Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 49

  1 [द]
      आर्यास तु ये वै राजानः सत्यसंधा महाव्रताः
      पर्याप्तविद्या वक्तारॊ वेदान्तावभृथाप्लुताः
  2 धृतिमन्तॊ हरीनिषेधा धर्मात्मानॊ यशस्विनः
      मूर्ढाभिषिक्तास ते चैनं राजानः पर्युपासते
  3 दक्षिणार्थं समानीता राजभिः कांस्यदॊहनाः
      आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः
  4 आजह्रुस तत्र सत्कृत्य सवयम उद्यम्य भारत
      अभिषेकार्थम अव्यग्रा भाण्डम उच्चावचं नृपाः
  5 बाह्लीकॊ रथम आहार्षीज जाम्बूनदपरिष्कृतम
      सुदक्षिणस तं युयुजे शवेतैः काम्बॊजजैर हयैः
  6 सुनीथॊ ऽपरतिमं तस्य अनुकर्षं महायशाः
      धवजं चेदिपतिः कषिप्रम अहार्षीत सवयम उद्यतम
  7 दाक्षिणात्यः संनहनं सरग उष्णीषे च मागधः
      वसु दानॊ महेष्वासॊ गजेन्द्रं षष्टिहायनम
  8 मत्स्यस तव अक्षान अवाबध्नाद एकलव्य उपानहौ
      आवन्त्यस तव अभिषेकार्थम आपॊ बहुविधास तथा
  9 चेकितान उपासङ्गं धनुः काश्य उपाहरत
      असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम
  10 अभ्यषिञ्चत ततॊ धौम्यॊ वयासश च सुमहातपाः
     नारदं वै पुरस्कृत्य देवलं चासितं मुनिम
 11 परीतिमन्त उपातिष्ठन्न अभिषेकं महर्षयः
     जामदग्न्येन सहितास तथान्ये वेदपारगाः
 12 अभिजग्मुर महात्मानं मन्त्रवद भूरिदक्षिणम
     महेन्द्रम इव देवेन्द्रं दिवि सप्तर्षयॊ यथा
 13 अधारयच छत्रम अस्य सात्यकिः सत्यविक्रमः
     धनंजयश च वयजने भीमसेनश च पाण्डवः
 14 उपागृह्णाद यम इन्द्राय पुराकल्पे परजापतिः
     तम अस्मै शङ्खम आहार्षीद वारुणं कलशॊदधिः
 15 सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा
     तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलॊ ऽभवत
 16 गच्छन्ति पूर्वाद अपरं समुद्रं चापि दक्षिणम
     उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः
 17 तत्र सम दध्मुः शतशः शङ्खान मङ्गल्य कारणात
     पराणदंस ते समाध्मातास तत्र रॊमाणि मे ऽहृषन
 18 परणता भूमिपाश चापि पेतुर ईनाः सवतेजसा
     धृष्टद्युम्नः पाण्डवाश च सात्यकिः केशवॊ ऽषटमः
 19 सत्त्वस्थाः शौर्यसंपन्ना अन्यॊन्यप्रियकारिणः
     विसंज्ञान भूमिपान दृष्ट्वा मां च ते पराहसंस तदा
 20 ततः परहृष्टॊ बीभत्सुः परादाद धेमविषाणिनाम
     शतान्य अनडुहां पञ्च दविजमुख्येषु भारत
 21 नैवं शम्बर हन्ताभूद यौवनाश्वॊ मनुर न च
     न च राजा पृथुर वैन्यॊ न चाप्य आसीद भगीरथः
 22 यथातिमात्रं कौन्तेयः शरिया परमया युतः
     राजसूयम अवाप्यैवं हरिश चन्द्र इव परभुः
 23 एतां दृष्ट्वा शरियं पार्थे हरिश चन्द्रे यथा विभॊ
     कथं नु जीवितं शरेयॊ मम पश्यसि भारत
 24 अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप
     कनीयांसॊ विवर्धन्ते जयेष्ठा हीयन्ति भारत
 25 एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणॊ ऽपि कुरुप्रवीर
     तेनाहम एवं कृषतां गतश च; विवर्णतां चैव स शॊकतां च
  1 [d]
      āryās tu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ
      paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ
