Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 20

  1 [वा]
      एवम उक्तस तु कौन्तेय सूतपुत्रस तदा मृधे
      परद्युम्नम अब्रवीच छलक्ष्णं मधुरं वाक्यम अञ्जसा
  2 न मे भयं रौक्मिणेय संग्रामे यच्छतॊ हयान
      युद्धज्ञश चास्मि वृष्णीनां नात्र किं चिद अतॊ ऽनयथा
  3 आयुष्मन्न उपदेशस तु सारथ्ये वर्ततां समृतः
      सर्वार्थेषु रथी रक्ष्यस तवं चापि भृशपीडितः
  4 तवं हि शाल्व परयुक्तेन पत्रिणाभिहतॊ भृशम
      कश्मलाभिहतॊ वीर ततॊ ऽहम अपयातवान
  5 स तवं सात्वत मुख्याद्य लब्धसंज्ञॊ यदृच्छया
      पश्य मे हयसाम्याने शिक्षां केशवनन्दन
  6 दारुकेणाहम उत्पन्नॊ यथावच चैव शिक्षितः
      वीतभीः परविशाम्य एतां शाल्वस्य महतीं चमूम
  7 एवम उक्त्वा ततॊ वीर हयान संचॊद्य संगरे
      रश्मिभिश च समुद्यम्य जवेनाभ्यपतत तदा
  8 मण्डलानि विचित्राणि यमकानीतराणि च
      सव्यानि च विचित्राणि दक्षिणानि च सर्वशः
  9 परतॊदेनाहता राजन रश्मिभिश च समुद्यताः
      उत्पतन्त इवाकाशं विबभुस ते हयॊत्तमाः
  10 ते हस्तलाघवॊपेतं विज्ञाय नृप दारुकिम
     दह्यमाना इव तदा पस्पृशुश चरणैर महीम
 11 सॊ ऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ
     चकार नातियत्नेन तद अद्भुतम इवाभवत
 12 अमृष्यमाणॊ ऽपसव्यं परद्युम्नेन स सौभराट
     यन्तारम अस्य सहसा तरिभिर बाणैः समर्पयत
 13 दारुकस्य सुतस तं तु बाणवेगम अचिन्तयन
     भूय एव महाबाहॊ परययौ हयसंमतः
 14 ततॊ बाणान बहुविधान पुनर एव स सौभराट
     मुमॊच तनये वीरे मम रुक्मिणिनन्दने
 15 तान अप्राप्ताञ शितैर बाणैश चिच्छेद परवीरहा
     रौक्मिणेयः समितं कृत्वा दर्शयन हस्तलाघवम
 16 छिन्नान दृष्ट्वा तु तान बाणान परद्युम्नेन स सौभराट
     आसुरीं दारुणीं मायाम आस्थाय वयसृजच छरान
 17 परयुज्यमानम आज्ञाय दैतेयास्त्रं महाबलः
     बरह्मास्त्रेणान्तरा छित्त्वा मुमॊचान्यान पतत्रिणः
 18 ते तद अस्त्रं विधूयाशु विव्यधू रुधिराशनाः
     शिरस्य उरसि वक्त्रेच स मुमॊह पपात च
 19 तस्मिन निपतिते कषुद्रे शाल्वे बाणप्रपीडिते
     रौक्मिणेयॊ ऽपरं बाणं संदधे शत्रुनाशनम
 20 तम अर्चितं सर्वदाशार्ह पूगैर; आशीर्भिर अर्कज्वलन परकाशम
     दृष्ट्वा शरं जयाम अभिनीयमानं; बभूव हाहाकृतम अन्तरिक्षम
 21 ततॊ देवगणाः सर्वे सेन्द्राः सह धनेश्वराः
     नारदं परेषयाम आसुः शवसनं च महाबलम
 22 तौ रौक्मिणेयम आगम्य वचॊ ऽबरूतां दिवौकसाम
     नैष वध्यस तवया वीर शाल्वराजः कथं चन
 23 संहरस्व पुनर बाणम अवध्यॊ ऽयं तवया रणे
     एतस्य हि शरस्याजौ नावध्यॊ ऽसति पुमान कव चित
 24 मृत्युर अस्य महाबाहॊ रणे देवकिनन्दनः
     कृष्णः संकल्पितॊ धात्रा तन न मिथ्या भवेद इति
 25 ततः परमसंहृष्टः परद्युम्नः शरम उत्तरम
     संजहार धनुःश्रेष्ठात तूर्णे चैव नयवेशयत
 26 तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः
     वयपायात सबलस तूर्णं परद्युम्न शरपीडितः
 27 स दवारकां परित्यज्य करूरॊ वृणिभिर अर्दितः
     सौभम आस्थाय राजेन्द्र दिवम आचक्रमे तदा
  1 [vā]
      evam uktas tu kaunteya sūtaputras tadā mṛdhe
      pradyumnam abravīc chlakṣṇaṃ madhuraṃ vākyam añjasā
  2 na me bhayaṃ raukmiṇeya saṃgrāme yacchato hayān
