Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 121

  1 [वै]
      विशेषार्थी ततॊ भीष्मः पौत्राणां विनयेप्सया
      इष्वस्त्रज्ञान पर्यपृच्छद आचार्यान वीर्यसंमतान
  2 नाल्पधीर नामहा भागस तथानानास्त्र कॊविदः
      नादेव सत्त्वॊ विनयेत कुरून अस्त्रे महाबलान
  3 महर्षिस तु भरद्वाजॊ हविर्धाने चरन पुरा
      ददर्शाप्सरसं साक्षाद घृताचीम आप्लुताम ऋषिः
  4 तस्या वायुः समुद्धूतॊ वसनं वयपकर्षत
      ततॊ ऽसय रेतश चस्कन्द तद ऋषिर दरॊण आदधे
  5 तस्मिन समभवद दरॊणः कलशे तस्य धीमतः
      अध्यगीष्ट स वेदांश च वेदाङ्गानि च सर्वशः
  6 अग्निवेश्यं महाभागं भरद्वाजः परतापवान
      परत्यपादयद आग्नेयम अस्त्रधर्मभृतां वरः
  7 अग्निष्टुज जातः स मुनिस ततॊ भरतसत्तम
      भारद्वाजं तदाग्नेयं महास्त्रं परत्यपादयत
  8 भरद्वाज सखा चासीत पृषतॊ नाम पार्थिवः
      तस्यापि दरुपदॊ नाम तदा समभवत सुतः
  9 स नित्यम आश्रमं गत्वा दरॊणेन सह पार्षतः
      चिक्रीडाध्ययनं चैव चकार कषत्रियर्षभः
  10 ततॊ वयतीते पृषते स राजा दरुपदॊ ऽभवत
     पाञ्चालेषु महाबाहुर उत्तरेषु नरेश्वरः
 11 भरद्वाजॊ ऽपि भगवान आरुरॊह दिवं तदा
     ततः पितृनियुक्तात्मा पुत्र लॊभान महायशाः
     शारद्वतीं ततॊ दरॊणः कृपीं भार्याम अविन्दत
 12 अग्निहॊत्रे च धर्मे च दमे च सततं रता
     अलभद गौतमी पुत्रम अश्वत्थामानम एव च
 13 स जातमात्रॊ वयनदद यथैवॊच्चैः शरवा हयः
     तच छरुत्वान्तर्हितं भूतम अन्तरिक्षस्थम अब्रवीत
 14 अश्वस्येवास्य यत सथाम नदतः परदिशॊ गतम
     अश्वत्थामैव बालॊ ऽयं तस्मान नाम्ना भविष्यति
 15 सुतेन तेन सुप्रीतॊ भारद्वाजस ततॊ ऽभवत
     तत्रैव च वसन धीमान धनुर्वेद परॊ ऽभवत
 16 स शुश्राव महात्मानं जामदग्न्यं परंतपम
     बराह्मणेभ्यस तदा राजन दित्सन्तं वसु सर्वशः
 17 वनं तु परस्थितं रामं भारद्वाजस तदाब्रवीत
     आगतं वित्तकामं मां विद्धि दरॊणं दविजर्षभम
 18 [राम]
     हिरण्यं मम यच चान्यद वसु किं चन विद्यते
     बराह्मणेभ्यॊ मया दत्तं सर्वम एव तपॊधन
 19 तथैवेयं धरा देवी सागरान्ता सपत्तना
     कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी
 20 शरीरमात्रम एवाद्य मयेदम अवशेषितम
     अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च
     वृणीष्व किं परयच्छामि तुभ्यं दरॊण वदाशु तत
 21 [दरॊण]
     अस्त्राणि मे समग्राणि ससंहाराणि भार्गव
     सप्रयॊग रहस्यानि दातुम अर्हस्य अशेषतः
 22 [वै]
     तथेत्य उक्त्वा ततस तस्मै परादाद अस्त्राणि भार्गवः
     सरहस्य वरतं चैव धनुर्वेदम अशेषतः
 23 परतिगृह्य तु तत सर्वं कृतास्त्रॊ दविजसत्तमः
     परियं सखायं सुप्रीतॊ जगाम दरुपदं परति
  1 [vai]
      viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā
      iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān
  2 nālpadhīr nāmahā bhāgas tathānānāstra kovidaḥ
      nādeva sattvo vinayet kurūn astre mahābalān
  3 maharṣis tu bharadvājo havirdhāne caran purā
      dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ
  4 tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata
      tato 'sya retaś caskanda tad ṛṣir droṇa ādadhe
  5 tasmin samabhavad droṇaḥ kalaśe tasya dhīmataḥ
      adhyagīṣṭa sa vedāṃś ca vedāṅgāni ca sarvaśaḥ
  6 agniveśyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān
      pratyapādayad āgneyam astradharmabhṛtāṃ varaḥ
  7 agniṣṭuj jātaḥ sa munis tato bharatasattama
      bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat
  8 bharadvāja sakhā cāsīt pṛṣato nāma pārthivaḥ
      tasyāpi drupado nāma tadā samabhavat sutaḥ
  9 sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ
      cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ
  10 tato vyatīte pṛṣate sa rājā drupado 'bhavat
     pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ
 11 bharadvājo 'pi bhagavān āruroha divaṃ tadā
     tataḥ pitṛniyuktātmā putra lobhān mahāyaśāḥ
     śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata
 12 agnihotre ca dharme ca dame ca satataṃ ratā
     alabhad gautamī putram aśvatthāmānam eva ca
 13 sa jātamātro vyanadad yathaivoccaiḥ śravā hayaḥ
     tac chrutvāntarhitaṃ bhūtam antarikṣastham abravīt
 14 aśvasyevāsya yat sthāma nadataḥ pradiśo gatam
     aśvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati
 15 sutena tena suprīto bhāradvājas tato 'bhavat
     tatraiva ca vasan dhīmān dhanurveda paro 'bhavat
 16 sa śuśrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam
     brāhmaṇebhyas tadā rājan ditsantaṃ vasu sarvaśaḥ
 17 vanaṃ tu prasthitaṃ rāmaṃ bhāradvājas tadābravīt
     āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham
 18 [rāma]
     hiraṇyaṃ mama yac cānyad vasu kiṃ cana vidyate
     brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana
 19 tathaiveyaṃ dharā devī sāgarāntā sapattanā
     kaśyapāya mayā dattā kṛtsnā nagaramālinī
 20 śarīramātram evādya mayedam avaśeṣitam
     astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca
     vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat
 21 [droṇa]
     astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava
     saprayoga rahasyāni dātum arhasy aśeṣataḥ
 22 [vai]
     tathety uktvā tatas tasmai prādād astrāṇi bhārgavaḥ
     sarahasya vrataṃ caiva dhanurvedam aśeṣataḥ
 23 pratigṛhya tu tat sarvaṃ kṛtāstro dvijasattamaḥ
     priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati


Next: Chapter 122