Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 43

  1 [व]
      वसन दुर्यॊधनस तस्यां सभायां भरतर्षभ
      शनैर ददर्श तां सर्वां सभां शकुनिना सह
  2 तस्यां दिव्यान अभिप्रायान ददर्श कुरुनन्दनः
      न दृष्टपूर्वा ये तेन नगरे नागसाह्वये
  3 स कदा चित सभामध्ये धार्तराष्ट्रॊ महीपतिः
      सफाटिकं तलम आसाद्य जलम इत्य अभिशङ्कया
  4 सववस्त्रॊत्कर्षणं राजा कृतवान बुद्धिमॊहितः
      दुर्मना विमुखश चैव परिचक्राम तां सभाम
  5 ततः सफाटिकतॊयां वै सफाटिकाम्बुज शॊभिताम
      वापीं मत्वा सथलम इति स वासाः परापतज जले
  6 जले निपतितं दृष्ट्वा किं करा जहसुर भृशम
      वासांसि च शुभान्य अस्मै परददू राजशासनात
  7 तथागतं तु तं दृष्ट्वा भीमसेनॊ महाबलः
      अर्जुनश च यमौ चॊभौ सर्वे ते पराहसंस तदा
  8 नामर्षयत ततस तेषाम अवहासम अमर्षणः
      आकारं रक्षमाणस तु न स तान समुदैक्षत
  9 पुनर वसनम उत्क्षिप्य परतरिष्यन्न इव सथलम
      आरुरॊह ततः सर्वे जहसुस ते पुनर जनाः
  10 दवारं च विवृताकारं ललाटेन समाहनत
     संवृतं चेति मन्वानॊ दवारदेशाद उपारमत
 11 एवं परलम्भान विविधान पराप्य तत्र विशां पते
     पाण्डवेयाभ्यनुज्ञातस ततॊ दुर्यॊधनॊ नृपः
 12 अप्रहृष्टेन मनसा राजसूये महाक्रतौ
     परेक्ष्यताम अद्भुताम ऋद्धिं जगाम गजसाह्वयम
 13 पाण्डव शरीप्रतप्तस्य धयानग्लानस्य गच्छतः
     दुर्यॊधनस्य नृपतेः पापा मतिर अजायत
 14 पार्थान सुमनसॊ दृष्ट्वा पार्थिवांश च वशानुगान
     कृत्स्नं चापिहितं लॊकम आ कुमारं कुरूद्वह
 15 महिमानं परं चापि पाण्डवानां महात्मनाम
     दुर्यॊधनॊ धार्तराष्ट्रॊ विवर्णः समपद्यत
 16 स तु गच्छन्न अनेकाग्रः सभाम एवानुचिन्तयन
     शरियं च ताम अनुपमां धर्मराजस्य धीमतः
 17 परमत्तॊ धृतराष्ट्रस्य पुत्रॊ दुर्यॊधनस तदा
     नाभ्यभाषत सुबलजं भाषमाणं पुनः पुनः
 18 अनेकाग्रं तु तं दृष्ट्वा शकुनिः परत्यभाषत
     दुर्यॊधन कुतॊ मूलं निःश्वसन्न इव गच्छसि
 19 [द]
     दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिर वशानुगाम
     जिताम अस्त्रप्रतापेन शवेताश्वस्य महात्मनः
 20 तं च यज्ञं तथा भूतं दृष्ट्वा पार्थस्य मातुल
     यथा शक्रस्य देवेषु तथा भूतं महाद्युते
 21 अमर्षेण सुसंपूर्णॊ दह्यमानॊ दिवानिशम
     शुचि शुक्रागमे काले शुष्ये तॊयम इवाल्पकम
 22 पश्य सात्वत मुख्येन शिशुपालं निपातितम
     न च तत्र पुमान आसीत कश चित तस्य पदानुगः
 23 दह्यमाना हि राजानः पाण्डवॊत्थेन वह्निना
     कषान्तवन्तॊ ऽपराधं तं कॊ हि तं कषन्तुम अर्हति
 24 वासुदेवेन तत कर्म तथायुक्तं महत कृतम
     सिद्धं च पाण्डवेयानां परतापेन महात्मनाम
 25 तथा हि रत्नान्य आदाय विविधानि नृपा नृपम
     उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः
 26 शरियं तथाविधां दृष्ट्वा जवलन्तीम इव पाण्डवे
     अमर्षवशम आपन्नॊ दह्ये ऽहम अतथॊचितः
 27 वह्निम एव परवेक्ष्यामि भक्षयिष्यामि वा विषम
     अपॊ वापि परवेक्ष्यामि न हि शक्ष्यामि जीवितुम
 28 कॊ हि नाम पुमाँल लॊके मर्षयिष्यति सत्त्ववान
     सपत्नान ऋध्यतॊ दृष्ट्वा हानिम आत्मन एव च
 29 सॊ ऽहं न सत्री न चाप्य अस्त्री न पुमान नापुमान अपि
     यॊ ऽहं तां मर्षयाम्य अद्य तादृशीं शरियम आगताम
 30 ईश्वरत्वं पृथिव्याश च वसुमत्तां च तादृशीम
     यज्ञं च तादृशं दृष्ट्वा मादृशः कॊ न संज्वरेत
 31 अशक्तश चैक एवाहं ताम आहर्तुं नृप शरियम
     सहायांश च न पश्यामि तेन मृत्युं विचिन्तये
 32 दैवम एव परं मन्ये पौरुषं तु निरर्थकम
     दृष्ट्वा कुन्तीसुते शुभ्रां शरियं ताम आहृतां तथा
 33 कृतॊ यत्नॊ मया पूर्वं विनाशे तस्य सौबल
     तच च सर्वम अतिक्रम्य सवृद्धॊ ऽपस्व इव पङ्कजम
 34 तेन दैवं परं मन्ये पौरुषं तु निरर्थकम
     धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः
 35 सॊ ऽहं शरियं च तां दृष्ट्वा सभां तां च तथाविधाम
     रक्षिभिश चावहासं तं परितप्ये यथाग्निना
 36 स माम अभ्यनुजानीहि मातुलाद्य सुदुःखितम
     अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय
  1 [v]
      vasan duryodhanas tasyāṃ sabhāyāṃ bharatarṣabha
      śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha
  2 tasyāṃ divyān abhiprāyān dadarśa kurunandanaḥ
      na dṛṣṭapūrvā ye tena nagare nāgasāhvaye