      yuddhajñaś cāsmi vṛṣṇīnāṃ nātra kiṃ cid ato 'nyathā
  3 āyuṣmann upadeśas tu sārathye vartatāṃ smṛtaḥ
      sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛśapīḍitaḥ
  4 tvaṃ hi śālva prayuktena patriṇābhihato bhṛśam
      kaśmalābhihato vīra tato 'ham apayātavān
  5 sa tvaṃ sātvata mukhyādya labdhasaṃjño yadṛcchayā
      paśya me hayasāmyāne śikṣāṃ keśavanandana
  6 dārukeṇāham utpanno yathāvac caiva śikṣitaḥ
      vītabhīḥ praviśāmy etāṃ śālvasya mahatīṃ camūm
  7 evam uktvā tato vīra hayān saṃcodya saṃgare
      raśmibhiś ca samudyamya javenābhyapatat tadā
  8 maṇḍalāni vicitrāṇi yamakānītarāṇi ca
      savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ
  9 pratodenāhatā rājan raśmibhiś ca samudyatāḥ
      utpatanta ivākāśaṃ vibabhus te hayottamāḥ
  10 te hastalāghavopetaṃ vijñāya nṛpa dārukim
     dahyamānā iva tadā paspṛśuś caraṇair mahīm
 11 so 'pasavyāṃ camūṃ tasya śālvasya bharatarṣabha
     cakāra nātiyatnena tad adbhutam ivābhavat
 12 amṛṣyamāṇo 'pasavyaṃ pradyumnena sa saubharāṭ
     yantāram asya sahasā tribhir bāṇaiḥ samarpayat
 13 dārukasya sutas taṃ tu bāṇavegam acintayan
     bhūya eva mahābāho prayayau hayasaṃmataḥ
 14 tato bāṇān bahuvidhān punar eva sa saubharāṭ
     mumoca tanaye vīre mama rukmiṇinandane
 15 tān aprāptāñ śitair bāṇaiś ciccheda paravīrahā
     raukmiṇeyaḥ smitaṃ kṛtvā darśayan hastalāghavam
 16 chinnān dṛṣṭvā tu tān bāṇān pradyumnena sa saubharāṭ
     āsurīṃ dāruṇīṃ māyām āsthāya vyasṛjac charān
 17 prayujyamānam ājñāya daiteyāstraṃ mahābalaḥ
     brahmāstreṇāntarā chittvā mumocānyān patatriṇaḥ
 18 te tad astraṃ vidhūyāśu vivyadhū rudhirāśanāḥ
     śirasy urasi vaktreca sa mumoha papāta ca
 19 tasmin nipatite kṣudre śālve bāṇaprapīḍite
     raukmiṇeyo 'paraṃ bāṇaṃ saṃdadhe śatrunāśanam
 20 tam arcitaṃ sarvadāśārha pūgair; āśīrbhir arkajvalana prakāśam
     dṛṣṭvā śaraṃ jyām abhinīyamānaṃ; babhūva hāhākṛtam antarikṣam
 21 tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ
     nāradaṃ preṣayām āsuḥ śvasanaṃ ca mahābalam
 22 tau raukmiṇeyam āgamya vaco 'brūtāṃ divaukasām
     naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṃ cana
 23 saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe
     etasya hi śarasyājau nāvadhyo 'sti pumān kva cit
 24 mṛtyur asya mahābāho raṇe devakinandanaḥ
     kṛṣṇaḥ saṃkalpito dhātrā tan na mithyā bhaved iti
 25 tataḥ paramasaṃhṛṣṭaḥ pradyumnaḥ śaram uttaram
     saṃjahāra dhanuḥśreṣṭhāt tūrṇe caiva nyaveśayat
 26 tata utthāya rājendra śālvaḥ paramadurmanāḥ
     vyapāyāt sabalas tūrṇaṃ pradyumna śarapīḍitaḥ
 27 sa dvārakāṃ parityajya krūro vṛṇibhir arditaḥ
     saubham āsthāya rājendra divam ācakrame tadā


Next: Chapter 21