Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 31

  1 [व]
      स गत्वा हास्तिनपुरं नकुलः समितिंजयः
      भीष्मम आमन्त्रयाम आस धृतराष्ट्रं च पाण्डवः
  2 परययुः परीतमनसॊ यज्ञं बरह्म पुरःसराः
      संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस तदा
  3 अन्ये च शतशस तुष्टैर मनॊभिर मनुजर्षभ
      दरष्टुकामाः सभां चैव धर्मराजं च पाण्डवम
  4 दिग्भ्यः सर्वे समापेतुः पार्थिवास तत्र भारत
      समुपादाय रत्नानि विविधानि महान्ति च
  5 धृतराष्ट्रश च भीष्मश च विदुरश च महामतिः
      दुर्यॊधन पुरॊगाश च भरातरः सर्व एव ते
  6 सत्कृत्यामन्त्रिताः सर्वे आचार्य परमुखा नृपाः
      गान्धारराजः सुबलः शकुनिश च महाबलः
  7 अचलॊ वृषकश चैव कर्णश च रथिनां वरः
      ऋतः शल्यॊ मद्रराजॊ बाह्लिकश च महारथः
  8 सॊमदत्तॊ ऽथ कौरव्यॊ भूरिर भूरिश्रवाः शलः
      अश्वत्थामा कृपॊ दरॊणः सैन्धवश च जयद्रथः
  9 यज्ञसेनः सपुत्रश च शाल्वश च वसुधाधिपः
      पराग्ज्यॊतिषश च नृपतिर भगदत्तॊ महायशाः
  10 सह सर्वैस तथा मलेच्छैः सागरानूपवासिभिः
     पार्वतीयाश च राजानॊ राजा चैव बृहद्बलः
 11 पौण्ड्रकॊ वासुदेवश च वङ्गः कालिङ्गकस तथा
     आकर्षः कुन्तलश चैव वानवास्यान्ध्रकास तथा
 12 दरविडाः सिंहलाश चैव राजा काश्मीरकस तथा
     कुन्तिभॊजॊ महातेजाः सुह्मश च सुमहाबलः
 13 बाह्लिकाश चापरे शूरा राजानः सर्व एव ते
     विराटः सह पुत्रैश च माचेल्लश च महारथः
     राजानॊ राजपुत्राश च नानाजनपदेश्वराः
 14 शिशुपालॊ महावीर्यः सह पुत्रेण भारत
     आगच्छत पाण्डवेयस्य यज्ञं संग्रामदुर्मदः
 15 रामश चैवानिरुद्धश च बभ्रुश च सहसा रणः
     गद परद्युम्न साम्बाश च चारु देष्णश च वीर्यवान
 16 उल्मुकॊ निशठश चैव वीरः पराद्युम्निर एव च
     वृष्णयॊ निखिलेनान्ये समाजग्मुर महारथाः
 17 एते चान्ये च बहवॊ राजानॊ मध्यदेशजाः
     आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम
 18 ददुस तेषाम आवसथान धर्मराजस्य शासनात
     बहु कक्ष्यान्वितान राजन दीर्घिका वृक्षशॊभितान
 19 तथा धर्मात्मजस तेषां चक्रे पूजाम अनुत्तमाम
     सत्कृताश च यथॊद्दिष्टाञ जग्मुर आवसथान नृपाः
 20 कैलासशिखरप्रख्यान मनॊज्ञान दरव्यभूषितान
     सर्वतः संवृतान उच्चैः पराकारैः सुकृतैः सितैः
 21 सुवर्णजालसंवीतान मणिकुट्टिम शॊभितान
     सुखारॊहण सॊपानान महासनपरिच्छदान
 22 सरग्दाम समवछन्नान उत्तमागुरु गन्धिनः
     हंसांशु वर्णसदृशान आयॊजनसुदर्शनान
 23 असंबाधान समद्वारान युतान उच्चावचैर गुणैः
     बहुधातुपिनद्धाङ्गान हिमवच्छिखरान इव
 24 विश्रान्तास ते ततॊ ऽपश्यन भूमिपा भूरिदक्षिणम
     वृतं सदस्यैर बहुभिर धर्मराजं युधिष्ठिरम
 25 तत सदॊ पार्थिवैः कीर्णं बराह्मणैश च महात्मभिः
     भराजते सम तदा राजन नाकपृष्ठम इवामरैः
  1 [v]
      sa gatvā hāstinapuraṃ nakulaḥ samitiṃjayaḥ
      bhīṣmam āmantrayām āsa dhṛtarāṣṭraṃ ca pāṇḍavaḥ
  2 prayayuḥ prītamanaso yajñaṃ brahma puraḥsarāḥ
