Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 24

  1 [वै]
      तं विजित्य महाबाहुः कुन्तीपुत्रॊ धनंजयः
      परययाव उत्तरां तस्माद दिशं धनद पालितम
  2 अन्तर गिरिं च कौन्तेयस तथैव च बहिर गिरिम
      तथॊपरि गिरिं चैव विजिग्ये पुरुषर्षभः
  3 विजित्य पर्वतान सर्वान ये च तत्र नराधिपाः
      तान वशे सथापयित्वा स रत्नान्य आदाय सर्वशः
  4 तैर एव सहितः सर्वैर अनुरज्य च तान नृपान
      कुलूतवासिनं राजन बृहन्तम उपजग्मिवान
  5 मृदङ्गवरनादेन रथनेमि सवनेन च
      हस्तिनां च निनादेन कम्पयन वसुधाम इमाम
  6 ततॊ बृहन्तस तरुणॊ बलेन चतुरङ्गिना
      निष्क्रम्य नगरात तस्माद यॊधयाम आस पाण्डवम
  7 सुमहान संनिपातॊ ऽभूद धनंजय बृहन्तयॊः
      न शशाक बृहन्तस तु सॊढुं पाण्डव विक्रमम
  8 सॊ ऽविषह्यतमं जञात्वा कौन्तेयं पर्वतेश्वरः
      उपावर्तत दुर्मेधा रत्नान्य आदाय सर्वशः
  9 स तद राज्यम अवस्थाप्य कुलूत सहितॊ ययौ
      सेना बिन्दुम अथॊ राजन राज्याद आशु समाक्षिपत
  10 मॊदा पुरं वामदेवं सुदामानं सुसंकुलम
     कुलूतान उत्तरांश चैव तांश च राज्ञः समानयत
 11 तत्रस्थः पुरुषैर एव धर्मराजस्य शासनात
     वयजयद धनंजयॊ राजन देशान पञ्च परमाणतः
 12 स दिवः परस्थम आसाद्य सेना बिन्दॊः पुरं महत
     बलेन चतुरङ्गेण निवेशम अकरॊत परभुः
 13 स तैः परिवृतः सर्वैर विष्वग अश्वं नराधिपम
     अभ्यगच्छन महातेजाः पौरवं पुरुषर्षभः
 14 विजित्य चाहवे शूरान पार्वतीयान महारथान
     धवजिन्या वयजयद राजन पुरं पौरवरक्षितम
 15 पौरवं तु विनिर्जित्य दस्यून पर्वतवासिनः
     गणान उत्सव संकेतान अजयत सप्त पाण्डवः
 16 ततः काश्मीरकान वीरान कषत्रियान कषत्रियर्षभः
     वयजयल लॊहितं चैव मण्डलैर दशभिः सह
 17 ततस तरिगर्तान कौन्तेयॊ दार्वान कॊक नदाश च ये
     कषत्रिया बहवॊ राजन्न उपावर्तन्त सर्वशः
 18 अभिसारीं ततॊ रम्यां विजिग्ये कुरुनन्दनः
     उरगावासिनं चैव रॊचमानं रणे ऽजयत
 19 ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम
     परामथद बलम आस्थाय पाकशासनिर आहवे
 20 ततः सुह्मांश च चॊलांश च किरीटी पाण्डवर्षभः
     सहितः सर्वसैन्येन परामथत कुरुनन्दनः
 21 ततः परमविक्रान्तॊ बाह्लीकान कुरुनन्दनः
     महता परिमर्देन वशे चक्रे दुरासदान
 22 गृहीत्वा तु बलं सारं फल्गु चॊत्सृज्य पाण्डवः
     दरदान सह काम्बॊजैर अजयत पाकशासनिः
 23 परागुत्तरां दिशं ये च वसन्त्य आश्रित्य दस्यवः
     निवसन्ति वने ये च तान सर्वान अजयत परभुः
 24 लॊहान परमकाम्बॊजान ऋषिकान उत्तरान अपि
     सहितांस तान महाराज वयजयत पाकशासनिः
 25 ऋषिकेषु तु संग्रामॊ बभूवातिभयं करः
     तारका मय संकाशः परमर्षिक पार्थयॊः
 26 स विजित्य ततॊ राजन्न ऋषिकान रणमूर्धनि
     शुकॊदर समप्रख्यान हयान अष्टौ समानयत
     मयूरसदृशान अन्यान उभयान एव चापरान
 27 स विनिर्जित्य संग्रामे हिमवन्तं स निष्कुटम
     शवेतपर्वतम आसाद्य नयवसत पुरुषर्षभः
  1 [vai]
      taṃ vijitya mahābāhuḥ kuntīputro dhanaṃjayaḥ
      prayayāv uttarāṃ tasmād diśaṃ dhanada pālitam
  2 antar giriṃ ca kaunteyas tathaiva ca bahir girim
