Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 133

  1 [वै]
      पाण्डवास तु रथान युक्त्वा सदश्वैर अनिलॊपमैः
      आरॊहमाणा भीष्मस्य पादौ जगृहुर आर्तवत
  2 राज्ञश च धृतराष्ट्रस्य दरॊणस्य च महात्मनः
      अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च
  3 एवं सर्वान कुरून वृद्धान अभिवाद्य यतव्रताः
      समालिङ्ग्य समानांश च बलैश चाप्य अभिवादिताः
  4 सर्वा मातॄस तथापृष्ट्वा कृत्वा चैव परदक्षिणम
      सर्वाः परकृतयश चैव परययुर वारणा वतम
  5 विदुरश च महाप्राज्ञस तथान्ये कुरुपुंगवाः
      पौराश च पुरुषव्याघ्रान अन्वयुः शॊककर्शिताः
  6 तत्र केच चिद बरुवन्ति सम बराह्मणा निर्भयास तदा
      शॊचमानाः पाण्डुपुत्रान अतीव भरतर्षभ
  7 विषमं पश्यते राजा सर्वथा तमसावृतः
      धृतराष्ट्रः सुदुर्बुद्धिर न च धर्मं परपश्यति
  8 न हि पापम अपापात्मा रॊचयिष्यति पाण्डवः
      भीमॊ वा बलिनां शरेष्ठः कौन्तेयॊ वा धनंजयः
      कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः
  9 तद राज्यं पितृतः पराप्तं धृतराष्ट्रॊ न मृष्यते
      अधर्मम अखिलं किं नु भीष्मॊ ऽयम अनुमन्यते
      विवास्यमानान अस्थाने कौनेयान भरतर्षभान
  10 पितेव हि नृपॊ ऽसमाकम अभूच छांतनवः पुरा
     विचित्रवीर्यॊ राजर्षिः पाण्डुश च कुरुनन्दनः
 11 स तस्मिन पुरुषव्याघ्रे दिष्ट भावं गते सति
     राजपुत्रान इमान बालान धृतराष्ट्रॊ न मृष्यते
 12 वयम एतद अमृष्यन्तः सर्व एव पुरॊत्तमात
     गृहान विहाय गच्छामॊ यत्र याति युथिष्ठिरः
 13 तांस तथा वादिनः पौरान दुःखितान दुःखकर्शितः
     उवाच परमप्रीतॊ धर्मराजॊ युधिष्ठिरः
 14 पिता मान्यॊ गुरुः शरेष्ठॊ यद आह पृथिवीपतिः
     अशङ्कमानैस तत कार्यम अस्माभिर इति नॊ वरतम
 15 भवन्तः सुहृदॊ ऽसमाकम अस्मान कृत्वा परदक्षिणम
     आशीर्भिर अभिनन्द्यास्मान निवर्तध्वं यथा गृहम
 16 यदा तु कार्यम अस्माकं भवद्भिर उपपत्स्यते
     तदा करिष्यथ मम परियाणि च हितानि च
 17 ते तथेति परतिज्ञाय कृत्वा चैतान परदक्षिणम
     आशीर्भिर अभिनन्द्यैनाञ जग्मुर नगरम एव हि
 18 पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित
     बॊधयन पाण्डवश्रेष्ठम इदं वचनम अब्रवीत
     पराज्ञः पराज्ञं परलापज्ञः सम्यग धर्मार्थदर्शिवान
 19 विज्ञायेदं तथा कुर्याद आपदं निस्तरेद यथा
     अलॊहं निशितं शस्त्रं शरीरपरिकर्तनम
     यॊ वेत्ति न तम आघ्नन्ति परतिघातविदं दविषः
 20 कक्षघ्नः शिशिरघ्नश च महाकक्षे बिलौकसः
     न दहेद इति चात्मानं यॊ रक्षति स जीवति
 21 नाचक्षुर वेत्ति पन्थानं नाचक्षुर विन्दते दिशः
 22 नाधृतिर भूतिम आप्नॊति बुध्यस्वैवं परबॊधितः
     अनाप्तैर दत्तम आदत्ते नरः शस्त्रम अलॊहजम
     शवाविच छरणम आसाद्य परमुच्येत हुताशनात
 23 चरन मार्गान विजानाति नक्षत्रैर विन्दते दिशः
     आत्मना चात्मनः पञ्च पीडयन नानुपीड्यते
 24 अनुशिष्ट्वानुगत्वा च कृत्वा चैनां परदक्षिणम
     पाण्डवान अभ्यनुज्ञाय विदुरः परययौ गृहान
 25 निवृत्ते विदुरे चैव भीष्मे पौरजने गृहान
     अजातशत्रुम आमन्त्र्य कुन्ती वचनम अब्रवीत
 26 कषत्ता यद अब्रवीद वाक्यं जनमध्ये ऽबरुवन्न इव
     तवया च तत तथेत्य उक्तॊ जानीमॊ न च तद वयम
 27 यदि तच छक्यम अस्माभिः शरॊतुं न च सदॊषवत
     शरॊतुम इच्छामि तत सर्वं संवादं तव तस्य च
 28 [य]
     विषाद अग्नेश च बॊद्धव्यम इति मां विदुरॊ ऽबरवीत
     पन्थाश च वॊ नाविदितः कश चित सयाद इति चाब्रवीत
 29 जितेन्द्रियश च वसुधां पराप्स्यसीति च माब्रवीत
     विज्ञातम इति तत सर्वम इत्य उक्तॊ विदुरॊ मया
 30 [वै]
     अष्टमे ऽहनि रॊहिण्यां परयाताः फल्गुनस्य ते
     वारणावतम आसाद्य ददृशुर नागरं जनम
  1 [vai]
      pāṇḍavās tu rathān yuktvā sadaśvair anilopamaiḥ
      ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat
  2 rājñaś ca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ
      anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca
  3 evaṃ sarvān kurūn vṛddhān abhivādya yatavratāḥ
      samāliṅgya samānāṃś ca balaiś cāpy abhivāditāḥ
  4 sarvā mātṝs tathāpṛṣṭvā kṛtvā caiva pradakṣiṇam
      sarvāḥ prakṛtayaś caiva prayayur vāraṇā vatam
  5 viduraś ca mahāprājñas tathānye kurupuṃgavāḥ
      paurāś ca puruṣavyāghrān anvayuḥ śokakarśitāḥ
  6 tatra kec cid bruvanti sma brāhmaṇā nirbhayās tadā
      śocamānāḥ pāṇḍuputrān atīva bharatarṣabha
  7 viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ
      dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati
  8 na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ
      bhīmo vā balināṃ śreṣṭhaḥ kaunteyo vā dhanaṃjayaḥ
      kuta eva mahāprājñau mādrīputrau kariṣyataḥ
  9 tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate
      adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate
      vivāsyamānān asthāne kauneyān bharatarṣabhān
  10 piteva hi nṛpo 'smākam abhūc chāṃtanavaḥ purā
     vicitravīryo rājarṣiḥ pāṇḍuś ca kurunandanaḥ
 11 sa tasmin puruṣavyāghre diṣṭa bhāvaṃ gate sati
     rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate
 12 vayam etad amṛṣyantaḥ sarva eva purottamāt
     gṛhān vihāya gacchāmo yatra yāti yuthiṣṭhiraḥ
 13 tāṃs tathā vādinaḥ paurān duḥkhitān duḥkhakarśitaḥ
     uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ
 14 pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ
     aśaṅkamānais tat kāryam asmābhir iti no vratam
 15 bhavantaḥ suhṛdo 'smākam asmān kṛtvā pradakṣiṇam
     āśīrbhir abhinandyāsmān nivartadhvaṃ yathā gṛham
 16 yadā tu kāryam asmākaṃ bhavadbhir upapatsyate
     tadā kariṣyatha mama priyāṇi ca hitāni ca
 17 te tatheti pratijñāya kṛtvā caitān pradakṣiṇam
     āśīrbhir abhinandyaināñ jagmur nagaram eva hi
 18 paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit
     bodhayan pāṇḍavaśreṣṭham idaṃ vacanam abravīt
     prājñaḥ prājñaṃ pralāpajñaḥ samyag dharmārthadarśivān
 19 vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā
     alohaṃ niśitaṃ śastraṃ śarīraparikartanam
     yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ
 20 kakṣaghnaḥ śiśiraghnaś ca mahākakṣe bilaukasaḥ
     na dahed iti cātmānaṃ yo rakṣati sa jīvati
 21 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ
 22 nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ
     anāptair dattam ādatte naraḥ śastram alohajam
     śvāvic charaṇam āsādya pramucyeta hutāśanāt
 23 caran mārgān vijānāti nakṣatrair vindate diśaḥ
     ātmanā cātmanaḥ pañca pīḍayan nānupīḍyate
 24 anuśiṣṭvānugatvā ca kṛtvā caināṃ pradakṣiṇam
     pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān
 25 nivṛtte vidure caiva bhīṣme paurajane gṛhān
     ajātaśatrum āmantrya kuntī vacanam abravīt
 26 kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva
     tvayā ca tat tathety ukto jānīmo na ca tad vayam
 27 yadi tac chakyam asmābhiḥ śrotuṃ na ca sadoṣavat
     śrotum icchāmi tat sarvaṃ saṃvādaṃ tava tasya ca
 28 [y]
     viṣād agneś ca boddhavyam iti māṃ viduro 'bravīt
     panthāś ca vo nāviditaḥ kaś cit syād iti cābravīt
 29 jitendriyaś ca vasudhāṃ prāpsyasīti ca mābravīt
     vijñātam iti tat sarvam ity ukto viduro mayā
 30 [vai]
     aṣṭame 'hani rohiṇyāṃ prayātāḥ phalgunasya te
     vāraṇāvatam āsādya dadṛśur nāgaraṃ janam


Next: Chapter 134