      saṃśrutya dharmarājasya yajñaṃ yajñavidas tadā
  3 anye ca śataśas tuṣṭair manobhir manujarṣabha
      draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam
  4 digbhyaḥ sarve samāpetuḥ pārthivās tatra bhārata
      samupādāya ratnāni vividhāni mahānti ca
  5 dhṛtarāṣṭraś ca bhīṣmaś ca viduraś ca mahāmatiḥ
      duryodhana purogāś ca bhrātaraḥ sarva eva te
  6 satkṛtyāmantritāḥ sarve ācārya pramukhā nṛpāḥ
      gāndhārarājaḥ subalaḥ śakuniś ca mahābalaḥ
  7 acalo vṛṣakaś caiva karṇaś ca rathināṃ varaḥ
      ṛtaḥ śalyo madrarājo bāhlikaś ca mahārathaḥ
  8 somadatto 'tha kauravyo bhūrir bhūriśravāḥ śalaḥ
      aśvatthāmā kṛpo droṇaḥ saindhavaś ca jayadrathaḥ
  9 yajñasenaḥ saputraś ca śālvaś ca vasudhādhipaḥ
      prāgjyotiṣaś ca nṛpatir bhagadatto mahāyaśāḥ
  10 saha sarvais tathā mlecchaiḥ sāgarānūpavāsibhiḥ
     pārvatīyāś ca rājāno rājā caiva bṛhadbalaḥ
 11 pauṇḍrako vāsudevaś ca vaṅgaḥ kāliṅgakas tathā
     ākarṣaḥ kuntalaś caiva vānavāsyāndhrakās tathā
 12 draviḍāḥ siṃhalāś caiva rājā kāśmīrakas tathā
     kuntibhojo mahātejāḥ suhmaś ca sumahābalaḥ
 13 bāhlikāś cāpare śūrā rājānaḥ sarva eva te
     virāṭaḥ saha putraiś ca mācellaś ca mahārathaḥ
     rājāno rājaputrāś ca nānājanapadeśvarāḥ
 14 śiśupālo mahāvīryaḥ saha putreṇa bhārata
     āgacchat pāṇḍaveyasya yajñaṃ saṃgrāmadurmadaḥ
 15 rāmaś caivāniruddhaś ca babhruś ca sahasā raṇaḥ
     gada pradyumna sāmbāś ca cāru deṣṇaś ca vīryavān
 16 ulmuko niśaṭhaś caiva vīraḥ prādyumnir eva ca
     vṛṣṇayo nikhilenānye samājagmur mahārathāḥ
 17 ete cānye ca bahavo rājāno madhyadeśajāḥ
     ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum
 18 dadus teṣām āvasathān dharmarājasya śāsanāt
     bahu kakṣyānvitān rājan dīrghikā vṛkṣaśobhitān
 19 tathā dharmātmajas teṣāṃ cakre pūjām anuttamām
     satkṛtāś ca yathoddiṣṭāñ jagmur āvasathān nṛpāḥ
 20 kailāsaśikharaprakhyān manojñān dravyabhūṣitān
     sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ
 21 suvarṇajālasaṃvītān maṇikuṭṭima śobhitān
     sukhārohaṇa sopānān mahāsanaparicchadān
 22 sragdāma samavachannān uttamāguru gandhinaḥ
     haṃsāṃśu varṇasadṛśān āyojanasudarśanān
 23 asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ
     bahudhātupinaddhāṅgān himavacchikharān iva
 24 viśrāntās te tato 'paśyan bhūmipā bhūridakṣiṇam
     vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram
 25 tat sado pārthivaiḥ kīrṇaṃ brāhmaṇaiś ca mahātmabhiḥ
     bhrājate sma tadā rājan nākapṛṣṭham ivāmaraiḥ


Next: Chapter 32