Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 47

  1 [द]
      यन मया पाण्डवानां तु दृष्टं तच छृणु भारत
      आहृतं भूमिपालैर हि वसु मुख्यं ततस ततः
  2 न विन्दे दृढम आत्मामं दृष्ट्वाहं तद अरेर धनम
      फलतॊ भूमितॊ वापि परतिपद्यस्व भारत
  3 ऐडांश चैलान वार्षदंशाञ जातरूपपरिष्कृताम
      परावाराजिन मुख्यांश च कम्बॊजः परददौ वसु
  4 अश्वांस तित्तिरि कल्माषांस तरिशतं शुकनासिकान
      उष्ट्रवामीस तरिशतं च पुष्टाः पीलु शमीङ्गुदैः
  5 गॊवासना बराह्मणाश च दासमीयाश च सर्वशः
      परीत्यर्थं ते महाभागा धर्मराज्ञॊ महात्मनः
      तरिखर्वं बलिम आदाय दवारि तिष्ठन्ति वारिताः
  6 कमण्डलून उपादाय जातरूपमयाञ शुभान
      एवं बलिं परदायाथ परवेशं लेभिरे ततः
  7 शतं दासी सहस्राणां कार्पासिक निवासिनाम
      शयामास तन्व्यॊ दीर्घकेश्यॊ हेमाभरण भूषिताः
      शूद्रा विप्रॊत्तमार्हाणि राङ्कवान्य अजिनानि च
  8 बलिं च कृत्स्नम आदाय भरु कच्छ निवासिनः
      उपनिन्युर महाराज हयान गान्धारदेशजान
  9 इन्द्र कृष्टैर वर्तयन्ति धान्यैर नदी मुखैश च ये
      समुद्रनिष्कुटे जाताः परिसिन्दु च मानवाः
  10 ते वैरामाः पारदाश च वङ्गाश च कितवैः सह
     विविधं बलिम आदाय रत्नानि विविधानि च
 11 अजाविकं गॊहिरण्यं खरॊष्ट्रं फलजं मधु
     कम्बलान विविधांश चैव दवारि तिष्ठन्ति वारिताः
 12 पराग्ज्यॊतिषाधिपः शूरॊ मलेच्छानाम अधिपॊ बली
     यनवैः सहितॊ राजा भगदत्तॊ महारथः
 13 आजानेयान हयाञ शीघ्रान आदायानिल रंहसः
     बलिं च कृत्स्नम आदाय दवारि तिष्ठति वारितः
 14 अश्मसारमयं भाण्डं शुद्धदन्तत्सरून असीन
     पराग्ज्यॊतिषॊ ऽथ तद दत्त्वा भगदत्तॊ ऽवरजत तदा
 15 दव्यक्षांस तर्यक्षाँल ललाटाक्षान नानादिग्भ्यः समागतान
     औष्णीषान अनिवासांश च बाहुकान पुरुषादकान
 16 एकपादांश च तत्राहम अपश्यं दवारि वारितान
     बल्यर्थं ददतस तस्मै हिरण्यं रजतं बहु
 17 इन्द्र गॊप कवर्णाभाञ शुकवर्णान मनॊजवान
     तथैवेन्द्रायुध निभान संध्याभ्रसदृशान अपि
 18 अनेकवर्णान आरण्यान गृहीत्वाश्वान मनॊजवान
     जातरूपम अनर्घ्यं च ददुस तस्यैक पादकाः
 19 चीनान हूनाञ शकान ओडून पर्वतान्तरवासिनः
     वार्ष्णेयान हारहूणांश च कृष्णान हैमवतांस तथा
 20 न पारयाम्य अभिगतान विविधान दवारि वारितान
     बल्यर्थं ददतस तस्य नानारूपान अनेकशः
 21 कृष्ण गरीवान महाकायान रासभाञ शतपातिनः
     आहार्षुर दशसाहस्रान विनीतान दिक्षु विश्रुतान
 22 परमाण रागस्पर्शाढ्यं बाह्ली चीन समुद्भवम
     और्णं च राङ्कवं चैव कीटजं पट्टजं तथा
 23 कुट्टी कृतं तथैवान्यत कमलाभं सहस्रशः
     शलक्ष्णं वस्त्रम अकार्पासम आविकं मृदु चाजिनम
 24 निशितांश चैव दीर्घासीन ऋष्टिशक्तिपरश्वधान
     अपरान्त समुद्भूतांस तथैव परशूञ शितान
 25 रसान गन्धांश च विविधान रत्नानि च सहस्रशः
     बलिं च कृत्स्नम आदाय दवारि तिष्ठन्ति वारिताः
 26 शकास तुखाराः कङ्काश च रॊमशाः शृङ्गिणॊ नराः
     महागमान दूरगमान गणितान अर्बुदं हयान
 27 कॊटिशश चैव बहुशः सुवर्णं पद्मसंमितम
     बलिम आदाय विविधं दवारि तिष्ठन्ति वारिताः
 28 आसनानि महार्हाणि यानानि शयनानि च
     मणिकाञ्चनचित्राणि गजदन्त मयानि च
 29 रथांश च विविधाकाराञ जातरूपपरिष्कृतान
     हयैर विनीतैः संपन्नान वैयाघ्रपरिवारणान
 30 विचित्रांश च परिस्तॊमान रत्नानि च सहस्रशः
     नाराचान अर्धनाराचाञ शस्त्राणि विविधानि च
 31 एतद दत्त्वा महद दरव्यं पूर्वदेशाधिपॊ नृपः
     परविष्टॊ यज्ञसदनं पाण्डवस्य महात्मनः
  1 [d]
      yan mayā pāṇḍavānāṃ tu dṛṣṭaṃ tac chṛṇu bhārata
      āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatas tataḥ
  2 na vinde dṛḍham ātmāmaṃ dṛṣṭvāhaṃ tad arer dhanam