  3 sa kadā cit sabhāmadhye dhārtarāṣṭro mahīpatiḥ
      sphāṭikaṃ talam āsādya jalam ity abhiśaṅkayā
  4 svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ
      durmanā vimukhaś caiva paricakrāma tāṃ sabhām
  5 tataḥ sphāṭikatoyāṃ vai sphāṭikāmbuja śobhitām
      vāpīṃ matvā sthalam iti sa vāsāḥ prāpataj jale
  6 jale nipatitaṃ dṛṣṭvā kiṃ karā jahasur bhṛśam
      vāsāṃsi ca śubhāny asmai pradadū rājaśāsanāt
  7 tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ
      arjunaś ca yamau cobhau sarve te prāhasaṃs tadā
  8 nāmarṣayat tatas teṣām avahāsam amarṣaṇaḥ
      ākāraṃ rakṣamāṇas tu na sa tān samudaikṣata
  9 punar vasanam utkṣipya pratariṣyann iva sthalam
      āruroha tataḥ sarve jahasus te punar janāḥ
  10 dvāraṃ ca vivṛtākāraṃ lalāṭena samāhanat
     saṃvṛtaṃ ceti manvāno dvāradeśād upāramat
 11 evaṃ pralambhān vividhān prāpya tatra viśāṃ pate
     pāṇḍaveyābhyanujñātas tato duryodhano nṛpaḥ
 12 aprahṛṣṭena manasā rājasūye mahākratau
     prekṣyatām adbhutām ṛddhiṃ jagāma gajasāhvayam
 13 pāṇḍava śrīprataptasya dhyānaglānasya gacchataḥ
     duryodhanasya nṛpateḥ pāpā matir ajāyata
 14 pārthān sumanaso dṛṣṭvā pārthivāṃś ca vaśānugān
     kṛtsnaṃ cāpihitaṃ lokam ā kumāraṃ kurūdvaha
 15 mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām
     duryodhano dhārtarāṣṭro vivarṇaḥ samapadyata
 16 sa tu gacchann anekāgraḥ sabhām evānucintayan
     śriyaṃ ca tām anupamāṃ dharmarājasya dhīmataḥ
 17 pramatto dhṛtarāṣṭrasya putro duryodhanas tadā
     nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ
 18 anekāgraṃ tu taṃ dṛṣṭvā śakuniḥ pratyabhāṣata
     duryodhana kuto mūlaṃ niḥśvasann iva gacchasi
 19 [d]
     dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhira vaśānugām
     jitām astrapratāpena śvetāśvasya mahātmanaḥ
 20 taṃ ca yajñaṃ tathā bhūtaṃ dṛṣṭvā pārthasya mātula
     yathā śakrasya deveṣu tathā bhūtaṃ mahādyute
 21 amarṣeṇa susaṃpūrṇo dahyamāno divāniśam
     śuci śukrāgame kāle śuṣye toyam ivālpakam
 22 paśya sātvata mukhyena śiśupālaṃ nipātitam
     na ca tatra pumān āsīt kaś cit tasya padānugaḥ
 23 dahyamānā hi rājānaḥ pāṇḍavotthena vahninā
     kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati
 24 vāsudevena tat karma tathāyuktaṃ mahat kṛtam
     siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām
 25 tathā hi ratnāny ādāya vividhāni nṛpā nṛpam
     upatiṣṭhanti kaunteyaṃ vaiśyā iva karapradāḥ
 26 śriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave
     amarṣavaśam āpanno dahye 'ham atathocitaḥ
 27 vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam
     apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum
 28 ko hi nāma pumāṁl loke marṣayiṣyati sattvavān
     sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca
 29 so 'haṃ na strī na cāpy astrī na pumān nāpumān api
     yo 'haṃ tāṃ marṣayāmy adya tādṛśīṃ śriyam āgatām
 30 īśvaratvaṃ pṛthivyāś ca vasumattāṃ ca tādṛśīm
     yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret
 31 aśaktaś caika evāhaṃ tām āhartuṃ nṛpa śriyam
     sahāyāṃś ca na paśyāmi tena mṛtyuṃ vicintaye
 32 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam
     dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tām āhṛtāṃ tathā
 33 kṛto yatno mayā pūrvaṃ vināśe tasya saubala
     tac ca sarvam atikramya savṛddho 'psv iva paṅkajam
 34 tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam
     dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaśaḥ
 35 so 'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām
     rakṣibhiś cāvahāsaṃ taṃ paritapye yathāgninā
 36 sa mām abhyanujānīhi mātulādya suduḥkhitam
     amarṣaṃ ca samāviṣṭaṃ dhṛtarāṣṭre nivedaya


Next: Chapter 44