Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 68

  1 वैशंपायन उवाच
      वनवासाय चक्रुस ते मतिं पार्थाः पराजिताः
      अजिनान्य उत्तरीयाणि जगृहुश च यथाक्रमम
  2 अजिनैः संवृतान दृष्ट्वा हृतराज्यान अरिंदमान
      परस्थितान वनवासाय ततॊ दुःशासनॊ ऽबरवीत
  3 परवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञॊ महात्मनः
      पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः
  4 अद्य देवाः संप्रयाताः समैर वर्त्मभिर अस्थलैः
      गुणज्येष्ठास तथा जयेष्ठा भूयांसॊ यद वयं परैः
  5 नरकं पातिताः पार्था दीर्घकालम अनन्तकम
      सुखाच च हीना राज्याच च विनष्टाः शाश्वतीः समाः
  6 बलेन मत्ता ये ते सम धार्तराष्ट्रान परहासिषुः
      ते निर्जिता हृतधना वनम एष्यन्ति पाण्डवाः
  7 चित्रान संनाहान अवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति
      निवास्यन्तां रुरुचर्माणि सर्वे; यथा गलहं सौबलस्याभ्युपेताः
  8 न सन्ति लॊकेषु पुमांस ईदृशा; इत्य एव ये भावितबुद्धयः सदा
      जञास्यन्ति ते तमानम इमे ऽदय पाण्डवा; विपर्यये षण्ढतिला इवाफलाः
  9 अयं हि वासॊदय ईदृशानां; मनस्विनां कौरव मा भवेद वः
      अदीक्षितानाम अजिनानि यद्वद; बलीयसां पश्यत पाण्डवानाम
  10 महाप्राज्ञः सॊमकॊ यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः परदाय
     अकार्षीद वै दुष्कृतं नेह सन्ति; कलीबाः पार्थाः पतयॊ याज्ञसेन्याः
 11 सूक्ष्मान परावारान अजिनानि चॊदितान; दृष्ट्वारण्ये निर्धनान अप्रतिष्ठान
     कां तवं परीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यम इहान्यम इच्छसि
 12 एते हि सर्वे कुरवः समेताः; कषान्ता दान्ताः सुद्रविणॊपपन्नाः
     एषां वृणीष्वैकतमं पतित्वे; न तवां तपेत कालविपर्ययॊ ऽयम
 13 यथाफलाः षण्ढतिला यथा चर्ममया मृगाः
     तथैव पाण्डवाः सर्वे यथा काकयवा अपि
 14 किं पाण्डवांस तवं पतितान उपास्से; मॊघः शरमः षण्ढतिलान उपास्य
     एवं नृशंसः परुषाणि पार्थान; अश्रावयद धृतराष्ट्रस्य पुत्रः
 15 तद वै शरुत्वा भीमसेनॊ ऽतयमर्षी; निर्भर्त्स्यॊच्चैस तं निगृह्यैव रॊषात
     उवाचेदं सहसैवॊपगम्य; सिंहॊ यथा हैमवतः शृगालम
 16 भीमसेन उवाच
     करूर पापजनैर जुष्टम अकृतार्थं परभाषसे
     गान्धारविद्यया हि तवं राजमध्ये विकत्थसे
 17 यथा तुदसि मर्माणि वाक्शरैर इह नॊ भृशम
     तथा समारयिता ते ऽहं कृन्तन मर्माणि संयुगे
 18 ये च तवाम अनुवर्तन्ते कामलॊभवशानुगाः
     गॊप्तारः सानुबन्धांस तान नेष्यामि यमसादनम
 19 वैशंपायन उवाच
     एवं बरुवाणम अजिनैर विवासितं; दुःखाभिभूतं परिनृत्यति सम
     मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर गौर इति समाह्वयन मुक्तलज्जः
 20 भीमसेन उवाच
     नृशंसं परुषं करूरं शक्यं दुःशासन तवया
     निकृत्या हि धनं लब्ध्वा कॊ विकत्थितुम अर्हति
 21 मा ह सम सुकृताँल लॊकान गच्छेत पार्थॊ वृकॊदरः
     यदि वक्षसि भित्त्वा ते न पिबेच छॊणितं रणे
 22 धार्तराष्ट्रान रणे हत्वा मिषतां सर्वधन्विनाम
     शमं गन्तास्मि नचिरात सत्यम एतद बरवीमि वः
 23 वैशंपायन उवाच