      phalato bhūmito vāpi pratipadyasva bhārata
  3 aiḍāṃś cailān vārṣadaṃśāñ jātarūpapariṣkṛtām
      prāvārājina mukhyāṃś ca kambojaḥ pradadau vasu
  4 aśvāṃs tittiri kalmāṣāṃs triśataṃ śukanāsikān
      uṣṭravāmīs triśataṃ ca puṣṭāḥ pīlu śamīṅgudaiḥ
  5 govāsanā brāhmaṇāś ca dāsamīyāś ca sarvaśaḥ
      prītyarthaṃ te mahābhāgā dharmarājño mahātmanaḥ
      trikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ
  6 kamaṇḍalūn upādāya jātarūpamayāñ śubhān
      evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ
  7 śataṃ dāsī sahasrāṇāṃ kārpāsika nivāsinām
      śyāmās tanvyo dīrghakeśyo hemābharaṇa bhūṣitāḥ
      śūdrā viprottamārhāṇi rāṅkavāny ajināni ca
  8 baliṃ ca kṛtsnam ādāya bharu kaccha nivāsinaḥ
      upaninyur mahārāja hayān gāndhāradeśajān
  9 indra kṛṣṭair vartayanti dhānyair nadī mukhaiś ca ye
      samudraniṣkuṭe jātāḥ parisindu ca mānavāḥ
  10 te vairāmāḥ pāradāś ca vaṅgāś ca kitavaiḥ saha
     vividhaṃ balim ādāya ratnāni vividhāni ca
 11 ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu
     kambalān vividhāṃś caiva dvāri tiṣṭhanti vāritāḥ
 12 prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī
     yanavaiḥ sahito rājā bhagadatto mahārathaḥ
 13 ājāneyān hayāñ śīghrān ādāyānila raṃhasaḥ
     baliṃ ca kṛtsnam ādāya dvāri tiṣṭhati vāritaḥ
 14 aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn
     prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā
 15 dvyakṣāṃs tryakṣāṁl lalāṭākṣān nānādigbhyaḥ samāgatān
     auṣṇīṣān anivāsāṃś ca bāhukān puruṣādakān
 16 ekapādāṃś ca tatrāham apaśyaṃ dvāri vāritān
     balyarthaṃ dadatas tasmai hiraṇyaṃ rajataṃ bahu
 17 indra gopa kavarṇābhāñ śukavarṇān manojavān
     tathaivendrāyudha nibhān saṃdhyābhrasadṛśān api
 18 anekavarṇān āraṇyān gṛhītvāśvān manojavān
     jātarūpam anarghyaṃ ca dadus tasyaika pādakāḥ
 19 cīnān hūnāñ śakān oḍūn parvatāntaravāsinaḥ
     vārṣṇeyān hārahūṇāṃś ca kṛṣṇān haimavatāṃs tathā
 20 na pārayāmy abhigatān vividhān dvāri vāritān
     balyarthaṃ dadatas tasya nānārūpān anekaśaḥ
 21 kṛṣṇa grīvān mahākāyān rāsabhāñ śatapātinaḥ
     āhārṣur daśasāhasrān vinītān dikṣu viśrutān
 22 pramāṇa rāgasparśāḍhyaṃ bāhlī cīna samudbhavam
     aurṇaṃ ca rāṅkavaṃ caiva kīṭajaṃ paṭṭajaṃ tathā
 23 kuṭṭī kṛtaṃ tathaivānyat kamalābhaṃ sahasraśaḥ
     ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam
 24 niśitāṃś caiva dīrghāsīn ṛṣṭiśaktiparaśvadhān
     aparānta samudbhūtāṃs tathaiva paraśūñ śitān
 25 rasān gandhāṃś ca vividhān ratnāni ca sahasraśaḥ
     baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ
 26 śakās tukhārāḥ kaṅkāś ca romaśāḥ śṛṅgiṇo narāḥ
     mahāgamān dūragamān gaṇitān arbudaṃ hayān
 27 koṭiśaś caiva bahuśaḥ suvarṇaṃ padmasaṃmitam
     balim ādāya vividhaṃ dvāri tiṣṭhanti vāritāḥ
 28 āsanāni mahārhāṇi yānāni śayanāni ca
     maṇikāñcanacitrāṇi gajadanta mayāni ca
 29 rathāṃś ca vividhākārāñ jātarūpapariṣkṛtān
     hayair vinītaiḥ saṃpannān vaiyāghraparivāraṇān
 30 vicitrāṃś ca paristomān ratnāni ca sahasraśaḥ
     nārācān ardhanārācāñ śastrāṇi vividhāni ca
 31 etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ
     praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ


Next: Chapter 48