      tathopari giriṃ caiva vijigye puruṣarṣabhaḥ
  3 vijitya parvatān sarvān ye ca tatra narādhipāḥ
      tān vaśe sthāpayitvā sa ratnāny ādāya sarvaśaḥ
  4 tair eva sahitaḥ sarvair anurajya ca tān nṛpān
      kulūtavāsinaṃ rājan bṛhantam upajagmivān
  5 mṛdaṅgavaranādena rathanemi svanena ca
      hastināṃ ca ninādena kampayan vasudhām imām
  6 tato bṛhantas taruṇo balena caturaṅginā
      niṣkramya nagarāt tasmād yodhayām āsa pāṇḍavam
  7 sumahān saṃnipāto 'bhūd dhanaṃjaya bṛhantayoḥ
      na śaśāka bṛhantas tu soḍhuṃ pāṇḍava vikramam
  8 so 'viṣahyatamaṃ jñātvā kaunteyaṃ parvateśvaraḥ
      upāvartata durmedhā ratnāny ādāya sarvaśaḥ
  9 sa tad rājyam avasthāpya kulūta sahito yayau
      senā bindum atho rājan rājyād āśu samākṣipat
  10 modā puraṃ vāmadevaṃ sudāmānaṃ susaṃkulam
     kulūtān uttarāṃś caiva tāṃś ca rājñaḥ samānayat
 11 tatrasthaḥ puruṣair eva dharmarājasya śāsanāt
     vyajayad dhanaṃjayo rājan deśān pañca pramāṇataḥ
 12 sa divaḥ prastham āsādya senā bindoḥ puraṃ mahat
     balena caturaṅgeṇa niveśam akarot prabhuḥ
 13 sa taiḥ parivṛtaḥ sarvair viṣvag aśvaṃ narādhipam
     abhyagacchan mahātejāḥ pauravaṃ puruṣarṣabhaḥ
 14 vijitya cāhave śūrān pārvatīyān mahārathān
     dhvajinyā vyajayad rājan puraṃ pauravarakṣitam
 15 pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ
     gaṇān utsava saṃketān ajayat sapta pāṇḍavaḥ
 16 tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ
     vyajayal lohitaṃ caiva maṇḍalair daśabhiḥ saha
 17 tatas trigartān kaunteyo dārvān koka nadāś ca ye
     kṣatriyā bahavo rājann upāvartanta sarvaśaḥ
 18 abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ
     uragāvāsinaṃ caiva rocamānaṃ raṇe 'jayat
 19 tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam
     prāmathad balam āsthāya pākaśāsanir āhave
 20 tataḥ suhmāṃś ca colāṃś ca kirīṭī pāṇḍavarṣabhaḥ
     sahitaḥ sarvasainyena prāmathat kurunandanaḥ
 21 tataḥ paramavikrānto bāhlīkān kurunandanaḥ
     mahatā parimardena vaśe cakre durāsadān
 22 gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ
     daradān saha kāmbojair ajayat pākaśāsaniḥ
 23 prāguttarāṃ diśaṃ ye ca vasanty āśritya dasyavaḥ
     nivasanti vane ye ca tān sarvān ajayat prabhuḥ
 24 lohān paramakāmbojān ṛṣikān uttarān api
     sahitāṃs tān mahārāja vyajayat pākaśāsaniḥ
 25 ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃ karaḥ
     tārakā maya saṃkāśaḥ paramarṣika pārthayoḥ
 26 sa vijitya tato rājann ṛṣikān raṇamūrdhani
     śukodara samaprakhyān hayān aṣṭau samānayat
     mayūrasadṛśān anyān ubhayān eva cāparān
 27 sa vinirjitya saṃgrāme himavantaṃ sa niṣkuṭam
     śvetaparvatam āsādya nyavasat puruṣarṣabhaḥ


Next: Chapter 25