Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 20

  1 [ज]
      न समरेयं कदा वैरं कृतं युष्माभिर इत्य उत
      चिन्तयंश च न पश्यामि भवतां परति वैकृतम
  2 वैकृते चासति कथं मन्यध्वं माम अनागसम
      अरिं विब्रूत तद विप्राः सतां समय एष हि
  3 अथ धर्मॊपघाताद धि मनः समुपतप्यते
      यॊ ऽनागसि परसृजति कषत्रियॊ ऽपि न संशयः
  4 अतॊ ऽनयथाचरँल लॊके धर्मज्ञः सन महाव्रतः
      वृजिनां गतिम आप्नॊति शरेयसॊ ऽपय उपहन्ति च
  5 तरैलॊक्ये कषत्रधर्माद धि शरेयांसं साधु चारिणाम
      अनागसं परजानानाः परमादाद इव जल्पथ
  6 [वासु]
      कुलकार्यं महाराज कश चिद एकः कुलॊद्वहः
      वहते तन्नियॊगाद वै वयम अभ्युत्थितास तरयः
  7 तवया चॊपहृता राजन कषत्रिया लॊकवासिनः
      तद आगॊ करूरम उत्पाद्य मन्यसे किं तव अनागसम
  8 राजा राज्ञः कथं साधून हिंस्यान नृपतिसत्तम
      तद राज्ञः संनिगृह्य तवं रुद्रायॊपजिहीर्षसि
  9 अस्मांस तद एनॊ गच्छेत तवया बार्हद्रथे कृतम
      वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः
  10 मनुष्याणां समालम्भॊ न च दृष्टः कदा चन
     स कथं मानुषैर देवं यष्टुम इच्छसि शंकरम
 11 सवर्णॊ हि सवर्णानां पशुसंज्ञां करिष्यति
     कॊ ऽनय एवं यथा हि तवं जरासंध वृथा मतिः
 12 ते तवां जञातिक्षयकरं वयम आर्तानुसारिणः
     जञातिवृद्धि निमित्तार्थं विनियन्तुम इहागताः
 13 नास्ति लॊके पुमान अन्यः कषत्रियेष्व इति चैव यत
     मन्यसे स च ते राजन सुमहान बुद्धिविप्लवः
 14 कॊ हि जानन्न अभिजनम आत्मनः कषत्रियॊ नृप
     नाविशेत सवर्गम अतुलं रणानन्तरम अव्ययम
 15 सवर्गं हय एव समास्थाय रणयज्ञेषु दीक्षिताः
     यजन्ते कषत्रिया लॊकांस तद विद्धि मगधाधिपः
 16 सवर्गयॊनिर जयॊ राजन सवर्गयॊनिर महद यशः
     सवर्गयॊनिस तपॊ युद्धे मार्गः सॊ ऽवयभिचारवान
 17 एष हय ऐन्द्रॊ वैजयन्तॊ गुणॊ नित्यं समाहितः
     येनासुरान पराजित्य जगत पाति शतक्रतुः
 18 सवर्गम आस्थाय कस्य सयाद विग्रहित्वं यथा तव
     मागधैर विपुलैः सैन्यैर बाहुल्य बलदर्पितैः
 19 मावमन्स्थाः परान राजन नास्ति वीर्यं नरे नरे
     समं तेजस तवया चैव केवलं मनुजेश्वर
 20 यावद एव न संबुद्धं तावद एव भवेत तव
     विषह्यम एतद अस्माकम अतॊ राजन बरवीमि ते
 21 जहि तवं सदृशेष्व एव मानं दर्पं च मागध
     मा गमः ससुतामात्यः सबलश च यमक्षयम
 22 दम्भॊद्भवः कार्तवीर्य उत्तरश च बृहद्रथः
     शरेयसॊ हय अवमन्येह विनेशुः सबला नृपाः
 23 मुमुक्षमाणास तवत्तश च न वयं बराह्मण बरुवाः
     शौरिर अस्मि हृषीकेशॊ नृवीरौ पाण्डवाव इमौ
 24 तवाम आह्वयामहे राजन सथिरॊ युध्यस्व मागध
     मुञ्च वा नृपतीन सर्वान मा गमस तवं यमक्षयम
 25 [ज]
     नाजितान वै नरपतीन अहम आदद्मि कांश चन
     जितः कः पर्यवस्थाता कॊ ऽतर यॊ न मया जितः
 26 कषत्रियस्यैतद एवाहुर धर्म्यं कृष्णॊपजीवनम
     विक्रम्य वशम आनीय कामतॊ यत समाचरेत
 27 देवतार्थम उपाकृत्य राज्ञः कृष्ण कथं भयात
     अहम अद्य विमुञ्चेयं कषात्रं वरतम अनुस्मरन
 28 सैन्यं सैन्येन वयूढेन एक एकेन वा पुनः
     दवाभ्यां तरिभिर वा यॊत्स्ये ऽहं युगपत पृथग एव वा
 29 [व]
     एवम उक्त्वा जरासंधः सहदेवाभिषेचनम
     आज्ञापयत तदा राजा युयुत्सुर भीमकर्मभिः
 30 स तु सेनापती राजा सस्मार भरतर्षभ
     कौशिकं चित्रसेनं च तस्मिन युद्ध उपस्थिते
 31 ययॊस ते नामनी लॊके हंसेति डिभकेति च
     पूर्वं संकथिते पुम्भिर नृलॊके लॊकसत्कृते
 32 तं तु राजन विभुः शौरी राजानं बलिनां वरम
     समृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम
 33 सत्यसंधॊ जरासंधं भुवि भीमपराक्रमम
     भागम अन्यस्य निर्दिष्टं वध्यं भूमिभृद अच्युतः
 34 नात्मनात्मवतां मुख्य इयेष मधुसूदनः
     बरह्मण आज्ञां पुरस्कृत्य हन्तुं हलधरानुजः
  1 [j]
      na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ity uta
      cintayaṃś ca na paśyāmi bhavatāṃ prati vaikṛtam
  2 vaikṛte cāsati kathaṃ manyadhvaṃ mām anāgasam
      ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi
  3 atha dharmopaghātād dhi manaḥ samupatapyate
      yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃśayaḥ
  4 ato 'nyathācaraṁl loke dharmajñaḥ san mahāvrataḥ
      vṛjināṃ gatim āpnoti śreyaso 'py upahanti ca
  5 trailokye kṣatradharmād dhi śreyāṃsaṃ sādhu cāriṇām
      anāgasaṃ prajānānāḥ pramādād iva jalpatha
  6 [vāsu]
      kulakāryaṃ mahārāja kaś cid ekaḥ kulodvahaḥ
      vahate tanniyogād vai vayam abhyutthitās trayaḥ
  7 tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ
      tad āgo krūram utpādya manyase kiṃ tv anāgasam
  8 rājā rājñaḥ kathaṃ sādhūn hiṃsyān nṛpatisattama
      tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi
  9 asmāṃs tad eno gaccheta tvayā bārhadrathe kṛtam
      vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ
  10 manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadā cana
     sa kathaṃ mānuṣair devaṃ yaṣṭum icchasi śaṃkaram
 11 savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati
     ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthā matiḥ
 12 te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ
     jñātivṛddhi nimittārthaṃ viniyantum ihāgatāḥ
 13 nāsti loke pumān anyaḥ kṣatriyeṣv iti caiva yat
     manyase sa ca te rājan sumahān buddhiviplavaḥ
 14 ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa
     nāviśet svargam atulaṃ raṇānantaram avyayam
 15 svargaṃ hy eva samāsthāya raṇayajñeṣu dīkṣitāḥ
     yajante kṣatriyā lokāṃs tad viddhi magadhādhipaḥ
 16 svargayonir jayo rājan svargayonir mahad yaśaḥ
     svargayonis tapo yuddhe mārgaḥ so 'vyabhicāravān
 17 eṣa hy aindro vaijayanto guṇo nityaṃ samāhitaḥ
     yenāsurān parājitya jagat pāti śatakratuḥ
 18 svargam āsthāya kasya syād vigrahitvaṃ yathā tava
     māgadhair vipulaiḥ sainyair bāhulya baladarpitaiḥ
 19 māvamansthāḥ parān rājan nāsti vīryaṃ nare nare
     samaṃ tejas tvayā caiva kevalaṃ manujeśvara
 20 yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava
     viṣahyam etad asmākam ato rājan bravīmi te
 21 jahi tvaṃ sadṛśeṣv eva mānaṃ darpaṃ ca māgadha
     mā gamaḥ sasutāmātyaḥ sabalaś ca yamakṣayam
 22 dambhodbhavaḥ kārtavīrya uttaraś ca bṛhadrathaḥ
     śreyaso hy avamanyeha vineśuḥ sabalā nṛpāḥ
 23 mumukṣamāṇās tvattaś ca na vayaṃ brāhmaṇa bruvāḥ
     śaurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāv imau
 24 tvām āhvayāmahe rājan sthiro yudhyasva māgadha
     muñca vā nṛpatīn sarvān mā gamas tvaṃ yamakṣayam
 25 [j]
     nājitān vai narapatīn aham ādadmi kāṃś cana
     jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ
 26 kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam
     vikramya vaśam ānīya kāmato yat samācaret
 27 devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt
     aham adya vimuñceyaṃ kṣātraṃ vratam anusmaran
 28 sainyaṃ sainyena vyūḍhena eka ekena vā punaḥ
     dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā
 29 [v]
     evam uktvā jarāsaṃdhaḥ sahadevābhiṣecanam
     ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ
 30 sa tu senāpatī rājā sasmāra bharatarṣabha
     kauśikaṃ citrasenaṃ ca tasmin yuddha upasthite
 31 yayos te nāmanī loke haṃseti ḍibhaketi ca
     pūrvaṃ saṃkathite pumbhir nṛloke lokasatkṛte
 32 taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam
     smṛtvā puruṣaśārdūla śārdūlasamavikramam
 33 satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam
     bhāgam anyasya nirdiṣṭaṃ vadhyaṃ bhūmibhṛd acyutaḥ
 34 nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ
     brahmaṇa ājñāṃ puraskṛtya hantuṃ haladharānujaḥ


Next: Chapter 21