     तस्य राजा सिंहगतेः सखेलं; दुर्यॊधनॊ भीमसेनस्य हर्षात
     गतिं सवगत्यानुचकार मन्दॊ; निर्गच्छतां पाण्डवानां सभायाः
 24 नैतावता कृतम इत्य अब्रवीत तं; वृकॊदरः संनिवृत्तार्धकायः
     शीघ्रं हि तवा निहतं सानुबन्धं; संस्मार्याहं परतिवक्ष्यामि मूढ
 25 एतत समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान स मानी
     राजानुगः संसदि कौरवाणां; विनिष्क्रमन वाक्यम उवाच भीमः
 26 अहं दुर्यॊधनं हन्ता कर्णं हन्ता धनंजयः
     शकुनिं चाक्षकितवं सहदेवॊ हनिष्यति
 27 इदं च भूयॊ वक्ष्यामि सभामध्ये बृहद वचः
     सत्यं देवाः करिष्यन्ति यन नॊ युद्धं भविष्यति
 28 सुयॊधनम इमं पापं हन्तास्मि गदया युधि
     शिरः पादेन चास्याहम अधिष्ठास्यामि भूतले
 29 वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः
     दुःशासनस्य रुधिरं पातास्मि मृगराड इव
 30 अर्जुन उवाच
     नैव वाचा वयवसितं भीम विज्ञायते सताम
     इतश चतुर्दशे वर्षे दरष्टारॊ यद भविष्यति
 31 दुर्यॊधनस्य कर्णस्य शकुनेश च दुरात्मनः
     दुःशासनचतुर्थानां भूमिः पास्यति शॊणितम
 32 असूयितारं वक्तारं परस्रष्टारं दुरात्मनाम
     भीमसेन नियॊगात ते हन्ताहं कर्णम आहवे
 33 अर्जुनः परतिजानीते भीमस्य परियकाम्यया
     कर्णं कर्णानुगांश चैव रणे हन्तास्मि पत्रिभिः
 34 ये चान्ये परतियॊत्स्यन्ति बुद्धिमॊहेन मां नृपाः
     तांश च सर्वाञ शतैर बाणैर नेतास्मि यमसादनम
 35 चलेद धि हिमवान सथानान निष्प्रभः सयाद दिवाकरः
     शैत्यं सॊमात परणश्येत मत्सत्यं विचलेद यदि
 36 न परदास्यति चेद राज्यम इतॊ वर्षे चतुर्दशे
     दुर्यॊधनॊ हि सत्कृत्य सत्यम एतद भविष्यति
 37 वैशंपायन उवाच
     इत्य उक्तवति पार्थे तु शरीमान माद्रवतीसुतः
     परगृह्य विपुलं बाहुं सहदेवः परतापवान
 38 सौबलस्य वधं परेप्सुर इदं वचनम अब्रवीत
     करॊधसंरक्तनयनॊ निःश्वसन्न इव पन्नगः
 39 अक्षान यान मन्यसे मूढ गान्धाराणां यशॊहर
     नैते ऽकषा निशिता बाणास तवयैते समरे वृताः
 40 यथा चैवॊक्तवान भीमस तवाम उद्दिश्य सबान्धवम
     कर्ताहं कर्मणस तस्य कुरु कार्याणि सर्वशः
 41 हन्तास्मि तरसा युद्धे तवां विक्रम्य सबान्धवम
     यदि सथास्यसि संग्रामे कषत्रधर्मेण सौबल
 42 सहदेववचः शरुत्वा नकुलॊ ऽपि विशां पते
     दर्शनीयतमॊ नॄणाम इदं वचनम अब्रवीत
 43 सुतेयं यज्ञसेनस्य दयूते ऽसमिन धृतराष्ट्रजैः
     यैर वाचः शराविता रूक्षाः सथितैर दुर्यॊधनप्रिये
 44 तान धार्तराष्ट्रान दुर्वृत्तान मुमूर्षून कालचॊदितान
     दर्शयिष्यामि भूयिष्ठम अहं वैवस्वतक्षयम
 45 निदेशाद धर्मराजस्य दरौपद्याः पदवीं चरन
     निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिराद इव
 46 एवं ते पुरुषव्याघ्राः सर्वे वयायतबाहवः
     परतिज्ञा बहुलाः कृत्वा धृतराष्ट्रम उपागमन
  1 vaiśaṃpāyana uvāca
      vanavāsāya cakrus te matiṃ pārthāḥ parājitāḥ
      ajināny uttarīyāṇi jagṛhuś ca yathākramam
  2 ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān
      prasthitān vanavāsāya tato duḥśāsano 'bravīt
  3 pravṛttaṃ dhārtarāṣṭrasya cakraṃ rājño mahātmanaḥ
