Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 114

  1 [व]
      संवत्सराहिते गर्भे गान्धार्या जनमेजय
      आह्वयाम आस वै कुन्ती गर्भार्थं धर्मम अच्युतम
  2 सा बलिं तवरिता देवी धर्मायॊपजहार ह
      जजाप जप्यं विधिवद दत्तं दुर्वाससा पुरा
  3 संगम्य सा तु धर्मेण यॊगमूर्ति धरेण वै
      लेभे पुत्रं वरारॊहा सर्वप्राणभृतां वरम
  4 ऐन्द्रे चन्द्रसमायुक्ते मुहूर्ते ऽभिजिते ऽषटमे
      दिवा मध्यगते सूर्ये तिथौ पुण्ये ऽभिपूजिते
  5 समृद्धयशसं कुन्ती सुषाव समये सुतम
      जातमात्रे सुते तस्मिन वाग उवाचाशरीरिणी
  6 एष धर्मभृतां शरेष्ठॊ भविष्यति न संशयः
      युधिष्ठिर इति खयातः पाण्डॊः परथमजः सुतः
  7 भविता परथितॊ राजा तरिषु लॊकेषु विश्रुतः
      यशसा तेजसा चैव वृत्तेन च समन्वितः
  8 धार्मिकं तं सुतं लब्ध्वा पाण्डुस तां पुनर अब्रवीत
      पराहुः कषत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु
  9 ततस तथॊक्ता पत्या तु वायुम एवाजुहाव सा
      तस्माज जज्ञे महाबाहुर भीमॊ भीमपराक्रमः
  10 तम अप्य अतिबलं जातं वाग अभ्यवदद अच्युतम
     सर्वेषां बलिनां शरेष्ठॊ जातॊ ऽयम इति भारत
 11 इदम अत्यद्भुतं चासीज जातमात्रे वृकॊदरे
     यद अङ्कात पतितॊ मातुः शिलां गात्रैर अचूर्णयत
 12 कुन्ती वयाघ्रभयॊद्विग्ना सहसॊत्पतिता किल
     नान्वबुध्यत संसुप्तम उत्सङ्गे सवे वृकॊदरम
 13 ततः स वर्ज संघातः कुमारॊ ऽभयपतद गिरौ
     पतता तेन शतधा शिला गात्रैर विचूर्णिता
     तां शिलां चूर्णितां दृष्ट्वा पाण्डुर विस्मयम आगमत
 14 यस्मिन्न अहनि भीमस तु जज्ञे भरतसत्तम
     दुर्यॊधनॊ ऽपि तत्रैव परजज्ञे वसुधाधिप
 15 जाते वृकॊदरे पाण्डुर इदं भूयॊ ऽनवचिन्तयत
     कथं नु मे वरः पुत्रॊ लॊकश्रेष्ठॊ भवेद इति
 16 दैवे पुरुषकारे च लॊकॊ ऽयं हि परतिष्ठितः
     तत्र दैवं तु विधिना कालयुक्तेन लभ्यते
 17 इन्द्रॊ हि राजा देवानां परधान इति नः शरुतम
     अप्रमेयबलॊत्साहॊ वीर्यवान अमितद्युतिः
 18 तं तॊषयित्वा तपसा पुत्रं लप्स्ये महाबलम
     यं दास्यति स मे पुत्रं स वरीयान भविष्यति
     कर्मणा मनसा वाचा तस्मात तप्स्ये महत तपः
 19 ततः पाण्डुर महातेजा मन्त्रयित्वा महर्षिभिः
     दिदेश कुन्त्याः कौरव्यॊ वरतं साम्वत्सरं शुभम
 20 आत्मना च महाबाहुर एकपादस्थितॊ ऽभवत
     उग्रं स तप आतस्थे परमेण समाधिना
 21 आरिराधयिषुर देवं तरिदशानां तम ईश्वरम
     सूर्येण सहधर्मात्मा पर्यवर्तत भारत
 22 तं तु कालेन महता वासवः परत्यभाषत
     पुत्रं तव परदास्यामि तरिषु लॊकेषु विश्रुतम
 23 देवानां बराह्मणानां च सुहृदां चार्थसाधकम
     सुतं ते ऽगर्यं परदास्यामि सर्वामित्र विनाशनम
 24 इत्य उक्तः कौरवॊ राजा वासवेन महात्मना
     उवाच कुन्तीं धर्मात्मा देवराजवचः समरन
 25 नीतिमन्तं महात्मानम आदित्यसमतेजसम
     दुराधर्षं करियावन्तम अतीवाद्भुत दर्शनम
 26 पुत्रं जनय सुश्रॊणि धाम कषत्रिय तेजसाम
     लब्धः परसादॊ देवेन्द्रात तम आह्वय शुचिस्मिते
 27 एवम उक्ता ततः शक्रम आजुहाव यशस्विनी
     अथाजगाम देवेन्द्रॊ जनयाम आस चार्जुनम
 28 जातमात्रे कुमारे तु वाग उवाचाशरीरिणी
     महागम्भीर निर्घॊषा नभॊ नादयती तदा
