Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 3

  1 [व]
      अथाब्रवीन मयः पार्थम अर्जुनं जयतां वरम
      आपृच्छे तवां गमिष्यामि कषिप्रम एष्यामि चाप्य अहम
  2 उत्तरेण तु कैलासं मैनाकं पर्वतं परति
      यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया
      कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः परति
  3 सभायां सत्यसंधस्य यद आसीद वृषपर्वणः
      आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत
  4 ततः सभां करिष्यामि पाण्डवाय यशॊ विने
      मनः परह्लादिनीं चित्रां सर्वरत्र विभूषिताम
  5 अस्ति बिन्दुसरस्य एव गदा शरेष्ठा कुरूद्वह
      निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून
      सुवर्णबिन्दुभिश चित्रा गुर्वी भारसहा दृढा
  6 सा वै शतसहस्रस्य संमिता सर्वघातिनी
      अनुरूपा च भीमस्य गाण्डीवं भवतॊ यथा
  7 वारुणश च महाशङ्खॊ देवदत्तः सुघॊषवान
      सर्वम एतत परदास्यामि भवते नात्र संशयः
      इत्य उक्त्वा सॊ ऽसुरः पार्थं पराग उदीचीम अगाद दिशम
  8 उत्तरेण तु कैलासं मैनाकं पर्वतं परति
      हिरण्यशृङ्गॊ भगवान महामणिमयॊ गिरिः
  9 रम्यं बिन्दुसरॊ नाम यत्र राजा भगीरथः
      दृष्ट्वा भागीरथीं गङ्गाम उवास बहुलाः समाः
  10 यत्रेष्ट्वा सर्वभूतानाम ईश्वरेण महात्मना
     आहृताः करतवॊ मुख्याः शतं भरतसत्तम
 11 यत्र यूपा मणिमयाश चित्याश चापि हिरन मयाः
     शॊभार्थं विहितास तत्र न तु दृष्टान्ततः कृताः
 12 यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः
     यत्र भूतपतिः सृष्ट्वा सर्वलॊकान सनातनः
     उपास्यते तिग्मतेजा वृतॊ भूतैः सहस्रशः
 13 नरनारायणौ बरह्मा यमः सथाणुश च पञ्चमः
     उपासते यत्र सत्रं सहस्रयुगपर्यये
 14 यत्रेष्टं वासुदेवेन सर्वैर वर्षसहस्रकैः
     शरद्दधानेन सततं शिष्टसंप्रतिपत्तये
 15 सुवर्णमालिनॊ यूपाश चित्याश चाप्य अति भास्वराः
     ददौ यत्र सहस्राणि परयुतानि च केशवः
 16 तत्र गत्वा स जग्राह गदां शङ्खं च भारत
     सफाटिकं च सभा दरव्यं यद आसीद वृषपर्वणः
     किंकरैः सह रक्षॊभिर अगृह्णात सर्वम एव तत
 17 तद आहृत्य तु तां चक्रे सॊ ऽसुरॊ ऽपरतिमां सभाम
     विश्रुतां तरिषु लॊकेषु दिव्यां मणिमयीं शुभाम
 18 गदां च भीमसेनाय परवरां परददौ तदा
     देवदत्तं च पार्थाय ददौ शङ्खम अनुत्तमम
 19 सभा तु सा महाराज शातकुम्भमय दरुमा
     दश किष्कु सहस्राणि समन्ताद आयताभवत
 20 यथा वह्नेर यथार्कस्य सॊमस्य च यथैव सा
     भराजमाना तथा दिव्या बभार परमं वपुः
 21 परतिघ्नतीव परभया परभाम अर्कस्य भास्वराम
     परबभौ जवलमानेव दिव्या दिव्येन वर्चसा
 22 नगमेघप्रतीकाशा दिवम आवृत्य विष्ठिता
     आयता विपुला शलक्ष्णा विपाप्मा विगतक्लमा
 23 उत्तमद्रव्यसंपन्ना मणिप्राकारमालिनी
     बहुरत्ना बहुधना सुकृता विश्वकर्मणा
 24 न दाशार्ही सुधर्मा वा बरह्मणॊ वापि तादृशी
     आसीद रूपेण संपन्ना यां चक्रे ऽपरतिमां मयः
 25 तां सम तत्र मयेनॊक्ता रक्षन्ति च वहन्ति च
     सभाम अष्टौ सहस्राणि किंकरा नाम राक्षसाः
 26 अन्तरिक्षचरा घॊरा महाकाया महाबलाः
     रक्ताक्षाः पिङ्गलाक्षाश च शुक्तिकर्णाः परहारिणः
 27 तस्यां सभायां नलिनीं चकाराप्रतिमां मयः
     वैडूर्य पत्रविततां मणिनाल मयाम्बुजाम
 28 पद्मसौगन्धिक वतीं नानाद्विज गणायुताम
     पुष्पितैः पङ्कजैश चित्रां कूर्ममत्स्यैश च शॊभिताम
 29 सूपतीर्थाम अकलुषां सर्वर्तुसलिलां शुभाम
     मारुतेनैव चॊद्धूतैर मुक्ता बिन्दुभिर आचिताम
 30 मणिरत्नचितां तां तु के चिद अभ्येत्य पार्थिवाः
     दृष्ट्वापि नाभ्यजानन्त ते ऽजञानात परपतन्त्य उत
 31 तां सभाम अभितॊ नित्यं पुष्पवन्तॊ महाद्रुमाः
     आसन नानाविधा नीलाः शीतच छाया मनॊरमाः
 32 काननानि सुगन्धीनि पुष्करिण्यश च सर्वशः
     हंसकारण्डव युताश चक्रवाकॊपशॊभिताः
 33 जलजानां च माल्यानां सथलजानां च सर्वशः
     मारुतॊ गन्धम आदाय पाण्डवान सम निषेवते
 34 ईदृशीं तां सभां कृत्वा मासैः परि चतुर्दशैः
     निष्ठितां धर्मराजाय मयॊ राज्ञे नयवेदयत
  1 [v]
      athābravīn mayaḥ pārtham arjunaṃ jayatāṃ varam
      āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpy aham
  2 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati
      yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā
      kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati
  3 sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ
      āgamiṣyāmi tadgṛhya yadi tiṣṭhati bhārata
  4 tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśo vine
      manaḥ prahlādinīṃ citrāṃ sarvaratra vibhūṣitām
  5 asti bindusarasy eva gadā śreṣṭhā kurūdvaha
      nihitā yauvanāśvena rājñā hatvā raṇe ripūn
      suvarṇabindubhiś citrā gurvī bhārasahā dṛḍhā
  6 sā vai śatasahasrasya saṃmitā sarvaghātinī
      anurūpā ca bhīmasya gāṇḍīvaṃ bhavato yathā
  7 vāruṇaś ca mahāśaṅkho devadattaḥ sughoṣavān
      sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ
      ity uktvā so 'suraḥ pārthaṃ prāg udīcīm agād diśam
  8 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati
      hiraṇyaśṛṅgo bhagavān mahāmaṇimayo giriḥ
  9 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ
      dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ
  10 yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā
     āhṛtāḥ kratavo mukhyāḥ śataṃ bharatasattama
 11 yatra yūpā maṇimayāś cityāś cāpi hiran mayāḥ
     śobhārthaṃ vihitās tatra na tu dṛṣṭāntataḥ kṛtāḥ
 12 yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ śacīpatiḥ
     yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ
     upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ
 13 naranārāyaṇau brahmā yamaḥ sthāṇuś ca pañcamaḥ
     upāsate yatra satraṃ sahasrayugaparyaye
 14 yatreṣṭaṃ vāsudevena sarvair varṣasahasrakaiḥ
     śraddadhānena satataṃ śiṣṭasaṃpratipattaye
 15 suvarṇamālino yūpāś cityāś cāpy ati bhāsvarāḥ
     dadau yatra sahasrāṇi prayutāni ca keśavaḥ
 16 tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata
     sphāṭikaṃ ca sabhā dravyaṃ yad āsīd vṛṣaparvaṇaḥ
     kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat
 17 tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām
     viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām
 18 gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā
     devadattaṃ ca pārthāya dadau śaṅkham anuttamam
 19 sabhā tu sā mahārāja śātakumbhamaya drumā
     daśa kiṣku sahasrāṇi samantād āyatābhavat
 20 yathā vahner yathārkasya somasya ca yathaiva sā
     bhrājamānā tathā divyā babhāra paramaṃ vapuḥ
 21 pratighnatīva prabhayā prabhām arkasya bhāsvarām
     prababhau jvalamāneva divyā divyena varcasā
 22 nagameghapratīkāśā divam āvṛtya viṣṭhitā
     āyatā vipulā ślakṣṇā vipāpmā vigataklamā
 23 uttamadravyasaṃpannā maṇiprākāramālinī
     bahuratnā bahudhanā sukṛtā viśvakarmaṇā
 24 na dāśārhī sudharmā vā brahmaṇo vāpi tādṛśī
     āsīd rūpeṇa saṃpannā yāṃ cakre 'pratimāṃ mayaḥ
 25 tāṃ sma tatra mayenoktā rakṣanti ca vahanti ca
     sabhām aṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ
 26 antarikṣacarā ghorā mahākāyā mahābalāḥ
     raktākṣāḥ piṅgalākṣāś ca śuktikarṇāḥ prahāriṇaḥ
 27 tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ
     vaiḍūrya patravitatāṃ maṇināla mayāmbujām
 28 padmasaugandhika vatīṃ nānādvija gaṇāyutām
     puṣpitaiḥ paṅkajaiś citrāṃ kūrmamatsyaiś ca śobhitām
 29 sūpatīrthām akaluṣāṃ sarvartusalilāṃ śubhām
     mārutenaiva coddhūtair muktā bindubhir ācitām
 30 maṇiratnacitāṃ tāṃ tu ke cid abhyetya pārthivāḥ
     dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatanty uta
 31 tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ
     āsan nānāvidhā nīlāḥ śītac chāyā manoramāḥ
 32 kānanāni sugandhīni puṣkariṇyaś ca sarvaśaḥ
     haṃsakāraṇḍava yutāś cakravākopaśobhitāḥ
 33 jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ
     māruto gandham ādāya pāṇḍavān sma niṣevate
 34 īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ pari caturdaśaiḥ
     niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat


Next: Chapter 4