      parābhūtāḥ pāṇḍuputrā vipattiṃ paramāṃ gatāḥ
  4 adya devāḥ saṃprayātāḥ samair vartmabhir asthalaiḥ
      guṇajyeṣṭhās tathā jyeṣṭhā bhūyāṃso yad vayaṃ paraiḥ
  5 narakaṃ pātitāḥ pārthā dīrghakālam anantakam
      sukhāc ca hīnā rājyāc ca vinaṣṭāḥ śāśvatīḥ samāḥ
  6 balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ
      te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ
  7 citrān saṃnāhān avamuñcantu caiṣāṃ; vāsāṃsi divyāni ca bhānumanti
      nivāsyantāṃ rurucarmāṇi sarve; yathā glahaṃ saubalasyābhyupetāḥ
  8 na santi lokeṣu pumāṃsa īdṛśā; ity eva ye bhāvitabuddhayaḥ sadā
      jñāsyanti te tmānam ime 'dya pāṇḍavā; viparyaye ṣaṇḍhatilā ivāphalāḥ
  9 ayaṃ hi vāsodaya īdṛśānāṃ; manasvināṃ kaurava mā bhaved vaḥ
      adīkṣitānām ajināni yadvad; balīyasāṃ paśyata pāṇḍavānām
  10 mahāprājñaḥ somako yajñasenaḥ; kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya
     akārṣīd vai duṣkṛtaṃ neha santi; klībāḥ pārthāḥ patayo yājñasenyāḥ
 11 sūkṣmān prāvārān ajināni coditān; dṛṣṭvāraṇye nirdhanān apratiṣṭhān
     kāṃ tvaṃ prītiṃ lapsyase yājñaseni; patiṃ vṛṇīṣva yam ihānyam icchasi
 12 ete hi sarve kuravaḥ sametāḥ; kṣāntā dāntāḥ sudraviṇopapannāḥ
     eṣāṃ vṛṇīṣvaikatamaṃ patitve; na tvāṃ tapet kālaviparyayo 'yam
 13 yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mṛgāḥ
     tathaiva pāṇḍavāḥ sarve yathā kākayavā api
 14 kiṃ pāṇḍavāṃs tvaṃ patitān upāsse; moghaḥ śramaḥ ṣaṇḍhatilān upāsya
     evaṃ nṛśaṃsaḥ paruṣāṇi pārthān; aśrāvayad dhṛtarāṣṭrasya putraḥ
 15 tad vai śrutvā bhīmaseno 'tyamarṣī; nirbhartsyoccais taṃ nigṛhyaiva roṣāt
     uvācedaṃ sahasaivopagamya; siṃho yathā haimavataḥ śṛgālam
 16 bhīmasena uvāca
     krūra pāpajanair juṣṭam akṛtārthaṃ prabhāṣase
     gāndhāravidyayā hi tvaṃ rājamadhye vikatthase
 17 yathā tudasi marmāṇi vākśarair iha no bhṛśam
     tathā smārayitā te 'haṃ kṛntan marmāṇi saṃyuge
 18 ye ca tvām anuvartante kāmalobhavaśānugāḥ
     goptāraḥ sānubandhāṃs tān neṣyāmi yamasādanam
 19 vaiśaṃpāyana uvāca
     evaṃ bruvāṇam ajinair vivāsitaṃ; duḥkhābhibhūtaṃ parinṛtyati sma
     madhye kurūṇāṃ dharmanibaddhamārgaṃ; gaur gaur iti smāhvayan muktalajjaḥ
 20 bhīmasena uvāca
     nṛśaṃsaṃ paruṣaṃ krūraṃ śakyaṃ duḥśāsana tvayā
     nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati
 21 mā ha sma sukṛtāṁl lokān gacchet pārtho vṛkodaraḥ
     yadi vakṣasi bhittvā te na pibec choṇitaṃ raṇe
 22 dhārtarāṣṭrān raṇe hatvā miṣatāṃ sarvadhanvinām
     śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ
 23 vaiśaṃpāyana uvāca
     tasya rājā siṃhagateḥ sakhelaṃ; duryodhano bhīmasenasya harṣāt
     gatiṃ svagatyānucakāra mando; nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ
