Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 42

  1 [व]
      ततः शरुत्वैव भीष्मस्य चेदिराड उरुविक्रमः
      युयुत्सुर वासुदेवेन वासुदेवम उवाच ह
  2 आह्वये तवां रणं गच्छ मया सार्धं जनार्दन
      यावद अद्य निहन्मि तवां सहितं सर्वपाण्डवैः
  3 सह तवया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा
      नृपतीन समतिक्रम्य यैर अराजा तवम अर्चितः
  4 ये तवां दासम अराजानं बाल्याद अर्चन्ति दुर्मतिम
      अनर्हम अर्हवत कृष्ण वध्यास त इति मे मतिः
      इत्य उक्त्वा राजशार्दूलस तस्थौ गर्जन्न अमर्षणः
  5 एवम उक्ते ततः कृष्णॊ मृदुपूर्वम इदं वचः
      उवाच पार्थिवान सर्वांस तत्समक्षं च पाण्डवान
  6 एष नः शत्रुर अत्यन्तं पार्थिवाः सात्वती सुतः
      सात्वतानां नृशंसात्मा न हितॊ ऽनपकारिणाम
  7 पराग्ज्यॊतिष पुरं यातान अस्माञ जञात्वा नृशंसकृत
      अदहद दवारकाम एष सवस्रीयः सन नराधिपाः
  8 करीडतॊ भॊजराजन्यान एष रैवतके गिरौ
      हत्वा बद्ध्वा च तान सर्वान उपायात सवपुरं पुरा
  9 अश्वमेधे हयं मेध्यम उत्सृष्टं रक्षिभिर वृतम
      पितुर मे यज्ञविघ्नार्थम अहरत पापनिश्चयः
  10 सुवीरान परतिपत्तौ च बभ्रॊर एष यशस्विनः
     भार्याम अभ्यहरन मॊहाद अकामां ताम इतॊ गताम
 11 एष माया परतिच्छन्नः करूषार्थे तपस्विनीम
     जहार भद्रां वैशालीं मातुलस्य नृशंसकृत
 12 पितृस्वसुः कृते दुःखं सुमहन मर्षयाम्य अहम
     दिष्ट्या तव इदं सर्वराज्ञां संनिधाव अद्य वर्तते
 13 पश्यन्ति हि भवन्तॊ ऽदय मय्य अतीव वयतिक्रमम
     कृतानि तु परॊक्षं मे यानि तानि निबॊधत
 14 इमं तव अस्य न शक्ष्यामि कषन्तुम अद्य वयतिक्रमम
     अवलेपाद वधार्हस्य समग्रे राजमण्डले
 15 रुक्मिण्याम अस्य मूढस्य परार्थनासीन मुमूर्षतः
     न च तां पराप्तवान मूढः शूद्रॊ वेदश्रुतिं यथा
 16 एवमादि ततः सर्वे सहितास ते नराधिपाः
     वासुदेव वचॊ शरुत्वा चेदिराजं वयगर्हयन
 17 ततस तद वचनं शरुत्वा शिशुपालः परतापवान
     जहास सवनवद धासं परहस्येदम उवाच ह
 18 मत पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन
     विशेषतः पार्थिवेषु वरीडां न कुरुषे कथम
 19 मन्यमानॊ हि कः सत्सु पुरुषः परिकीर्तयेत
     अन्यपूर्वां सत्रियं जातु तवदन्यॊ मधुसूदन
 20 कषम वा यदि ते शरद्धा मा वा कृष्ण मम कषम
     करुद्धाद वापि परसन्नाद वा किं मे तवत्तॊ भविष्यति
 21 तथा बरुवत एवास्य भगवान मधुसूदनः
     वयपाहरच छिरॊ करुद्धश चक्रेणामित्र कर्षणः
     स पपात महाबाहुर वज्राहत इवाचलः
 22 ततश चेदिपतेर देहात तेजॊ ऽगर्यं ददृशुर नृपाः
     उत्पतन्तं महाराज गगणाद इव भास्करम
 23 ततः कमलपत्राक्षं कृष्णं लॊकनमस्कृतम
     ववन्दे तत तदा तेजॊ विवेश च नराधिप
 24 तद अद्भुतम अमन्यन्त दृष्ट्वा सर्वे महीक्षितः
     यद विवेश महाबाहुं तत तेजॊ पुरुषॊत्तमम
 25 अनभ्रे परववर्ष दयौः पपात जवलिताशनिः
     कृष्णेन निहते चैद्ये चचाल च वसुंधरा
 26 ततः के चिन महीपाला नाब्रुवंस तत्र किं चन
     अतीतवाक्पथे काले परेक्षमाणा जनार्दनम
 27 हस्तैर हस्ताग्रम अपरे परत्यपीषन्न अमर्षिताः
     अपरे दशनैर ओष्ठान अदशन करॊधमूर्छिताः
 28 रहस तु के चिद वार्ष्णेयं परशशंसुर नराधिपाः
     के चिद एव तु संरब्धा मध्यस्थास तव अपरे ऽभवन
 29 परहृष्टाः केशवं जग्मुः संस्तुवन्तॊ महर्षयः
     बराह्मणाश च महात्मानः पार्थिवाश च महाबलाः
 30 पाण्डवस तव अब्रवीद भरातॄन सत्कारेण महीपतिम
     दमघॊषात्मजं वीरं संसाधयत माचिरम
     तथा च कृतवन्तस ते भरातुर वै शासनं तदा
 31 चेदीनाम आधिपत्ये च पुत्रम अस्य महीपतिम
     अभ्यसिञ्चत तदा पार्थः सह तैर वसुधाधिपैः
 32 ततः स कुरुराजस्य करतुः सर्वं समृद्धिमान
     यूनां परीतिकरॊ राजन संबभौ विपुलौजसः
 33 शान्तविघ्नः सुखारम्भः परभूतधनधान्यवान
     अन्नवान बहुभक्ष्यश च केशवेन सुरक्षितः
 34 समापयाम आस च तं राजसूयं महाक्रतुम