 29 कार्तवीर्य समः कुन्ति शिबितुल्यपराक्रमः
     एष शक्र इवाजेयॊ यशस ते परथयिष्यति
 30 अदित्या विष्णुना परीतिर यथाभूद अभिवर्धिता
     तथा विष्णुसमः परीतिं वर्धयिष्यति ते ऽरजुनः
 31 एष मद्रान वशे कृत्वा कुरूंश च सह केकयैः
     चेदिकाशिकरूषांश च कुरु लक्ष्म सुधास्यति
 32 एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः
     मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम
 33 गरामणीश च महीपालान एष जित्वा महाबलः
     भरातृभिः सहितॊ वीरस तरीन मेधान आहरिष्यति
 34 जामदग्न्य समः कुन्ति विष्णुतुल्यपराक्रमः
     एष वीर्यवतां शरेष्ठॊ भविष्यत्य अपराजितः
 35 तथा दिव्यानि चास्त्राणि निखिलान्य आहरिष्यति
     विप्रनष्टां शरियं चायम आहर्ता पुरुषर्षभः
 36 एताम अत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके
     उक्तवान वायुर आकाशे कुन्ती शुश्राव चास्य ताम
 37 वाचम उच्चारिताम उच्चैस तां निशम्य तपस्विनाम
     बभूव परमॊ हर्षः शतशृङ्गनिवासिनाम
 38 तथा देव ऋषीणां च सेन्द्राणां च दिवौकसाम
     आकाशे दुन्दुभीनां च बभूव तुमुलः सवनः
 39 उदतिष्ठन महाघॊषः पुष्पवृष्टिभिर आवृतः
     समवेत्य च देवानां गणाः पार्थम अपूजयन
 40 काद्रवेया वैनतेया गन्धर्वाप्सरसस तथा
     परजानां पतयः सर्वे सप्त चैव महर्षयः
 41 भरद्वाजः कश्यपॊ गौतमश च; विश्वामित्रॊ जमदग्निर वसिष्ठः
     यश चॊदितॊ भास्करे ऽभूत परनष्टे; सॊ ऽपय अत्रात्रिर भगवान आजगाम
 42 मरीचिर अङ्गिराश चैव पुलस्त्यः पुलहः करतुः
     दक्षः परजापतिश चैव गन्धर्वाप्सरसस तथा
 43 दिव्यमाल्याम्बरधराः सर्वालंकार भूषिताः
     उपगायन्ति बीभत्सुम उपनृत्यन्ति चाप्सराः
     गन्धर्वैः सहितः शरीमान परागायत च तुम्बुरुः
 44 भीमसेनॊग्र सेनौ च ऊर्णायुर अनघस तथा
     गॊपतिर धृतराष्ट्रश च सूर्यवर्चाश च सप्तमः
 45 युगपस तृणपः कार्ष्णिर नन्दिश चित्ररथस तथा
     तरयॊदशः शालिशिराः पर्जन्यश च चतुर्दशः
 46 कलिः पञ्चदशश चात्र नारदश चैव षॊडशः
     सद वा बृहद वा बृहकः करालश च महायशाः
 47 बरह्म चारी बहुगुणः सुपर्णश चेति विश्रुतः
     विश्वावसुर भुमन्युश च सुचन्द्रॊ दशमस तथा
 48 गीतमाधुर्य संपन्नौ विख्यातौ च हहाहुहू
     इत्य एते देवगन्धर्वा जगुस तत्र नरर्षभम
 49 तथैवाप्सरसॊ हृष्टाः सर्वालंकार भूषिताः
     ननृतुर वै महाभागा जगुश चायतलॊचनाः
 50 अनूना चानवद्या च परिय मुख्या गुणावरा
     अद्रिका च तथा साची मिश्रकेशी अलम्बुसा
 51 मरीचिः शिचुका चैव विद्युत पर्णा तिलॊत्तमा
     अग्निका लक्षणा कषेमा देवी रम्भा मनॊरमा
 52 असिता च सुबाहुश च सुप्रिया सुवपुस तथा
     पुण्डरीका सुगन्धा च सुरथा च परमाथिनी
 53 काम्या शारद्वती चैव ननृतुस तत्र संघशः
     मेनका सहजन्या च पर्णिका पुञ्जिकस्थला
 54 ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्य अपि
     उम्लॊचेत्य अभिविख्याता परम्लॊचेति च ता दश
     उर्वश्य एकादशीत्य एता जगुर आयतलॊचनाः
 55 धातार्यमा च मित्रश च वरुणॊ ऽंशॊ भगस तथा
     इन्द्रॊ विवस्वान पूषा च तवष्टा च सविता तथा
 56 पर्जन्यश चैव विष्णुश च आदित्याः पावकार्चिषः
     महिमानं पाण्डवस्य वर्धयन्तॊ ऽमबरे सथिताः
 57 मृगव्याधश च शर्वश च निरृतिश च महायशाः
