Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 26

  1 [व]
      एतस्मिन्न एव काले तु भीमसेनॊ ऽपि वीर्यवान
      धर्मराजम अनुज्ञाप्य ययौ पराचीं दिशं परति
  2 महता बलचक्रेण परराष्ट्रावमर्दिना
      वृतॊ भरतशार्दूलॊ दविषच छॊकविवर्धनः
  3 स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत
      पाञ्चालान विविधॊपायैः सान्त्वयाम आस पाण्डवः
  4 ततः सगण्डकीं शूरॊ विदेहांश च नरर्षभः
      विजित्याल्पेन कालेन दशार्णान अगमत परभुः
  5 तत्र दाशार्हकॊ राजा सुधर्मा लॊमहर्षणम
      कृतवान कर्म भीमेन महद युद्धं निरायुधम
  6 भीमसेनस तु तद दृष्ट्वा तस्य कर्म परंतपः
      अधिसेना पतिं चक्रे सुधर्माणं महाबलम
  7 ततः पराचीं दिशं भीमॊ ययौ भीमपराक्रमः
      सैन्येन महता राजन कम्पयन्न इव मेदिनीम
  8 सॊ ऽशवमेधेश्वरं राजन रॊचमानं सहानुजम
      जिगाय समरे वीरॊ बलेन बलिनां वरः
  9 स तं निर्जित्य कौन्तेयॊ नातितीव्रेण कर्मणा
      पूर्वदेशं महावीर्यॊ विजिग्ये कुरुनन्दनः
  10 ततॊ दक्षिणम आगम्य पुलिन्द नगरं महत
     सुकुमारं वशे चक्रे सुमित्रं च नराधिपम
 11 ततस तु धर्मराजस्य शासनाद भरतर्षभः
     शिशुपालं महावीर्यम अभ्ययाज जनमेजय
 12 चेदिराजॊ ऽपि तच छरुत्वा पाण्डवस्य चिकीर्षितम
     उपनिष्क्रम्य नगरात परत्यगृह्णात परंतपः
 13 तौ समेत्य महाराज कुरु चेदिवृषौ तदा
     उभयॊर आत्मकुलयॊः कौशल्यं पर्यपृच्छताम
 14 ततॊ निवेद्य तद राष्ट्रं चेदिराजॊ विशां पते
     उवाच भीमं परहसन किम इदं कुरुषे ऽनघ
 15 तस्य भीमस तदाचख्यौ धर्मराज चिकीर्षितम
     स च तत परतिगृह्यैव तथा चक्रे नराधिपः
 16 ततॊ भीमस तत्र राजन्न उषित्वा तरिदशाः कषपाः
     सत्कृतः शिशुपालेन ययौ सबलवाहनः
  1 [v]
      etasminn eva kāle tu bhīmaseno 'pi vīryavān
      dharmarājam anujñāpya yayau prācīṃ diśaṃ prati
  2 mahatā balacakreṇa pararāṣṭrāvamardinā
      vṛto bharataśārdūlo dviṣac chokavivardhanaḥ
  3 sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat
      pāñcālān vividhopāyaiḥ sāntvayām āsa pāṇḍavaḥ
  4 tataḥ sagaṇḍakīṃ śūro videhāṃś ca nararṣabhaḥ
      vijityālpena kālena daśārṇān agamat prabhuḥ
  5 tatra dāśārhako rājā sudharmā lomaharṣaṇam
      kṛtavān karma bhīmena mahad yuddhaṃ nirāyudham
  6 bhīmasenas tu tad dṛṣṭvā tasya karma paraṃtapaḥ
      adhisenā patiṃ cakre sudharmāṇaṃ mahābalam
  7 tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ
      sainyena mahatā rājan kampayann iva medinīm
  8 so 'śvamedheśvaraṃ rājan rocamānaṃ sahānujam
      jigāya samare vīro balena balināṃ varaḥ
  9 sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā
      pūrvadeśaṃ mahāvīryo vijigye kurunandanaḥ
  10 tato dakṣiṇam āgamya pulinda nagaraṃ mahat
     sukumāraṃ vaśe cakre sumitraṃ ca narādhipam
 11 tatas tu dharmarājasya śāsanād bharatarṣabhaḥ
     śiśupālaṃ mahāvīryam abhyayāj janamejaya
 12 cedirājo 'pi tac chrutvā pāṇḍavasya cikīrṣitam
     upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ
 13 tau sametya mahārāja kuru cedivṛṣau tadā
     ubhayor ātmakulayoḥ kauśalyaṃ paryapṛcchatām
 14 tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate
     uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha
 15 tasya bhīmas tadācakhyau dharmarāja cikīrṣitam
     sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ
 16 tato bhīmas tatra rājann uṣitvā tridaśāḥ kṣapāḥ
     satkṛtaḥ śiśupālena yayau sabalavāhanaḥ


Next: Chapter 27