     तं तु यज्ञं महाबाहुर आ समाप्तेर जनार्दनः
     ररक्ष भगवाञ शौरिः शार्ङ्गचक्रगदाधरः
 35 ततस तव अवभृथ सनातं धर्मराजं युधिष्ठिरम
     समस्तं पार्थिवं कषत्रम अभिगम्येदम अब्रवीत
 36 दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं पराप्तवान विभॊ
     आजमीढाजमीढानां यशॊ संवर्धितं तवया
     कर्मणैतेन राजेन्द्र धर्मश च सुमहान कृतः
 37 आपृच्छामॊ नरव्याघ्र सर्वकामैः सुपूजिताः
     सवराष्ट्राणि गमिष्यामस तदनुज्ञातुम अर्हसि
 38 शरुत्वा तु वचनं राज्ञां धर्मराजॊ युधिष्ठिरः
     यथार्हं पूज्य नृपतीन भरातॄन सर्वान उवाच ह
 39 राजानः सर्व एवैते परीत्यास्मान समुपागताः
     परस्थिताः सवानि राष्ट्राणि माम आपृच्छ्य परंतपाः
     ते ऽनुव्रजत भद्रं ते विषयान्तं नृपॊत्तमान
 40 भरातुर वचनम आज्ञाय पाण्डवा धर्मचारिणः
     यथार्हं नृप मुख्यांस तान एकैकं समनुव्रजन
 41 विराटम अन्वयात तूर्णं धृष्टद्युम्नः परतापवान
     धनंजयॊ यज्ञसेनं महात्मानं महारथः
 42 भीष्मं च धृतराष्ट्रं च भीमसेनॊ महाबलः
     दरॊणं च स सुतं वीरं सहदेवॊ महारथः
 43 नकुलः सुबलं राजन सह पुत्रं समन्वयात
     दरौपदेयाः स सौभौद्राः पार्वतीयान महीपतीन
 44 अन्वगच्छंस तथैवान्यान कषत्रियान कषत्रियर्षभाः
     एवं संपूजितास ते वै जग्मुर विप्राश च सर्वशः
 45 गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ
     युधिष्ठिरम उवाचेदं वासुदेवः परतापवान
 46 आपृच्छे तवां गमिष्यामि दवारकां कुरुनन्दन
     राजसूयं करतुश्रेष्ठं दिष्ट्या तवं पराप्तवान असि
 47 तम उवाचैवम उक्तस तु धर्मराण मधुसूदनम
     तव परसादाद गॊविन्द पराप्तवान अस्मि वै करतुम
 48 समस्तं पार्थिवं कषत्रं तवत्प्रसादाद वशानुगम
     उपादाय बलिं मुख्यं माम एव समुपस्थितम
 49 न वयं तवाम ऋते वीर रंस्यामेह कथं चन
     अवश्यं चापि गन्तव्या तवया दवारवती पुरी
 50 एवम उक्तः स धर्मात्मा युधिष्ठिर सहायवान
     अभिगम्याब्रवीत परीतः पृथां पृथु यशा हरिः
 51 साम्राज्यं समनुप्राप्ताः पुत्रास ते ऽदय पितृष्वसः
     सिद्धार्था वसुमन्तश च सा तवं परीतिम इवाप्नुहि
 52 अनुज्ञातस तवया चाहं दवारकां गन्तुम उत्सहे
     सुभद्रां दरौपदीं चैव सभाजयत केशवः
 53 निष्क्रम्यान्तःपुराच चैव युधिष्ठिर सहायवान
     सनातश च कृतजप्यश च बराह्मणान सवस्ति वाच्य च
 54 ततॊ मेघवरप्रख्यं सयन्दनं वै सुकल्पितम
     यॊजयित्वा महाराज दारुकः परत्युपस्थितः
 55 उपस्थितं रथं दृष्ट्वा तार्क्ष्य परवर केतनम
     परदक्षिणम उपावृत्य समारुह्य महामनाः
     परययौ पुण्डरीकाक्षस ततॊ दवारवतीं पुरीम
 56 तं पद्भ्याम अनुवव्राज धर्मराजॊ युधिष्ठिरः
     भरातृभिः सहितः शरीमान वासुदेवं महाबलम
 57 ततॊ मुहूर्तं संगृह्य सयन्दनप्रवरं हरिः
     अब्रवीत पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम
 58 अप्रमत्तः सथितॊ नित्यं परजाः पाहि विशां पते
     पर्जन्यम इव भूतानि महाद्रुमम इवाण्डजाः
     बान्धवास तवॊपजीवन्तु सहस्राक्षम इवामराः
 59 कृत्वा परस्परेणैव संविदं कृष्ण पाण्डवौ
     अन्यॊन्यं समनुज्ञाप्य जग्मतुः सवगृहान परति
 60 गते दवारवतीं कृष्णे सात्वत परवरे नृप
     एकॊ दुर्यॊधनॊ राजा शकुनिश चापि सौबलः
     तस्यां सभायां दिव्यायाम ऊषतुस तौ नरर्षभौ
  1 [v]
      tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ
      yuyutsur vāsudevena vāsudevam uvāca ha
  2 āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana
      yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ
  3 saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā
      nṛpatīn samatikramya yair arājā tvam arcitaḥ
  4 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim
      anarham arhavat kṛṣṇa vadhyās ta iti me matiḥ
      ity uktvā rājaśārdūlas tasthau garjann amarṣaṇaḥ