     अजैकपाद अहिर बुध्न्यः पिनाकी च परंतपः
 58 दहनॊ ऽथेश्वरश चैव कपाली च विशां पते
     सथाणुर भवश च भगवान रुद्रास तत्रावतस्थिरे
 59 अश्विनौ वसवश चाष्टौ मरुतश च महाबलाः
     विश्वे देवास तथा साध्यास तत्रासन परिसंस्थिताः
 60 कर्कॊटकॊ ऽथ शेषश च वासुकिश च भुजंगमः
     कच्छपश चापकुण्डश च तक्षकश च महॊरगः
 61 आययुस तेजसा युक्ता महाक्रॊधा महाबलाः
     एते चान्ये च बहवस तत्र नागा वयवस्थिताः
 62 तार्क्ष्यश चारिष्टनेमिश च गरुडश चासित धवजः
     अरुणश चारुणिश चैव वैनतेया वयवस्थिताः
 63 तद दृष्ट्वा महद आश्चर्यं विस्मिता मुनिसत्तमाः
     अधिकां सम ततॊ वृत्तिम अवर्तन पाण्डवान परति
 64 पाण्डुस तु पुनर एवैनां पुत्र लॊभान महायशाः
     पराहिणॊद दर्शनीयाङ्गीं कुन्ती तव एनम अथाब्रवीत
 65 नातश चतुर्थं परसवम आपत्स्व अपि वदन्त्य उत
     अतः परं चारिणी सयात पञ्चमे बन्धकी भवेत
 66 स तवं विद्वन धर्मम इमं बुद्धिगम्यं कथं नु माम
     अपत्यार्थं समुत्क्रम्य परमादाद इव भाषसे
  1 [v]
      saṃvatsarāhite garbhe gāndhāryā janamejaya
      āhvayām āsa vai kuntī garbhārthaṃ dharmam acyutam
  2 sā baliṃ tvaritā devī dharmāyopajahāra ha
      jajāpa japyaṃ vidhivad dattaṃ durvāsasā purā
  3 saṃgamya sā tu dharmeṇa yogamūrti dhareṇa vai
      lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam
  4 aindre candrasamāyukte muhūrte 'bhijite 'ṣṭame
      divā madhyagate sūrye tithau puṇye 'bhipūjite
  5 samṛddhayaśasaṃ kuntī suṣāva samaye sutam
      jātamātre sute tasmin vāg uvācāśarīriṇī
  6 eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ
      yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ
  7 bhavitā prathito rājā triṣu lokeṣu viśrutaḥ
      yaśasā tejasā caiva vṛttena ca samanvitaḥ
  8 dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍus tāṃ punar abravīt
      prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu
  9 tatas tathoktā patyā tu vāyum evājuhāva sā
      tasmāj jajñe mahābāhur bhīmo bhīmaparākramaḥ
  10 tam apy atibalaṃ jātaṃ vāg abhyavadad acyutam
     sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata
 11 idam atyadbhutaṃ cāsīj jātamātre vṛkodare
     yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat
 12 kuntī vyāghrabhayodvignā sahasotpatitā kila
     nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram
 13 tataḥ sa varja saṃghātaḥ kumāro 'bhyapatad girau
     patatā tena śatadhā śilā gātrair vicūrṇitā
     tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat
 14 yasminn ahani bhīmas tu jajñe bharatasattama
     duryodhano 'pi tatraiva prajajñe vasudhādhipa
 15 jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat
     kathaṃ nu me varaḥ putro lokaśreṣṭho bhaved iti
 16 daive puruṣakāre ca loko 'yaṃ hi pratiṣṭhitaḥ
     tatra daivaṃ tu vidhinā kālayuktena labhyate
