्ड्यश च परापतन्न अनिशं मयि
 33 तान अहं माययैवाशु परतिगृह्य वयनाशयम
     तस्यां हतायां मायायां गिरिशृङ्गैर अयॊधयत
 34 ततॊ ऽभवत तम इव परभातम इव चाभवत
     दुर्दिनं सुदिनं चैव शीतम उष्णं च भारत
 35 एवं मायां विकुर्वाणॊ यॊधयाम आस मां रिपुः
     विज्ञाय तद अहं सर्वं माययैव वयनाशयम
     यथाकालं तु युद्धेन वयधमं सर्वतः शरैः
 36 ततॊ वयॊम महाराज शतसूर्यम इवाभवत
     शतचन्द्रं च कौन्तेय सहस्रायुत तारकम
 37 ततॊ नाज्ञायत तदा दिवारात्रं तथा दिशः
     ततॊ ऽहं मॊहम आपन्नः परज्ञास्त्रं समयॊजयम
     ततस तद अस्त्रम अस्त्रेण विधूतं शरतूलवत
 38 तथा तद अभवद युद्धं तुमुलं लॊमहर्षणम
     लब्धालॊकश च राजेन्द्र पुनः शत्रुम अयॊधयम
  1 [vā]
      ānartanagaraṃ muktaṃ tato 'ham agamaṃ tadā
      mahākratau rājasūye nivṛtte nṛpate tava
  2 apaśyaṃ dvārakāṃ cāhaṃ mahārāja hatatviṣam
      niḥsvādhyāya vaṣaṭkārāṃ nirbhūṣaṇa varastriyam
  3 anabhijñeya rūpāṇi dvārakopavanāni ca
      dṛṣṭvā śaṅkopapanno 'ham apṛcchaṃ hṛdikātmajam
  4 asvasthanaranārīkam idaṃ vṛṣṇipuraṃ bhṛṣam
      kim idaṃ naraśārdūla śrotum icchāmahe vayam
  5 evam uktas tu sa mayā vistareṇedam abravīt
      rodhaṃ mokṣaṃ ca śālvena hārdikyo rājasattama
  6 tato 'haṃ kauravaśreṣṭha śrutvā sarvam aśeṣataḥ
      vināśe śālvarājasya tadaivākaravaṃ matim
  7 tato 'haṃ bharataśreṣṭha samāśvāsya pure janam
      rājānam āhukaṃ caiva tathaivānaka dundubhim
      sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā
  8 apramādaḥ sadā kāryo nagare yādavarṣabhāḥ
      śālvarājavināśāya prayātaṃ māṃ nibodhata
  9 nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati
      saśālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ
      trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī
  10 te mayāśvāsitā vīrā yathāvad bharatarṣabha
     sarve mām abruvan hṛṣṭāḥ prayāhi jahi śatravān
 11 taiḥ prahṛṣṭātmabhir vīrair āśīrbhir abhinanditaḥ
     vācayitvā dvijaśreṣṭhān praṇamya śirasāhukam
 12 sainyasugrīva yuktena rathenānādayan diśaḥ
     pradhmāpya śaṅkhapravaraṃ pāñcajanyam ahaṃ nṛpa
 13 prayāto 'smi naravyāghra balena mahatā vṛtaḥ
     kḷptena caturaṅgeṇa balena jitakāśinā
 14 samatītya bahūn deśān girīṃś ca bahupādapān
     sarāṃsi saritaś caiva mārtikāvatam āsadam
 15 tatrāśrauṣaṃ naravyāghra śālvaṃ nagaram antikāt
     prayātaṃ saubham āsthāya tam ahaṃ pṛṣṭhato 'nvayām
 16 tataḥ sāgaram āsādya kukṣau tasya mahormiṇaḥ
     samudranābhyāṃ śālvo 'bhūt saubham āsthāya śatruhan
 17 sa samālokya dūrān māṃ smayann iva yudhiṣṭhira
     āhvayām āsa duṣṭātmā yuddhāyaiva muhur muhuḥ
 18 tasya śārṅgavinirmuktair bahubhir marmabhedibhiḥ
     puraṃ nāsādyata śarais tato māṃ roṣa āviśat
 19 sa cāpi pāpaprakṛtir daiteyāpasado nṛpa
     mayy avarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ
 20 sainikān mama sūtaṃ ca hayāṃś ca samavākirat
     acintayantas tu śarān vayaṃ yudhyāma bhārata
 21 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām
     cikṣipuḥ samare vīrā mayi śālva padānugāḥ
 22 te hayān me rathaṃ caiva tadā dārukam eva ca
     chādayām āsur asurā bāṇair marma vibhedibhiḥ
 23 na hayā na ratho vīra na yantā mama dārukaḥ
     adṛśyanta śaraiś channās tathāhaṃ sainikāś ca me
 24 tato 'ham api kauravya śarāṇām ayutān bahūn
     abhimantritānāṃ dhanuṣā divyena vidhinākṣipam
 25 na tatra viṣayas tv āsīn mama sainyasya bhārata
     khe viṣiktaṃ hi tat saubhaṃ krośamātra ivābhavat
 26 tatas te prekṣakāḥ sarve raṅga vāṭa iva sthitāḥ
     harṣayām āsur uccair māṃ siṃhanāda talasvanaiḥ
 27 matkārmukavinirmuktā dānavānāṃ mahāraṇe
     aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva
 28 tato halahalāśabdaḥ saubhamadhye vyavardhata
     vadhyatāṃ viśikhais tīkṣṇaiḥ patatāṃ ca mahārṇave
 29 te nikṛttabhujaskandhāḥ kabandhākṛti darśanāḥ
     nadanto bhairavān nādan nipatanti sma dānavāḥ
 30 tato gokṣīrakundendu mṛṇālarajataprabham
     jalajaṃ pāñcajanyaṃ vai prāṇenāham apūrayam
 31 tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā
     māyāyuddhena mahatā yodhayām āsa māṃ yudhi
 32 tato huḍahuḍāḥ prāsāḥ śaktiśūlaparaśvadhāḥ
     paṭṭiśāś ca bhuśuṇḍyaś ca prāpatann aniśaṃ mayi
 33 tān ahaṃ māyayaivāśu pratigṛhya vyanāśayam
     tasyāṃ hatāyāṃ māyāyāṃ giriśṛṅgair ayodhayat
 34 tato 'bhavat tama iva prabhātam iva cābhavat
     durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata
 35 evaṃ māyāṃ vikurvāṇo yodhayām āsa māṃ ripuḥ
     vijñāya tad ahaṃ sarvaṃ māyayaiva vyanāśayam
     yathākālaṃ tu yuddhena vyadhamaṃ sarvataḥ śaraiḥ
 36 tato vyoma mahārāja śatasūryam ivābhavat
     śatacandraṃ ca kaunteya sahasrāyuta tārakam
 37 tato nājñāyata tadā divārātraṃ tathā diśaḥ
     tato 'haṃ moham āpannaḥ prajñāstraṃ samayojayam
     tatas tad astram astreṇa vidhūtaṃ śaratūlavat
 38 tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam
     labdhālokaś ca rājendra punaḥ śatrum ayodhayam


Next: Chapter 22