Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 9

  1 [वय]
      धृतराष्ट्र महाप्राज्ञ निबॊध वचनं मम
      वक्ष्यामि तवा कौरवाणां सर्वेषां हितम उत्तमम
  2 न मे परियं महाबाहॊ यद गताः पाण्डवा वनम
      निकृत्या निर्जिताश चैव दुर्यॊधन वशानुगैः
  3 ते समरन्तः परिक्लेशान वर्षे पूर्णे तरयॊदशे
      विमॊक्ष्यन्ति विषं करुद्धाः करवेयेषु भारत
  4 तद अयं किं नु पापात्मा तव पुत्रः सुमन्दधीः
      पाण्डवान नित्यसंक्रुद्धॊ राज्यहेतॊर जिघांसति
  5 वार्यतां साध्व अयं मूढः शमं गच्छतु ते सुतः
      वनस्थांस तान अयं हन्तुम इच्छन पराणैर विमॊक्ष्यते
  6 यथाह विदुरः पराज्ञॊ यथा भीष्मॊ यथा वयम
      यथा कृपश च दरॊणश च तथा साधु विधीयताम
  7 विग्रहॊ हि महाप्राज्ञ सवजनेन विगर्हितः
      अधार्म्यम अयशस्यं च मा राजन परतिपद्यथाः
  8 समीक्षा यादृशी हय अस्य पाण्डवान परति भारत
      उपेक्ष्यमाणा सा राजन हमान्तम अनयं सपृशेत
  9 अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः
      पाण्डवैः सहितॊ राजन्न एक एवासहाय वान
  10 ततः संसर्गजः सनेहः पुत्रस्य तव पाण्डवैः
     यदि सयात कृतकार्यॊ ऽदय भवेस तवं मनुजेश्वर
 11 अथ वा जायमानस्य यच छीलम अनुजायते
     शरूयते तन महाराज नामृतस्य अपसर्पति
 12 कथं वा मन्यते भीष्मॊ दरॊणॊ वा विदुरॊ ऽपि वा
     भवान वात्र कषमं कार्यं पुरा चार्थॊ ऽतिवर्तते
  1 [vy]
      dhṛtarāṣṭra mahāprājña nibodha vacanaṃ mama
      vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam
  2 na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam
      nikṛtyā nirjitāś caiva duryodhana vaśānugaiḥ
  3 te smarantaḥ parikleśān varṣe pūrṇe trayodaśe
      vimokṣyanti viṣaṃ kruddhāḥ karaveyeṣu bhārata
  4 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ
      pāṇḍavān nityasaṃkruddho rājyahetor jighāṃsati
  5 vāryatāṃ sādhv ayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ
      vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate
  6 yathāha viduraḥ prājño yathā bhīṣmo yathā vayam
      yathā kṛpaś ca droṇaś ca tathā sādhu vidhīyatām
  7 vigraho hi mahāprājña svajanena vigarhitaḥ
      adhārmyam ayaśasyaṃ ca mā rājan pratipadyathāḥ
  8 samīkṣā yādṛśī hy asya pāṇḍavān prati bhārata
      upekṣyamāṇā sā rājan hamāntam anayaṃ spṛśet
  9 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ
      pāṇḍavaiḥ sahito rājann eka evāsahāya vān
  10 tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ
     yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara
 11 atha vā jāyamānasya yac chīlam anujāyate
     śrūyate tan mahārāja nāmṛtasy apasarpati
 12 kathaṃ vā manyate bhīṣmo droṇo vā viduro 'pi vā
     bhavān vātra kṣamaṃ kāryaṃ purā cārtho 'tivartate


Next: Chapter 10