 17 indro hi rājā devānāṃ pradhāna iti naḥ śrutam
     aprameyabalotsāho vīryavān amitadyutiḥ
 18 taṃ toṣayitvā tapasā putraṃ lapsye mahābalam
     yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati
     karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ
 19 tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ
     dideśa kuntyāḥ kauravyo vrataṃ sāmvatsaraṃ śubham
 20 ātmanā ca mahābāhur ekapādasthito 'bhavat
     ugraṃ sa tapa ātasthe parameṇa samādhinā
 21 ārirādhayiṣur devaṃ tridaśānāṃ tam īśvaram
     sūryeṇa sahadharmātmā paryavartata bhārata
 22 taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata
     putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam
 23 devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam
     sutaṃ te 'gryaṃ pradāsyāmi sarvāmitra vināśanam
 24 ity uktaḥ kauravo rājā vāsavena mahātmanā
     uvāca kuntīṃ dharmātmā devarājavacaḥ smaran
 25 nītimantaṃ mahātmānam ādityasamatejasam
     durādharṣaṃ kriyāvantam atīvādbhuta darśanam
 26 putraṃ janaya suśroṇi dhāma kṣatriya tejasām
     labdhaḥ prasādo devendrāt tam āhvaya śucismite
 27 evam uktā tataḥ śakram ājuhāva yaśasvinī
     athājagāma devendro janayām āsa cārjunam
 28 jātamātre kumāre tu vāg uvācāśarīriṇī
     mahāgambhīra nirghoṣā nabho nādayatī tadā
 29 kārtavīrya samaḥ kunti śibitulyaparākramaḥ
     eṣa śakra ivājeyo yaśas te prathayiṣyati
 30 adityā viṣṇunā prītir yathābhūd abhivardhitā
     tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ
 31 eṣa madrān vaśe kṛtvā kurūṃś ca saha kekayaiḥ
     cedikāśikarūṣāṃś ca kuru lakṣma sudhāsyati
 32 etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ
     medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām
 33 grāmaṇīś ca mahīpālān eṣa jitvā mahābalaḥ
     bhrātṛbhiḥ sahito vīras trīn medhān āhariṣyati
 34 jāmadagnya samaḥ kunti viṣṇutulyaparākramaḥ
     eṣa vīryavatāṃ śreṣṭho bhaviṣyaty aparājitaḥ
 35 tathā divyāni cāstrāṇi nikhilāny āhariṣyati
     vipranaṣṭāṃ śriyaṃ cāyam āhartā puruṣarṣabhaḥ
 36 etām atyadbhutāṃ vācaṃ kuntīputrasya sūtake
     uktavān vāyur ākāśe kuntī śuśrāva cāsya tām
 37 vācam uccāritām uccais tāṃ niśamya tapasvinām
     babhūva paramo harṣaḥ śataśṛṅganivāsinām
 38 tathā deva ṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām
     ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ
 39 udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ
     samavetya ca devānāṃ gaṇāḥ pārtham apūjayan
 40 kādraveyā vainateyā gandharvāpsarasas tathā
     prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ
 41 bharadvājaḥ kaśyapo gautamaś ca; viśvāmitro jamadagnir vasiṣṭhaḥ
     yaś codito bhāskare 'bhūt pranaṣṭe; so 'py atrātrir bhagavān ājagāma
