Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 44

  1 [ष]
      दुर्यॊधन न ते ऽमर्षः कार्यः परति युधिष्ठिरम
      भागधेयानि हि सवानि पाण्डवा भुञ्जते सदा
  2 अनेकैर अभ्युपायैश च तवयारब्धाः पुरासकृत
      विमुक्ताश च नरव्याघ्रा भागधेय पुरस्कृताः
  3 तैर लब्धा दरौपदी भार्या दरुपदश च सुतैः सह
      सहायः पृथिवी लाभे वासुदेवश च वीर्यवान
  4 लब्धश च नाभिभूतॊ ऽरथः पित्र्यॊ ऽंशः पृथिवीपते
      विवृद्धस तेजसा तेषां तत्र का परिदेवना
  5 धनंजयेन गाण्डीवम अक्षय्यौ च महेषुधी
      लब्धान्य अस्त्राणि दिव्यानि तर्पयित्वा हुताशनम
  6 तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः
      कृता वशे महीपालास तत्र का परिदेवना
  7 अग्निदाहान मयं चापि मॊक्षयित्वा सदानवम
      सभां तां कारयाम आस सव्यसाची परंतपः
  8 तेन चैव मयेनॊक्ताः किं करा नाम राक्षसाः
      वहन्ति तां सभां भीमास तत्र का परिदेवना
  9 यच चासहायतां राजन्न उक्तवान असि भारत
      तन मिथ्या भरातरॊ हीमे सहायास ते महारथाः
  10 दरॊणस तव महेष्वासः सह पुत्रेण धीमता
     सूतपुत्रश च राधेयॊ गौतमश च महारथः
 11 अहं च सह सॊदर्यैः सौमदत्तिश च वीर्यवान
     एतैस तवं सहितः सर्वैर जय कृत्स्नां वसुंधराम
 12 [द]
     तवया च सहितॊ राजन्न एतैश चान्यैर महारथैः
     एतान एव विजेष्यामि यदि तवम अनुमन्यसे
 13 एतेषु विजितेष्व अद्य भविष्यति मही मम
     सर्वे च पृथिवीपालाः सभा सा च महाधना
 14 [ष]
     धनंजयॊ वासुदेवॊ भीमसेनॊ युधिष्ठिरः
     नकुलः सहदेवश च दरुपदश च सहात्म जैः
 15 नैते युधि बलाज जेतुं शक्याः सुरगणैर अपि
     महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः
 16 अहं तु तद विजानामि विजेतुं येन शक्यते
     युधिष्ठिरं सवयं राजंस तन निबॊध जुषस्व च
 17 [द]
     अप्रमादेन सुहृदाम अन्येषां च महात्मनाम
     यदि शक्या विजेतुं ते तन ममाचक्ष्व मातुल
 18 [ष]
     दयूतप्रियश च कौन्तेयॊ न च जानाति देवितुम
     समाहूतश च राजेन्द्रॊ न शक्ष्यति निवर्तितुम
 19 देवने कुशलश चाहं न मे ऽसति सदृशॊ भुवि
     तरिषु लॊकेषु कौन्तेयं तं तवं दयूते समाह्वय
 20 तस्याक्षकुशलॊ राजन्न आदास्ये ऽहम असंशयम
     राज्यं शरियं च तां दीप्तां तवदर्थं पुरुषर्षभ
 21 इदं तु सर्वं तवं राज्ञे दुर्यॊधन निवेदय
     अनुज्ञातस तु ते पित्रा विजेष्ये तं न संशयः
 22 [द]
     तवम एव कुरुमुख्याय धृतराष्ट्राय सौबल
     निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम
  1 [ṣ]
      duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram
      bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā
  2 anekair abhyupāyaiś ca tvayārabdhāḥ purāsakṛt
      vimuktāś ca naravyāghrā bhāgadheya puraskṛtāḥ
  3 tair labdhā draupadī bhāryā drupadaś ca sutaiḥ saha
      sahāyaḥ pṛthivī lābhe vāsudevaś ca vīryavān
  4 labdhaś ca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate
      vivṛddhas tejasā teṣāṃ tatra kā paridevanā
  5 dhanaṃjayena gāṇḍīvam akṣayyau ca maheṣudhī
      labdhāny astrāṇi divyāni tarpayitvā hutāśanam
  6 tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ
      kṛtā vaśe mahīpālās tatra kā paridevanā
  7 agnidāhān mayaṃ cāpi mokṣayitvā sadānavam
      sabhāṃ tāṃ kārayām āsa savyasācī paraṃtapaḥ
  8 tena caiva mayenoktāḥ kiṃ karā nāma rākṣasāḥ
      vahanti tāṃ sabhāṃ bhīmās tatra kā paridevanā
  9 yac cāsahāyatāṃ rājann uktavān asi bhārata
      tan mithyā bhrātaro hīme sahāyās te mahārathāḥ
  10 droṇas tava maheṣvāsaḥ saha putreṇa dhīmatā
     sūtaputraś ca rādheyo gautamaś ca mahārathaḥ
 11 ahaṃ ca saha sodaryaiḥ saumadattiś ca vīryavān
     etais tvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām
 12 [d]
     tvayā ca sahito rājann etaiś cānyair mahārathaiḥ
     etān eva vijeṣyāmi yadi tvam anumanyase
 13 eteṣu vijiteṣv adya bhaviṣyati mahī mama
     sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā
 14 [ṣ]
     dhanaṃjayo vāsudevo bhīmaseno yudhiṣṭhiraḥ
     nakulaḥ sahadevaś ca drupadaś ca sahātma jaiḥ
 15 naite yudhi balāj jetuṃ śakyāḥ suragaṇair api
     mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ
 16 ahaṃ tu tad vijānāmi vijetuṃ yena śakyate
     yudhiṣṭhiraṃ svayaṃ rājaṃs tan nibodha juṣasva ca
 17 [d]
     apramādena suhṛdām anyeṣāṃ ca mahātmanām
     yadi śakyā vijetuṃ te tan mamācakṣva mātula
 18 [ṣ]
     dyūtapriyaś ca kaunteyo na ca jānāti devitum
     samāhūtaś ca rājendro na śakṣyati nivartitum
 19 devane kuśalaś cāhaṃ na me 'sti sadṛśo bhuvi
     triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya
 20 tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam
     rājyaṃ śriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha
 21 idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya
     anujñātas tu te pitrā vijeṣye taṃ na saṃśayaḥ
 22 [d]
     tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala
     nivedaya yathānyāyaṃ nāhaṃ śakṣye niśaṃsitum


Next: Chapter 45