  2 dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ
      mūrḍhābhiṣiktās te cainaṃ rājānaḥ paryupāsate
  3 dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ
      āraṇyā bahusāhasrā apaśyaṃ tatra tatra gāḥ
  4 ājahrus tatra satkṛtya svayam udyamya bhārata
      abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ
  5 bāhlīko ratham āhārṣīj jāmbūnadapariṣkṛtam
      sudakṣiṇas taṃ yuyuje śvetaiḥ kāmbojajair hayaiḥ
  6 sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ
      dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam
  7 dākṣiṇātyaḥ saṃnahanaṃ srag uṣṇīṣe ca māgadhaḥ
      vasu dāno maheṣvāso gajendraṃ ṣaṣṭihāyanam
  8 matsyas tv akṣān avābadhnād ekalavya upānahau
      āvantyas tv abhiṣekārtham āpo bahuvidhās tathā
  9 cekitāna upāsaṅgaṃ dhanuḥ kāśya upāharat
      asiṃ rukmatsaruṃ śalyaḥ śaikyaṃ kāñcanabhūṣaṇam
  10 abhyaṣiñcat tato dhaumyo vyāsaś ca sumahātapāḥ
     nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim
 11 prītimanta upātiṣṭhann abhiṣekaṃ maharṣayaḥ
     jāmadagnyena sahitās tathānye vedapāragāḥ
 12 abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam
     mahendram iva devendraṃ divi saptarṣayo yathā
 13 adhārayac chatram asya sātyakiḥ satyavikramaḥ
     dhanaṃjayaś ca vyajane bhīmasenaś ca pāṇḍavaḥ
 14 upāgṛhṇād yam indrāya purākalpe prajāpatiḥ
     tam asmai śaṅkham āhārṣīd vāruṇaṃ kalaśodadhiḥ
 15 siktaṃ niṣkasahasreṇa sukṛtaṃ viśvakarmaṇā
     tenābhiṣiktaḥ kṛṣṇena tatra me kaśmalo 'bhavat
 16 gacchanti pūrvād aparaṃ samudraṃ cāpi dakṣiṇam
     uttaraṃ tu na gacchanti vinā tāta patatribhiḥ
 17 tatra sma dadhmuḥ śataśaḥ śaṅkhān maṅgalya kāraṇāt
     prāṇadaṃs te samādhmātās tatra romāṇi me 'hṛṣan
 18 praṇatā bhūmipāś cāpi petur īnāḥ svatejasā
     dhṛṣṭadyumnaḥ pāṇḍavāś ca sātyakiḥ keśavo 'ṣṭamaḥ
 19 sattvasthāḥ śauryasaṃpannā anyonyapriyakāriṇaḥ
     visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃs tadā
 20 tataḥ prahṛṣṭo bībhatsuḥ prādād dhemaviṣāṇinām
     śatāny anaḍuhāṃ pañca dvijamukhyeṣu bhārata
 21 naivaṃ śambara hantābhūd yauvanāśvo manur na ca
     na ca rājā pṛthur vainyo na cāpy āsīd bhagīrathaḥ
 22 yathātimātraṃ kaunteyaḥ śriyā paramayā yutaḥ
     rājasūyam avāpyaivaṃ hariś candra iva prabhuḥ
 23 etāṃ dṛṣṭvā śriyaṃ pārthe hariś candre yathā vibho
     kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata
 24 andheneva yugaṃ naddhaṃ viparyastaṃ narādhipa
     kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata
 25 evaṃ dṛṣṭvā nābhivindāmi śarma; parīkṣamāṇo 'pi kurupravīra
     tenāham evaṃ kṛṣatāṃ gataś ca; vivarṇatāṃ caiva sa śokatāṃ ca


Next: Chapter 50