Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 39

  1 [षिषु]
      स मे बहुमतॊ राजा जरासंधॊ महाबलः
      यॊ ऽनेन युद्धं नेयेष दासॊ ऽयम इति संयुगे
  2 केशवेन कृतं यत तु जरासंध वधे तदा
      भीमसेनार्जुनाभ्यां च कस तत साध्व इति मन्यते
  3 अद्वारेण परविष्टेन छद्मना बरह्मवादिना
      दृष्टः परभावः कृष्णेन जरासंधस्य धीमतः
  4 येन धर्मात्मनात्मानं बरह्मण्यम अभिजानता
      नैषितं पाद्यम अस्मै तद दातुम अग्रे दुरात्मने
  5 भुज्यताम इति तेनॊक्ताः कृष्ण भीम धनंजयाः
      जरासंधेन कौरव्य कृष्णेन विकृतं कृतम
  6 यद्य अयं जगतः कर्ता यथैनं मूर्ख मन्यसे
      कस्मान न बराह्मणं सम्यग आत्मानम अवगच्छति
  7 इदं तव आश्चर्यभूतं मे यद इमे पाण्डवास तवया
      अपकृष्टाः सतां मार्गान मन्यन्ते तच च साध्व इति
  8 अथ वा नैतद आश्चर्यं येषां तवम असि भारत
      सत्री सधर्मा च वृद्धश च सर्वार्थानां परदर्शकः
  9 [व]
      तस्य तद वचनं शरुत्वा रूक्षं रूक्षाक्षरं बहु
      चुकॊप बलिनां शरेष्ठॊ भीमसेनः परतापवान
  10 तस्य पद्मप्रतीकाशे सवभावायत विस्तृते
     भूयॊ करॊधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः
 11 तरिशिखां भरुकुटीं चास्य ददृशुः सर्वपार्थिवाः
     ललाटस्थां तरिकूटस्थां गङ्गां तरिपथगाम इव
 12 दन्तान संदशतस तस्य कॊपाद ददृशुर आननम
     युगान्ते सर्वभूतानि कालस्येव दिधक्षतः
 13 उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम
     भीष्म एव महाबाहुर महासेनम इवेश्वरः
 14 तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत
     गुरुणा विविधैर वाक्यैः करॊधः परशमम आगतः
 15 नातिचक्राम भीष्मस्य स हि वाक्यम अरिंदमः
     समुद्धूतॊ घनापाये वेलाम इव महॊदधिः
 16 शिशुपालस तु संक्रुद्धे भीमसेने नराधिप
     नाकम्पत तदा वीरः पौरुषे सवे वयवस्थितः
 17 उत्पतन्तं तु वेगेन पुनः पुनर अरिंदमः
     न स तं चिन्तयाम आस सिंहः कषुद्रमृगं यथा
 18 परहसंश चाब्रवीद वाक्यं चेदिराजः परतापवान
     भीमसेनम अतिक्रुद्धं दृष्ट्वा भीमपराक्रमम
 19 मुञ्चैनं भीष्म पश्यन्तु यावद एनं नराधिपाः
     मत परतापाग्निनिर्दग्धं पतंगम इव वह्निना
 20 ततश चेदिपतेर वाक्यं तच छरुत्वा कुरुसत्तमः
     भीमसेनम उवाचेदं भीष्मॊ मतिमतां वरः
  1 [ṣiṣu]
      sa me bahumato rājā jarāsaṃdho mahābalaḥ
      yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge
  2 keśavena kṛtaṃ yat tu jarāsaṃdha vadhe tadā
      bhīmasenārjunābhyāṃ ca kas tat sādhv iti manyate
  3 advāreṇa praviṣṭena chadmanā brahmavādinā
      dṛṣṭaḥ prabhāvaḥ kṛṣṇena jarāsaṃdhasya dhīmataḥ
  4 yena dharmātmanātmānaṃ brahmaṇyam abhijānatā
      naiṣitaṃ pādyam asmai tad dātum agre durātmane
  5 bhujyatām iti tenoktāḥ kṛṣṇa bhīma dhanaṃjayāḥ
      jarāsaṃdhena kauravya kṛṣṇena vikṛtaṃ kṛtam
  6 yady ayaṃ jagataḥ kartā yathainaṃ mūrkha manyase
      kasmān na brāhmaṇaṃ samyag ātmānam avagacchati
  7 idaṃ tv āścaryabhūtaṃ me yad ime pāṇḍavās tvayā
      apakṛṣṭāḥ satāṃ mārgān manyante tac ca sādhv iti
  8 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata
      strī sadharmā ca vṛddhaś ca sarvārthānāṃ pradarśakaḥ
  9 [v]
      tasya tad vacanaṃ śrutvā rūkṣaṃ rūkṣākṣaraṃ bahu
      cukopa balināṃ śreṣṭho bhīmasenaḥ pratāpavān
  10 tasya padmapratīkāśe svabhāvāyata vistṛte
     bhūyo krodhābhitāmrānte rakte netre babhūvatuḥ
 11 triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ
     lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva
 12 dantān saṃdaśatas tasya kopād dadṛśur ānanam
     yugānte sarvabhūtāni kālasyeva didhakṣataḥ
 13 utpatantaṃ tu vegena jagrāhainaṃ manasvinam
     bhīṣma eva mahābāhur mahāsenam iveśvaraḥ
 14 tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata
     guruṇā vividhair vākyaiḥ krodhaḥ praśamam āgataḥ
 15 nāticakrāma bhīṣmasya sa hi vākyam ariṃdamaḥ
     samuddhūto ghanāpāye velām iva mahodadhiḥ
 16 śiśupālas tu saṃkruddhe bhīmasene narādhipa
     nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ
 17 utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ
     na sa taṃ cintayām āsa siṃhaḥ kṣudramṛgaṃ yathā
 18 prahasaṃś cābravīd vākyaṃ cedirājaḥ pratāpavān
     bhīmasenam atikruddhaṃ dṛṣṭvā bhīmaparākramam
 19 muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ
     mat pratāpāgninirdagdhaṃ pataṃgam iva vahninā
 20 tataś cedipater vākyaṃ tac chrutvā kurusattamaḥ
     bhīmasenam uvācedaṃ bhīṣmo matimatāṃ varaḥ


Next: Chapter 40