Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 197

  1 [विदुर]
      राजन निःसंशयं शरेयॊ वाच्यस तवम असि बान्धवैः
      न तव अशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति
  2 हितं हि तव तद वाक्यम उक्तवान कुरुसत्तमः
      भीष्मः शांतनवॊ राजन परतिगृह्णासि तन न च
  3 तथा दरॊणेन बहुधा भाषितं हितम उत्तमम
      तच च राधा सुतः कर्णॊ मन्यते न हितं तव
  4 चिन्तयंश च न पश्यामि राजंस तव सुहृत्तमम
      आभ्यां पुरुषसिंहाभ्यां यॊ वा सयात परज्ञयाधिकः
  5 इमौ हि वृद्धौ वयसा परज्ञया च शरुतेन च
      समौ च तवयि राजेन्द्र तेषु पाण्डुसुतेषु च
  6 धर्मे चानवमौ राजन सत्यतायां च भारत
      रामाद दाशरथेश चैव गयाच चैव न संशयः
  7 न चॊक्तवन्ताव अश्रेयः पुरस्ताद अपि किं चन
      न चाप्य अपकृतं किं चिद अनयॊर लक्ष्यते तवयि
  8 ताव इमौ पुरुषव्याघ्राव अनागसि नृप तवयि
      न मन्त्रयेतां तवच छरेयः कथं सत्यपराक्रमौ
  9 परज्ञावन्तौ नरश्रेष्ठाव अस्मिँल लॊके नराधिप
      तवन्निमित्तम अतॊ नेमौ किं चिज जिह्मं वदिष्यतः
      इति मे नैष्ठिकी बुद्धिर वर्तते कुरुनन्दन
  10 न चार्थहेतॊर धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम
     एतद धि परमं शरेयॊ मेनाते तव भारत
 11 दुर्यॊधनप्रभृतयः पुत्रा राजन यथा तव
     तथैव पाण्डवेयास ते पुत्रा राजन न संशयः
 12 तेषु चेद अहितं किं चिन मन्त्रयेयुर अबुद्धितः
     मन्त्रिणस ते न ते शरेयः परपश्यन्ति विशेषतः
 13 अथ ते हृदयं राजन विशेषस तेषु वर्तते
     अन्तरस्थं विवृण्वानाः शरेयः कुर्युर न ते धरुवम
 14 एतदर्थम इमौ राजन महात्मानौ महाद्युती
     नॊचतुर विवृतं किं चिन न हय एष तव निश्चयः
 15 यच चाप्य अशक्यतां तेषाम आहतुः पुरुषर्षभौ
     तत तथा पुरुषव्याघ्र तव तद भद्रम अस्तु ते
 16 कथं हि पाण्डवः शरीमान सव्यसाची परंतपः
     शक्यॊ विजेतुं संग्रामे राजन मघवता अपि
 17 भीमसेनॊ महाबाहुर नागायुत बलॊ महान
     कथं हि युधि शक्येत विजेतुम अमरैर अपि
 18 तथैव कृतिनौ युद्धे यमौ यम सुताव इव
     कथं विषहितुं शक्यौ रणे जीवितुम इच्छता
 19 यस्मिन धृतिर अनुक्रॊशः कषमा सत्यं पराक्रमः
     नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे
 20 येषां पक्षधरॊ रामॊ येषां मन्त्री जनार्दनः
     किं नु तैर अजितं संख्ये येषां पक्षे च सात्यकिः
 21 दरुपदः शवशुरॊ येषां येषां शयालाश च पार्षताः
     धृष्टद्युम्नमुखा वीरा भरातरॊ दरुपदात्मजाः
 22 सॊ ऽशक्यतां च विज्ञाय तेषाम अग्रेण भारत
     दायाद्यतां च धर्मेण सम्यक तेषु समाचर
 23 इदं निर्दग्धम अयशः पुरॊचन कृतं महत
     तेषाम अनुग्रहेणाद्य राजन परक्षालयात्मनः
 24 दरुपदॊ ऽपि महान राजा कृतवैरश च नः पुरा
     तस्य संग्रहणं राजन सवपक्षस्य विवर्धनम
 25 बलवन्तश च दाशार्हा बहवश च विशां पते
     यतः कृष्णस ततस ते सयुर यतः कृष्णस ततॊ जयः
 26 यच च साम्नैव शक्येत कार्यं साधयितुं नृप
     कॊ दैवशप्तस तत कार्तुं विग्रहेण समाचरेत
 27 शरुत्वा च जीवतः पार्थान पौरजानपदॊ जनः
     बलवद दर्शने गृध्नुस तेषां राजन कुरु परियम
 28 दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः
     अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः
 29 उक्तम एतन मया राजन पुरा गुणवतस तव
     दुर्यॊधनापराधेन परजेयं विनशिष्यति
  1 [vidura]
      rājan niḥsaṃśayaṃ śreyo vācyas tvam asi bāndhavaiḥ
      na tv aśuśrūṣamāṇeṣu vākyaṃ saṃpratitiṣṭhati
  2 hitaṃ hi tava tad vākyam uktavān kurusattamaḥ
      bhīṣmaḥ śāṃtanavo rājan pratigṛhṇāsi tan na ca