 42 marīcir aṅgirāś caiva pulastyaḥ pulahaḥ kratuḥ
     dakṣaḥ prajāpatiś caiva gandharvāpsarasas tathā
 43 divyamālyāmbaradharāḥ sarvālaṃkāra bhūṣitāḥ
     upagāyanti bībhatsum upanṛtyanti cāpsarāḥ
     gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ
 44 bhīmasenogra senau ca ūrṇāyur anaghas tathā
     gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ
 45 yugapas tṛṇapaḥ kārṣṇir nandiś citrarathas tathā
     trayodaśaḥ śāliśirāḥ parjanyaś ca caturdaśaḥ
 46 kaliḥ pañcadaśaś cātra nāradaś caiva ṣoḍaśaḥ
     sad vā bṛhad vā bṛhakaḥ karālaś ca mahāyaśāḥ
 47 brahma cārī bahuguṇaḥ suparṇaś ceti viśrutaḥ
     viśvāvasur bhumanyuś ca sucandro daśamas tathā
 48 gītamādhurya saṃpannau vikhyātau ca hahāhuhū
     ity ete devagandharvā jagus tatra nararṣabham
 49 tathaivāpsaraso hṛṣṭāḥ sarvālaṃkāra bhūṣitāḥ
     nanṛtur vai mahābhāgā jaguś cāyatalocanāḥ
 50 anūnā cānavadyā ca priya mukhyā guṇāvarā
     adrikā ca tathā sācī miśrakeśī alambusā
 51 marīciḥ śicukā caiva vidyut parṇā tilottamā
     agnikā lakṣaṇā kṣemā devī rambhā manoramā
 52 asitā ca subāhuś ca supriyā suvapus tathā
     puṇḍarīkā sugandhā ca surathā ca pramāthinī
 53 kāmyā śāradvatī caiva nanṛtus tatra saṃghaśaḥ
     menakā sahajanyā ca parṇikā puñjikasthalā
 54 ṛtusthalā ghṛtācī ca viśvācī pūrvacitty api
     umlocety abhivikhyātā pramloceti ca tā daśa
     urvaśy ekādaśīty etā jagur āyatalocanāḥ
 55 dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā
     indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā
 56 parjanyaś caiva viṣṇuś ca ādityāḥ pāvakārciṣaḥ
     mahimānaṃ pāṇḍavasya vardhayanto 'mbare sthitāḥ
 57 mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ
     ajaikapād ahir budhnyaḥ pinākī ca paraṃtapaḥ
 58 dahano 'theśvaraś caiva kapālī ca viśāṃ pate
     sthāṇur bhavaś ca bhagavān rudrās tatrāvatasthire
 59 aśvinau vasavaś cāṣṭau marutaś ca mahābalāḥ
     viśve devās tathā sādhyās tatrāsan parisaṃsthitāḥ
 60 karkoṭako 'tha śeṣaś ca vāsukiś ca bhujaṃgamaḥ
     kacchapaś cāpakuṇḍaś ca takṣakaś ca mahoragaḥ
 61 āyayus tejasā yuktā mahākrodhā mahābalāḥ
     ete cānye ca bahavas tatra nāgā vyavasthitāḥ
 62 tārkṣyaś cāriṣṭanemiś ca garuḍaś cāsita dhvajaḥ
     aruṇaś cāruṇiś caiva vainateyā vyavasthitāḥ
 63 tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ
     adhikāṃ sma tato vṛttim avartan pāṇḍavān prati
 64 pāṇḍus tu punar evaināṃ putra lobhān mahāyaśāḥ
     prāhiṇod darśanīyāṅgīṃ kuntī tv enam athābravīt
 65 nātaś caturthaṃ prasavam āpatsv api vadanty uta
     ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet
 66 sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām
     apatyārthaṃ samutkramya pramādād iva bhāṣase


Next: Chapter 115