  5 evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ
      uvāca pārthivān sarvāṃs tatsamakṣaṃ ca pāṇḍavān
  6 eṣa naḥ śatrur atyantaṃ pārthivāḥ sātvatī sutaḥ
      sātvatānāṃ nṛśaṃsātmā na hito 'napakāriṇām
  7 prāgjyotiṣa puraṃ yātān asmāñ jñātvā nṛśaṃsakṛt
      adahad dvārakām eṣa svasrīyaḥ san narādhipāḥ
  8 krīḍato bhojarājanyān eṣa raivatake girau
      hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā
  9 aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam
      pitur me yajñavighnārtham aharat pāpaniścayaḥ
  10 suvīrān pratipattau ca babhror eṣa yaśasvinaḥ
     bhāryām abhyaharan mohād akāmāṃ tām ito gatām
 11 eṣa māyā praticchannaḥ karūṣārthe tapasvinīm
     jahāra bhadrāṃ vaiśālīṃ mātulasya nṛśaṃsakṛt
 12 pitṛsvasuḥ kṛte duḥkhaṃ sumahan marṣayāmy aham
     diṣṭyā tv idaṃ sarvarājñāṃ saṃnidhāv adya vartate
 13 paśyanti hi bhavanto 'dya mayy atīva vyatikramam
     kṛtāni tu parokṣaṃ me yāni tāni nibodhata
 14 imaṃ tv asya na śakṣyāmi kṣantum adya vyatikramam
     avalepād vadhārhasya samagre rājamaṇḍale
 15 rukmiṇyām asya mūḍhasya prārthanāsīn mumūrṣataḥ
     na ca tāṃ prāptavān mūḍhaḥ śūdro vedaśrutiṃ yathā
 16 evamādi tataḥ sarve sahitās te narādhipāḥ
     vāsudeva vaco śrutvā cedirājaṃ vyagarhayan
 17 tatas tad vacanaṃ śrutvā śiśupālaḥ pratāpavān
     jahāsa svanavad dhāsaṃ prahasyedam uvāca ha
 18 mat pūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan
     viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham
 19 manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet
     anyapūrvāṃ striyaṃ jātu tvadanyo madhusūdana
 20 kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama
     kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati
 21 tathā bruvata evāsya bhagavān madhusūdanaḥ
     vyapāharac chiro kruddhaś cakreṇāmitra karṣaṇaḥ
     sa papāta mahābāhur vajrāhata ivācalaḥ
 22 tataś cedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ
     utpatantaṃ mahārāja gagaṇād iva bhāskaram
 23 tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam
     vavande tat tadā tejo viveśa ca narādhipa
 24 tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ
     yad viveśa mahābāhuṃ tat tejo puruṣottamam
 25 anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ
     kṛṣṇena nihate caidye cacāla ca vasuṃdharā
 26 tataḥ ke cin mahīpālā nābruvaṃs tatra kiṃ cana
     atītavākpathe kāle prekṣamāṇā janārdanam
 27 hastair hastāgram apare pratyapīṣann amarṣitāḥ
     apare daśanair oṣṭhān adaśan krodhamūrchitāḥ
 28 rahas tu ke cid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ
     ke cid eva tu saṃrabdhā madhyasthās tv apare 'bhavan
 29 prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ
     brāhmaṇāś ca mahātmānaḥ pārthivāś ca mahābalāḥ
 30 pāṇḍavas tv abravīd bhrātṝn satkāreṇa mahīpatim
     damaghoṣātmajaṃ vīraṃ saṃsādhayata māciram
     tathā ca kṛtavantas te bhrātur vai śāsanaṃ tadā
 31 cedīnām ādhipatye ca putram asya mahīpatim
     abhyasiñcat tadā pārthaḥ saha tair vasudhādhipaiḥ
 32 tataḥ sa kururājasya kratuḥ sarvaṃ samṛddhimān
     yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ
 33 śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān
     annavān bahubhakṣyaś ca keśavena surakṣitaḥ
 34 samāpayām āsa ca taṃ rājasūyaṃ mahākratum
     taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ
     rarakṣa bhagavāñ śauriḥ śārṅgacakragadādharaḥ
 35 tatas tv avabhṛtha snātaṃ dharmarājaṃ yudhiṣṭhiram
     samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt
 36 diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho
     ājamīḍhājamīḍhānāṃ yaśo saṃvardhitaṃ tvayā
     karmaṇaitena rājendra dharmaś ca sumahān kṛtaḥ
 37 āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ
     svarāṣṭrāṇi gamiṣyāmas tadanujñātum arhasi
 38 śrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ
     yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha
 39 rājānaḥ sarva evaite prītyāsmān samupāgatāḥ
     prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ
     te 'nuvrajata bhadraṃ te viṣayāntaṃ nṛpottamān
 40 bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ
     yathārhaṃ nṛpa mukhyāṃs tān ekaikaṃ samanuvrajan
 41 virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān
     dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ
 42 bhīṣmaṃ ca dhṛtarāṣṭraṃ ca bhīmaseno mahābalaḥ
     droṇaṃ ca sa sutaṃ vīraṃ sahadevo mahārathaḥ
 43 nakulaḥ subalaṃ rājan saha putraṃ samanvayāt
     draupadeyāḥ sa saubhaudrāḥ pārvatīyān mahīpatīn
 44 anvagacchaṃs tathaivānyān kṣatriyān kṣatriyarṣabhāḥ
     evaṃ saṃpūjitās te vai jagmur viprāś ca sarvaśaḥ
 45 gateṣu pārthivendreṣu sarveṣu bharatarṣabha
     yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān
 46 āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana
     rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi
 47 tam uvācaivam uktas tu dharmarāṇ madhusūdanam
     tava prasādād govinda prāptavān asmi vai kratum
 48 samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam
     upādāya baliṃ mukhyaṃ mām eva samupasthitam
 49 na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃ cana
     avaśyaṃ cāpi gantavyā tvayā dvāravatī purī
 50 evam uktaḥ sa dharmātmā yudhiṣṭhira sahāyavān
     abhigamyābravīt prītaḥ pṛthāṃ pṛthu yaśā hariḥ
 51 sāmrājyaṃ samanuprāptāḥ putrās te 'dya pitṛṣvasaḥ
     siddhārthā vasumantaś ca sā tvaṃ prītim ivāpnuhi
 52 anujñātas tvayā cāhaṃ dvārakāṃ gantum utsahe
     subhadrāṃ draupadīṃ caiva sabhājayata keśavaḥ
 53 niṣkramyāntaḥpurāc caiva yudhiṣṭhira sahāyavān
     snātaś ca kṛtajapyaś ca brāhmaṇān svasti vācya ca
 54 tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam
     yojayitvā mahārāja dārukaḥ pratyupasthitaḥ
 55 upasthitaṃ rathaṃ dṛṣṭvā tārkṣya pravara ketanam
     pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ
     prayayau puṇḍarīkākṣas tato dvāravatīṃ purīm
 56 taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ
     bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam
 57 tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ
     abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram
 58 apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate
     parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ
     bāndhavās tvopajīvantu sahasrākṣam ivāmarāḥ
 59 kṛtvā paraspareṇaiva saṃvidaṃ kṛṣṇa pāṇḍavau
     anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati
 60 gate dvāravatīṃ kṛṣṇe sātvata pravare nṛpa
     eko duryodhano rājā śakuniś cāpi saubalaḥ
     tasyāṃ sabhāyāṃ divyāyām ūṣatus tau nararṣabhau


Next: Chapter 43