 24 naitāvatā kṛtam ity abravīt taṃ; vṛkodaraḥ saṃnivṛttārdhakāyaḥ
     śīghraṃ hi tvā nihataṃ sānubandhaṃ; saṃsmāryāhaṃ prativakṣyāmi mūḍha
 25 etat samīkṣyātmani cāvamānaṃ; niyamya manyuṃ balavān sa mānī
     rājānugaḥ saṃsadi kauravāṇāṃ; viniṣkraman vākyam uvāca bhīmaḥ
 26 ahaṃ duryodhanaṃ hantā karṇaṃ hantā dhanaṃjayaḥ
     śakuniṃ cākṣakitavaṃ sahadevo haniṣyati
 27 idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ
     satyaṃ devāḥ kariṣyanti yan no yuddhaṃ bhaviṣyati
 28 suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi
     śiraḥ pādena cāsyāham adhiṣṭhāsyāmi bhūtale
 29 vākyaśūrasya caivāsya paruṣasya durātmanaḥ
     duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva
 30 arjuna uvāca
     naiva vācā vyavasitaṃ bhīma vijñāyate satām
     itaś caturdaśe varṣe draṣṭāro yad bhaviṣyati
 31 duryodhanasya karṇasya śakuneś ca durātmanaḥ
     duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam
 32 asūyitāraṃ vaktāraṃ prasraṣṭāraṃ durātmanām
     bhīmasena niyogāt te hantāhaṃ karṇam āhave
 33 arjunaḥ pratijānīte bhīmasya priyakāmyayā
     karṇaṃ karṇānugāṃś caiva raṇe hantāsmi patribhiḥ
 34 ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ
     tāṃś ca sarvāñ śatair bāṇair netāsmi yamasādanam
 35 caled dhi himavān sthānān niṣprabhaḥ syād divākaraḥ
     śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi
 36 na pradāsyati ced rājyam ito varṣe caturdaśe
     duryodhano hi satkṛtya satyam etad bhaviṣyati
 37 vaiśaṃpāyana uvāca
     ity uktavati pārthe tu śrīmān mādravatīsutaḥ
     pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān
 38 saubalasya vadhaṃ prepsur idaṃ vacanam abravīt
     krodhasaṃraktanayano niḥśvasann iva pannagaḥ
 39 akṣān yān manyase mūḍha gāndhārāṇāṃ yaśohara
     naite 'kṣā niśitā bāṇās tvayaite samare vṛtāḥ
 40 yathā caivoktavān bhīmas tvām uddiśya sabāndhavam
     kartāhaṃ karmaṇas tasya kuru kāryāṇi sarvaśaḥ
 41 hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam
     yadi sthāsyasi saṃgrāme kṣatradharmeṇa saubala
 42 sahadevavacaḥ śrutvā nakulo 'pi viśāṃ pate
     darśanīyatamo nṝṇām idaṃ vacanam abravīt
 43 suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ
     yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye
 44 tān dhārtarāṣṭrān durvṛttān mumūrṣūn kālacoditān
     darśayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam
 45 nideśād dharmarājasya draupadyāḥ padavīṃ caran
     nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva
 46 evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ
     pratijñā bahulāḥ kṛtvā dhṛtarāṣṭram upāgaman


Next: Chapter 69