  3 tathā droṇena bahudhā bhāṣitaṃ hitam uttamam
      tac ca rādhā sutaḥ karṇo manyate na hitaṃ tava
  4 cintayaṃś ca na paśyāmi rājaṃs tava suhṛttamam
      ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ
  5 imau hi vṛddhau vayasā prajñayā ca śrutena ca
      samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca
  6 dharme cānavamau rājan satyatāyāṃ ca bhārata
      rāmād dāśaratheś caiva gayāc caiva na saṃśayaḥ
  7 na coktavantāv aśreyaḥ purastād api kiṃ cana
      na cāpy apakṛtaṃ kiṃ cid anayor lakṣyate tvayi
  8 tāv imau puruṣavyāghrāv anāgasi nṛpa tvayi
      na mantrayetāṃ tvac chreyaḥ kathaṃ satyaparākramau
  9 prajñāvantau naraśreṣṭhāv asmiṁl loke narādhipa
      tvannimittam ato nemau kiṃ cij jihmaṃ vadiṣyataḥ
      iti me naiṣṭhikī buddhir vartate kurunandana
  10 na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam
     etad dhi paramaṃ śreyo menāte tava bhārata
 11 duryodhanaprabhṛtayaḥ putrā rājan yathā tava
     tathaiva pāṇḍaveyās te putrā rājan na saṃśayaḥ
 12 teṣu ced ahitaṃ kiṃ cin mantrayeyur abuddhitaḥ
     mantriṇas te na te śreyaḥ prapaśyanti viśeṣataḥ
 13 atha te hṛdayaṃ rājan viśeṣas teṣu vartate
     antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam
 14 etadartham imau rājan mahātmānau mahādyutī
     nocatur vivṛtaṃ kiṃ cin na hy eṣa tava niścayaḥ
 15 yac cāpy aśakyatāṃ teṣām āhatuḥ puruṣarṣabhau
     tat tathā puruṣavyāghra tava tad bhadram astu te
 16 kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ
     śakyo vijetuṃ saṃgrāme rājan maghavatā api
 17 bhīmaseno mahābāhur nāgāyuta balo mahān
     kathaṃ hi yudhi śakyeta vijetum amarair api
 18 tathaiva kṛtinau yuddhe yamau yama sutāv iva
     kathaṃ viṣahituṃ śakyau raṇe jīvitum icchatā
 19 yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ
     nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe
 20 yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ
     kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ
 21 drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāś ca pārṣatāḥ
     dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ
 22 so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata
     dāyādyatāṃ ca dharmeṇa samyak teṣu samācara
 23 idaṃ nirdagdham ayaśaḥ purocana kṛtaṃ mahat
     teṣām anugraheṇādya rājan prakṣālayātmanaḥ
 24 drupado 'pi mahān rājā kṛtavairaś ca naḥ purā
     tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam
 25 balavantaś ca dāśārhā bahavaś ca viśāṃ pate
     yataḥ kṛṣṇas tatas te syur yataḥ kṛṣṇas tato jayaḥ
 26 yac ca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa
     ko daivaśaptas tat kārtuṃ vigraheṇa samācaret
 27 śrutvā ca jīvataḥ pārthān paurajānapado janaḥ
     balavad darśane gṛdhnus teṣāṃ rājan kuru priyam
 28 duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ
     adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ
 29 uktam etan mayā rājan purā guṇavatas tava
     duryodhanāparādhena prajeyaṃ vinaśiṣyati


Next: Chapter 198